ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         10. Rajjasuttavaṇṇanā
        [156] Dasame ahanaṃ aghāṭayanti ahanantena aghāṭentena. Ajinaṃ
ajāpayanti parassa dhanajāniṃ akarontena akārentena. 2- Asocaṃ asocāpayanti
asocentena 3- asocayantena. 4- Iti bhagavā adhammikarājūnaṃ rajje vijite
daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamīti "samaṇo gotamo
`sakkā nukho rajjaṃ kāretun'ti cintesi, rajjaṃ kāretukāmo bhavissati, rajjaṃ ca
nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa
janessāmī"ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā. Bhāvitāti
vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti
patiṭṭhaṭṭhena vatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti
sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti
suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyāti cinteyya.
          Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato,
dvikkhattuṃpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho.
Iti vidvā samañcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ
@Footnote: 1 cha.Ma. visayato                     2 cha.Ma.,i. akārāpentena
@3 cha.Ma., i. asocantena               4 cha.Ma., i. asocāpayantena
Nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hotīti 1- evaṃ yo addakkhi. Kathaṃ
nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya.
Upadhiṃ viditvāti kāmaguṇaupadhiṃ "saṅgo eso, lagganametanti evaṃ viditvā.
Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.
                           Dutiyo vaggo.
                           -----------



             The Pali Atthakatha in Roman Book 11 page 172-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4493              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4493              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3762              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3297              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3297              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]