ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page161.

4. Mārasaṃyutta 1. Paṭhamavagga 1. Tapokammasuttavaṇṇanā [137] Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutañāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattasattāhasmiṃyeva. 1- Dukkarakārikāyāti chabbassāni katāya dukkarakiriyāya. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho adhipati vasavattī antako namuci pamattabandhūtiādīnipi bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti "ayaṃ samaṇo gotamo `muttosmī'ti maññati, 2- amuttabhāvamassa kathessāmī"ti cintetvā upasaṅkami. Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti "dūre tvaṃ suddhimaggā"ti vadati. Aparaṃ tapanti aparabhāvatthāya 3- kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbaṃ natthāvahaṃ hotīti "sabbatapaṃ mayhaṃ atthāvahaṃ na bhavissatī"ti 4- ñatvā. Phiyārittaṃva dhammanīti araññe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti:- yathā hi 5- araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājane abhiruḷhe 6- phiyārittaṃ gahetvā ākaḍḍheyyuṃ ceva uppileyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattaṃpi nāvāya gamanaṃ asādhento niratthako bhaveyya na atthāvaho, evameva ahaṃ "sabbaṃ aparaṃ tapaṃ anatthāvahaṃ hotī"ti ñatvā vissajjesinti. Idāni taṃ aparaṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlantiādimāha. Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā @Footnote: 1 cha.Ma. antosattāhasmiṃyeva 2 ka. paññapeti 3 cha.Ma. amaratapaṃ amarabhāvatthāya @4 cha.Ma., i. na bhavatīti 5 cha.Ma. ayaṃ saddo na dissati @6 cha.Ma. mahājanā abhirūhitvā, Sī., i. mahājano abhiruḷho

--------------------------------------------------------------------------------------------- page162.

Sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti imaṃ aṭṭhaṅgikaṃ ariyamaggaṃ bodhatthāya bhāvento. Ettha ca bodhāyāti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha "maggaṃ bodhāya bhāvayan"ti. Paramaṃ suddhinti arahattaṃ. Nīhatoti tvaṃ mayā nīhato parājito. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 161-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4200&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4200&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2903              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]