ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        2. Nāgasuttavaṇṇanā *-
     [138]  Dutiye rattandhakāratimisāyanti rattiṃ 1- andhabhāvakaraṇe 2- mahātame
caturaṅgatamasi. Ajjhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamakoṭiyaṃ
pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.
        Nanu ca tathāgatassa abhāvito vā maggo appahīnā vā kilesā
appaṭividdhaṃ vā akuppaṃ asacchikato vā nirodho natthi, kasmā evamakāsīti?
anāgate kulaputtānaṃ aṅkusatthaṃ. "anāgate 3- kulaputtā mayā gatamaggaṃ āvajjitvā
ajjhokāse vāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī"ti sampassamāno
satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako. Maṇīti pāsāṇo.
Evamassa sīsaṃ hotīti evaṃ 4- tassa kāḷavaṇṇakūṭāgārappamāṇamahāpāsāṇasadisaṃ
sīsaṃ hoti.
          Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti
vadati. Athavā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato
yāva uruvelāya 5- dīghamaggaṃ, pure bodhiyā ca 6- chabbassāni dukkarakārikasamayasaṅkhātaṃ
dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ
katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi,
yena vaṇṇena māro vibhiṃsakatthāya 7- bhagavato santikaṃ na āgatapubbo. Tena naṃ
bhagavā evamāha. Alante tenāti alaṃ tuyhaṃ etena māravibhiṃsakadassanabyāpārena.
                              Dutiyaṃ.
@Footnote: 1 Sī., i. ratti     2 cha.Ma. andhabhāvakārake        3 cha.Ma. anāgatehi
@4 cha.Ma., i. evarūpaṃ   5 Ma. uruvelā             6 cha.Ma., i. vā
@7 i. vihiṃsakatthāya       * cha.Ma. hatthirājavaṇṇasuttavaṇṇanā



             The Pali Atthakatha in Roman Book 11 page 162. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4230              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4230              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=419              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3329              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2928              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]