ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       5. Dutiyamārapāsasuttavaṇṇanā
       [141] Pañcame muttāhanti mutto ahaṃ. Purimasuttaṃ antovasse vuttaṃ,
idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. Divasaṃ 5-
yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā
mā agamittha. Evaṃ hi gatesu ekasmiṃ dhamme desente ekena tuṇhībhūtena
ṭhātabbaṃ hoti. Tasmā evamāha.
       Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu
ādimajjhapariyosānaṃ ca nāmetaṃ sāsanassa ca desanāya ca vasena
dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni
@Footnote: 1 cha.Ma. baddhagū               2 cha.Ma., baddhacarā      3 cha.Ma., i. pāpuṇātha
@4 cha.Ma.,i. baddhoti. evamuparipi       5 cha.Ma., i. divase divase

--------------------------------------------------------------------------------------------- page164.

Pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapado 1- ādi. Dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapado 1- ādi, avasānapado 1- pariyosānaṃ, sesā 2- majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, "idamavocā"ti pariyosānaṃ, sesaṃ majjhaṃ. Anekaanusandhikassa majjhe bahūpi anusandhimeva 3- nidānaṃ ādi, "idamavocā"ti pariyosānaṃ. Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirūpakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahasāsanabrahmacariyaṃ. Pakāsethāti āvikarotha. Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattappattasamatthā sattā 4- santīti attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānigamo. 5- Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmi. 6- Upasaṅkamīti 7- "ayaṃ samaṇo gotamo mahāyuddhaṃ viya 8- `mā ekena dve agamittha, dhammaṃ desethā'ti saṭṭhī jane uyyojeti, imasmiṃ pana ekasmiṃpi dhammaṃ desente mayhaṃ cittassa sātaṃ 9- natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi nan"ti cintetvā upasaṅkami. Pañcamaṃ. @Footnote: 1 cha.Ma., i......pādo 2 cha.Ma., i. avasesā 3 cha.Ma., i. anusandhi majjhameva @4 cha.Ma., i. arahattaṃ pattuṃ samatthā 5 cha.Ma., i. senānī nāma nigamo @6 cha.Ma., i. upasaṅkamissāmīti 7 cha.Ma., i. tenupasaṅkamīti @8 cha.Ma., i, mahāyuddhaṃ vicārento viya 9 cha.Ma., i. cittassādaṃ


             The Pali Atthakatha in Roman Book 11 page 163-164. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4266&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4266&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2976              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]