ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       3. Kisāgotamīsuttavaṇṇanā
       [164] Tatiye kisāgotamīti appamaṃsalohitatāya kisā, gotamīti panassā
nāmaṃ. Pubbe kira sāvatthiyaṃ ekasmiṃ kulaghare 1- asītikoṭidhanaṃ sabbaṃ aṅgāraṃva 2-
jātaṃ. Kuṭumbiko "aṅgārajātāni 3- anīharitvā 4- "avassaṃ koci puññavā bhavissati,
tassa puññena puna pākatikaṃ bhavissatī"ti suvaṇṇahiraññassa pātiyo 5- pūretvā
āpaṇe ṭhapetvā samīpe nisīdi. Athekā duggatakulassa dhītā "aḍḍhamāsakaṃ gahetvā
dārusākaṃ āharissāmī"ti vīthigatā taṃ disvā kuṭumbikaṃ āha "āpaṇe tāva
dhanaṃ ettakaṃ, gehe kittakaṃ bhavissatī"ti. Kiṃ disvā amma evaṃ kathesīti. Imaṃ
hiraññasuvaṇṇanti. So "puññavatī esā bhavissatī"ti tassā vasanaṭṭhānaṃ pucchitvā
āpaṇe bhaṇḍaṃ paṭisāmetvā tassā mātāpitaro upasaṅkamitvā evamāha "amhākaṃ
gehe vayappatto dārako atthi, tassetaṃ dārikaṃ dethā"ti. Kiṃ sāmi duggatehi
saddhiṃ keḷiṃ karosīti. Mittasanthavo nāma duggatehipi saddhiṃ hoti, detha naṃ,
kuṭumbasāminī bhavissatīti naṃ gahetvā gharaṃ ānesi. 6- Sā saṃvāsamanvāya puttaṃ
vijātā. Putto padasā āhiṇḍanakāle kālamakāsi. Sā duggatakule uppajjitvā
mahākulaṃ gantvāpi "puttavināsaṃ pattamhī"ti uppannabalavasokā puttassa sarīrakiccaṃ
vāretvā taṃ matakaḷevaraṃ ādāya nagare vippalapantī vicarati.
        Ekadivasaṃ mahatiyā buddhavīthiyā dasabalassa santikaṃ gantvā "puttassa me
arogabhāvatthāya bhesajjaṃ detha bhagavā"ti āha. Gaccha sāvatthiṃ āhiṇḍitvā
yasmiṃ gehe matapubbo natthi, tato siddhatthakaṃ āhara, puttassa te bhesajjaṃ
bhavissatīti. Sā nagaraṃ pavisitvā dhūragehato paṭṭhāya bhagavatā vuttanayena gantvā
siddhatthakaṃ yācantī ghare ghare "kuto tvaṃ evarūpaṃpi gharaṃ passissasī"ti 7-
vuttā katipayāni gehāni āhiṇḍitvā "sabbesaṃpi kirāyaṃ dhammatā, na mayhaṃ
puttassevā"ti sālāyaṃ chavaṃ chaḍḍetvā pabbajjaṃ yāci. Satthā "imaṃ pabbājetū"ti
bhikkhunūpassayaṃ pesesi. Sā khuraggeyeva arahattaṃ pāpuṇi. Imaṃ theriṃ sandhāya
"athakho kisāgotamī"ti vuttaṃ.
@Footnote: 1 cha.Ma. kule    2 cha.Ma. aṅgārāva   3 Ma. aṅgārā jātāti  4 Sī. āharitvā
@5 cha.Ma. cāṭiyo  6 Sī. abhinesi Ma. atiharati   7 i. passasīti
       Ekamāsīti ekā āsi. Rudammukhīti rudamānamukhī viya. Accantaṃ mataputtamhīti
ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti:- yathā puttamaraṇaṃ
antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma
natthi. Purisā etadantikāti purisāpi ne etadantikāva. Yo me puttamaraṇassa
anto, purisānaṃpi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti.
Sabbattha vihatā nandīti sabbesu khandhaāyatanadhātubhavayonigatiṭhitinivāsesu mama
taṇhānandi vihatā. Tamokkhandhoti avijjākkhandho. Padālitoti ñāṇena bhinno.
                              Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 181-182. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4710              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4710              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=528              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3690              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]