ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page178.

5. Māradhītusuttavaṇṇanā [161] Pañcame abhāsitvāti ettha akāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsūti "gopāladārakaṃ viya daṇḍakena bhūmiyaṃ vilekhantaṃ 1- disvā ativiya dummano hutvā nisinno, `kinnu kho kāraṇan'ti pucchitvā jānissāmā"ti upasaṅkamiṃsu. Socasīti cintesi. Araññamiva kuñjaranti yathā araññato pesitagaṇikārahatthiniyo 2- araññikaṃ 3- kuñjaraṃ itthīkuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyanti tebhūmikavaṭṭaṃ. 4- Upasaṅkamiṃsūti "tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā"ti pitaraṃ samassāsetvā upasaṅkamiṃsu. Uccāvacāti nānāvidhā. Ekasataṃ ekasatanti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatanti iminā nayena kumāriattabhāvānaṃ sataṃ. Atthassa pattiṃ dahayassa santinti dvīhipi padehi arahattameva katheti. 5- Senanti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyanti eko ahaṃ jhāyanto. Sukhamanubodhayanti 6- arahattasukhaṃ anubujjhiṃ idaṃ vuttaṃ hoti:- piyarūpasātarūpasenaṃ jinitvā ahaṃ eko jhāyanto "atthassa pattiṃ hadayassa santin"ti saṅkhagataṃ arahatte sukhaṃ anubujjhiṃ, tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti. Kathaṃ vihārībahuloti katamena vihārena bahulaṃ viharanto. Aladdhāti alabhitvā. Yoti nipātamattaṃ. Idaṃ vuttaṃ hoti:- katamena jhānena bahulajjhāyantaṃ taṃ puggalaṃ kāmasaññā alabhitvāva aparikkhārā 7- hontīti. Passaddhakāyoti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacittoti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkhārānoti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anokoti anālayo. Aññāya dhammanti @Footnote: 1 cha.Ma. bhūmiṃ lekhaṃ 2 Sī., i. araññaṃ tosetvā pesitā gaṇikāhatthiniyo @3 cha.Ma. āraññakaṃ 4 cha.Ma., i. tebhūmakavaṭṭaṃ 5 cha.Ma. kathesi @6 cha.Ma. sukhamanubodhiṃ 7 cha.Ma. paribāhirā

--------------------------------------------------------------------------------------------- page179.

Catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thīnaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānenāpi khīṇāsavaṃ dasseti. Pañcoghatiṇṇoti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikaṃpi chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni, chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṃghacārīti 1- gaṇe ca saṃghe ca caratīti satthā gaṇasaṃghacārī nāma. Addhā carissantīti aññepi saddhā bahū janā ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo. Ajchejja nessatīti acchinditvā nayissati, naccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānanti nayamānesu. Selaṃva sirasi ohacca, 2- pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā "idamavocā"ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha daddallamānāti ativiya jalamānā sobhamānā. Āgañchunti āgatā. Panudīti nīhari tulaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudati 3-. Pañcamaṃ. Tatiyo vaggo. Iti mārasaṃyuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 gaṇasaṃghavārītipi pāṭho 2 cha.Ma. sirasūhacca 3 cha.Ma., i. panudīti


             The Pali Atthakatha in Roman Book 11 page 178-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4637&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4637&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4010              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3530              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3530              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]