ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           6. Brahmasaṃyutta
                            1. Paṭhamavagga
                      1. Brahmāyācanasuttavaṇṇanā
     [172] Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ
āciṇṇo  samāciṇṇo ayaṃ cetaso parivitakko 1- udapādi. Kadā udapādīti?
buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ
dantakaṭṭhañca osathaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi
upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna
paccāgantvā ajapālanigrodhe nisinnamattassa.
     Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepa-
vacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā
sukhena daṭṭhuṃ. Duddasattāva durānubodho dukkhena avabujjhitabbo, na sakkā
sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atapako. 2- Idaṃ dvayaṃ
lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo
na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇditavedanīyoti
sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcakāmaguṇesu
allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāviparītāni 3- allīyanti,
tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti 4- ālayarāmā. Ālayesu
ratāti ālayaratā. Ālayesu sumuditāti 5- ālayasumuditā. Yatheva hi susajjitaṃ
pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati,
sumudito āmoditapamodito 6- hoti, na ukkaṇṭhati. Sāyaṃpi nikkhamituṃ na icchati,
evamimehi 7- kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sumuditā anukkaṇṭhitā
@Footnote: 1 cha.Ma. vitakko     2 cha.Ma. atappako i. anappako    3 cha.Ma....... vicaritāni
@4 i. ramatīti     5 cha.Ma. suṭṭhu muditāti i. sammuditā   6 Ma. āmoditasammodito
@7 cha.Ma. evamimehipi
Vasanti. Tena tesaṃ bhagavā dubbidhaṃpi 1- ālayaṃ uyyānabhūmiṃ viya dassento
"ālayarāmā"tiādimāha.
        Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya "yaṃ idan"ti,
paṭiccasamuppādaṃ sandhāya "yo ayan"ti evamattho daṭṭhabbo. Idappaccayatā-
paṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā,
idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo.
Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva.
Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasammanti, tasmā
sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā
honti, sabbataṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbadukkhaṃ nirujjhati,
tasmā sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodhoti vuccati. Yā panesā
taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati 2- saṃsibbatīti katvā vānanti
vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yāpi
ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti
attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana
ubhayaṃ cetaṃ 3- buddhānaṃ natthi. Apissudanti 4- anubrūhanatthe nipāto, so "na
kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū"ti dīpeti. Anacchariyāti
anu acchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitbbataṃ
pāpuṇiṃsu.
        Kicchenāti dukkhāya paṭipadāya. 5- Buddhānañhi cattāropi maggā sukhā
paṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatānaṃ 6-
yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni
ugghāṭetvā 7- kulavaṃsapadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa
aññāni ca khantivādisadisesu attabhāvesu chejjādīni 8- pāpuṇantassa āgamanīyapaṭipadaṃ
@Footnote: 1 cha.Ma., i. duvidhaṃ    2 i. vināti   3 cha.Ma. ubhayampetaṃ   4 cha.Ma. apissūti
@5 cha.Ma. dukkhena, na dukkhāya paṭipādāya   6 cha.Ma. āgatāgatānaṃ   7 cha.Ma. uppāṭetvā
@8 cha.Ma. chejjabhejjādīni
Sandhāyetaṃ vuttaṃ. Halanti ettha hakāro nipātamatto, alanti attho.
Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ, pariyantaṃ desituṃ,
ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi
rāgadosānugatehi vā.
         Paṭisotagāminti niccādīnaṃ paṭisotaṃ "aniccaṃ dukkhamanattā asubhan"ti evaṃ
gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na
dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te
apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokkhandhena āvuṭāti avijjārāsinā
ajjhotthaṭā.
