ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         7. Supatisuttavaṇṇanā
      [143] Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ
pana sarīre rajojallaṃ na upalimapati, udakaṃpi pokkharapatte pakkhittaṃ viya
vivaṭṭitvā gacchata. Apica 3- dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ
vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti.
Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, "nāyaṃ manusso"ti vadeyyuṃ.
Tasmā manussakiriyaṃ amuccanto 4- dhovati, sato sampajānoti soppariggāhakena
satisampajaññena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ ajjhokāse
caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati,
ghaṭṭessāmi 5- nanti cintetvā upasaṅkami.
       Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu
soppasīti kasmā nu supasi. Dubbhago 6-  viyāti mato viya visaññī viya ca.
Suññamagāranti suññaṃ me gharaṃ laddhanti soppasīti vadati. Suriye uggateti
suriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti, pānīyaṃ upaṭṭhapenti,
bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.
      Jālinīti tayo bhave ajjhottharitvā ṭhitena "ajjhattikassupādāya aṭṭhārasa
taṇhāvicaritānī"tiādinā 7- nayena tena tena attano koṭṭhāsabhūtena jālena
jālinī. Visattikāti rūpādīsu tattha tattha vissajjatāya 8- visamūlatāya visaparibhogatāya
ca visattikā. Kuhiñci netaveti katthaci netuṃ. Sabbūpadhīnaṃ parikkhayāti 9- sabbesaṃ
khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha mārāti māra
@Footnote: 1 cha.Ma. cāriyamāne    2 cha.Ma., i. gumbantarakandarādīni   3 cha.Ma., i. apica kho
@4 cha.Ma., i. amuñcanto  5 cha.Ma., i. ghaṭayissāmi    6 ka. dubbhato, i. dubbhayo
@7 abhi. vibhaṅga. 35/842/426 khuddakavatthuvibhaṅga      8 cha.Ma., i. visattatāya
@9 cha.Ma. sabbūpadhi parikkhayāti

--------------------------------------------------------------------------------------------- page167.

Tuyhaṃ kiṃ ettha, kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.


             The Pali Atthakatha in Roman Book 11 page 166-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4333&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4333&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=434              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3029              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3029              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]