ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           4. Mārasaṃyutta
                            1. Paṭhamavagga
                        1. Tapokammasuttavaṇṇanā
       [137] Mārasaṃyuttassa paṭhame uruvelāyaṃ  viharatīti paṭividdhasabbaññutañāṇo
uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ
antosattasattāhasmiṃyeva. 1- Dukkarakārikāyāti chabbassāni katāya dukkarakiriyāya.
Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro.
Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho
adhipati vasavattī antako namuci pamattabandhūtiādīnipi bahūni nāmāni, idha pana
nāmadvayameva gahitaṃ. Upasaṅkamīti "ayaṃ samaṇo gotamo `muttosmī'ti maññati, 2-
amuttabhāvamassa kathessāmī"ti cintetvā upasaṅkami.
       Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti "dūre
tvaṃ suddhimaggā"ti vadati. Aparaṃ tapanti aparabhāvatthāya 3- kataṃ lūkhatapaṃ,
attakilamathānuyogo. Sabbaṃ natthāvahaṃ hotīti "sabbatapaṃ mayhaṃ atthāvahaṃ na
bhavissatī"ti 4- ñatvā. Phiyārittaṃva dhammanīti araññe thale phiyārittaṃ viya. Idaṃ
vuttaṃ hoti:- yathā hi 5- araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā
mahājane abhiruḷhe 6- phiyārittaṃ gahetvā ākaḍḍheyyuṃ ceva uppileyyuṃ ca, so
mahājanassa vāyāmo ekaṅguladvaṅgulamattaṃpi nāvāya gamanaṃ asādhento niratthako
bhaveyya na atthāvaho, evameva ahaṃ "sabbaṃ aparaṃ tapaṃ anatthāvahaṃ hotī"ti
ñatvā vissajjesinti.
         Idāni taṃ aparaṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento
sīlantiādimāha. Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā
@Footnote: 1 cha.Ma. antosattāhasmiṃyeva   2 ka. paññapeti   3 cha.Ma. amaratapaṃ amarabhāvatthāya
@4 cha.Ma., i. na bhavatīti     5 cha.Ma. ayaṃ saddo na dissati
@6 cha.Ma. mahājanā abhirūhitvā, Sī., i. mahājano abhiruḷho
Sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti
imaṃ aṭṭhaṅgikaṃ ariyamaggaṃ bodhatthāya bhāvento. Ettha ca bodhāyāti maggatthāya.
Yathā hi  yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci
karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha "maggaṃ bodhāya bhāvayan"ti.
Paramaṃ suddhinti arahattaṃ. Nīhatoti tvaṃ mayā nīhato parājito. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 161-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4200              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4200              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2903              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]