         Appossukkatāyāti nirussukkabhāvena, adesetukāmyatāyāti attho. Kasmā
panassa evaṃ cittaṃ nami, nanu esa "mutto mocessāmi, tiṇṇo tāressāmi,
              kimme aññātavesena        dhammaṃ sacchikatenidha
              sabbaññutaṃ pāpuṇitvā         tārayissaṃ sadevake"ti 2-
patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? saccametaṃ, tadeva
paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā
sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā
ca dhammagambhīratā ca sabbākārena pākaṭā jātā, athassa "ime sattā
kañjikapuṇṇā lāvu 3- viya, takkabharitācāṭi 4- viya, vasātelapītapilotikā viya,
añjanamakkhitahattho viya ca kilesabharitā atisaṅkiliṭṭhā rāgarattā dosaduṭṭhā
mohamuḷhā, te kinnāma paṭivijjhissantī"ti cintayato
kilesagahanapaccavekkhaṇānubhāvenapi 5- evaṃ cittaṃ nami.
         "ayañca dhammo 6- paṭhavīsandhārakaudakakkhandho viya gambhīro, pabbatena
paṭicchādetvā ṭhapito sāsapo viya duddaso, sattadhā bhinnassa bālassa koṭiyā
koṭi viya, 7- nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ
@Footnote: 1 cha.Ma., i. passissanti    2 khu. buddha 33/2(55)/421 kokaṃ visadisaṃ (syā)
@3 cha.Ma., i. lābu  4 i. takkabhūracāṭi  5 i. kilesagahanaṇapaccavekkhaṇānubhānenapi
@Sī. gahaṇatā  6 i. mama dhammo ayañca dhammo  7 cha.Ma. koṭipaṭipādanaṃ viya duranubodho
Nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, apūritā 1- kāci pāramī nāma natthi,
tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi paṭhavī na kampittha, paṭhamayāme
pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi
na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassīlokadhātu
kampittha, iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho,
taṃ lokiyamahājanā kathaṃ paṭivijjhissantī"ti dhammagambhīrapaccavekkhaṇānubhāvenāti evaṃ
cittaṃ namīti veditabbaṃ.
         Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti
hi bhagavā "mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ
yācissati, ime ca sattā brahmagarukā, te `satthā kira dhammaṃ na desetukāmo
ahosi, atha naṃ mahābrahmā yācitvā desāpeti, santo vata bho dhammo,
paṇīto vata bho dhammo'ti maññamānā sussūsissantī"ti idaṃpi kāraṇaṃ paṭicca
appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.
         Sahampatissāti so kira kassapabhagavato sāsane sahako nāma thero
paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyubrahmā hutvā nibbatto,
tatra naṃ "sahampatibrahmā"ti sañjānanti, 2- taṃ sandhāyāha "brahmuno
sahampatissā"ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā
dasasahassīlokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ
nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi.
Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃ
sabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu
dasapuññakiriyāvasena katādhikārā paripākagatā padumāni viya suriyarasmisamphassaṃ,
dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na
eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
           Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi
cintito. Tehi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya,
@Footnote: 1 cha.Ma. aparipūritā     2  cha.Ma. paṭisañjānanti
Saṃsibbamānā 1- viya ca samale micchādiṭṭhidhamme 2- desayiṃsu. Apāpuretanti vivara
etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu
dhammaṃ vimalenānubuddhanti ime sattā rāgādīnaṃ malānaṃ abhāvato vimalena
sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.
        Sele yathā patbatamuddhaniṭṭhitoti silāmaye 3- ekaghane pabbatamuddhani
yathā ṭhito ca. 4- Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi.
Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho:- yathā
selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvaṃpi
sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ 5-
pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ  6- jātijarābhibhūtañca janataṃ apekkhassu 7-
upadhāraya upaparikkha. Ayaṃ panettha adhippāyo:- yathā hi pabbatapāde samantā
mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ,
caturaṅgasamannāgataṃ ca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā
cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭikāyo
na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālamattameva paññāyeyya,
evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā
sattā, te ekavihāre dakkhiṇajānupasse nisannāpi buddhacakkhussa āpāthaṃ
nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā
veneyyapuggalā, te evassa dūre ṭhitāpi āpāthaṃ āgacchanti so aggi viya
himavantapabbato viya ca. Vuttampi cetaṃ:-
        "dūre santo pakāsenti       himavantova pabbato
         asantettha na dissanti        rattiṃ khittā yathā sarā"ti. 8-
     Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena āsayānusayañāṇena
ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ "buddhacakkhū"ti nāmaṃ, sabbaññutañāṇassa
@Footnote: 1 cha.Ma. visaṃ siñcamānā  2 cha.Ma. samalaṃ micchādiṭṭhidhammaṃ  3 cha.Ma. selamaye  4 cha.Ma. va
@5 cha.Ma. ayaṃ pāṭho na dissati  6  cha.Ma. sokāvatiṇṇaṃ  7 cha.Ma., i. avekkhassu
@8 khu. dhamMa. 25/304/69 cūḷasubhaddāvatthu
"samantacakkhū"ti, tiṇṇaṃ maggañāṇānaṃ "dhammacakkhū"ti. Apparajakkhetiādīsu yesaṃ
vuttanayena ca 1- paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ mahantaṃ
te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ
tāni mudūni, te mudindriyā, yesante eva saddhādayo ākārā sundarā,
te svākāRā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ,
te suviññāpayā. Ye paralokaṃ ceva vajjaṃ ca bhayto passanti, te
paralokavajjabhayadassāvino nāma.
        Ayaṃ panettha pāli:- saddho puggalo apparajakkho, assaddho puggalo
mahārajakkho. Āraddhaviriyo, kusīto. Upaṭṭhitassati muṭṭhassati. Samāhito, asamāhito
paññavā, duppañño  puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo .pe.
Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.
Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko,
sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe
sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā.
Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā
cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā
aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa
lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe
kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe
bhavagāmikammā vajjā, iti imasmiṃ ca loke imasmiṃ ca vajje tibbā 2- bhayasaññā
paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi
imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa
indriyaparopariyatte ñāṇan"ti. 3-
        Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti
yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānīti udakaṃ
@Footnote: 1 cha.Ma., i. vuttanayeneva      2 ka. vajjeti sabbā
@3 khu. paṭi. 31/270-76/177-79 ñāṇakathā (syā)
Atikkamitvā ṭhitāni tattha yāni accuggamma ṭhitāni, tāni suriyarasmisamphassaṃ
āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni
sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivase
pupphanakāni. Udakā pana anuggatāni aññānipi sarouppalādīni 1- nāma atthi,
yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāliṃ nāruḷhāni.
Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni,
evamevaṃ ugghaṭitaññū vipacitaññū neyyo padaparamoti cattāro puggalā.
        Tattha "yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ
vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena
atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū. Yassa
puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato
bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo
neyyo yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato
bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo
padaparamo"ti. 2- Tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ 3- olokento
"ajja pupphanakapupphāni viya ugghaṭitaññū, sve pupphanakāni viya vipacitaññū,
tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhapupphāni viya padaparamo"ti
addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi
ettakā ugghaṭitaññū"ti evaṃ sabbākāratova addasa.
        Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ
sādheti. Padaparamānaṃ anāgatatthāya vāsanā 4- hoti. Atha bhagavā imesaṃ catunnaṃ
puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi
tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ
"katame sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena
@Footnote: 1 cha.Ma., i. sarogauppalādīni
@2 abhi. puggala. 36/148-51/152 catukkapuggalapaññatti  3 cha.Ma. dasasahassi....,
@4 anāgate vāsanatthāya, dī. mahā. A. 2/69/66 mahāpadānasutta. (mahācuḷa).
@ṭīkā pana passitabbā
Samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā
abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā.
Katame te sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te
sattā bhabbā"ti. 1- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena
pariggahetvā "ettakā ettha rāgacaritā ettakā dosamohavitakkasaddhābuddhicaritā"ti
cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.
        Paccabhāsīti paṭi abhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo.
So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā 2- vivaritvā ṭhapitoti
dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu.
Pacchimapadadvaye ayamattho:- ahaṃ hi attano paguṇaṃ sampavattitaṃpi imaṃ paṇītaṃ
uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano
saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.
         Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva
gatoti attho. Gate ca pana tasmiṃ bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ, pañcavaggiyānaṃ ca bahūpakārabhāvaṃ ñatvā
tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 185-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4800              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4800              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=555              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3876              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3876              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]