ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page185.

6. Brahmasaṃyutta 1. Paṭhamavagga 1. Brahmāyācanasuttavaṇṇanā [172] Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇo samāciṇṇo ayaṃ cetaso parivitakko 1- udapādi. Kadā udapādīti? buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osathaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa. Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepa- vacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva durānubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atapako. 2- Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇditavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcakāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāviparītāni 3- allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti 4- ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu sumuditāti 5- ālayasumuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sumudito āmoditapamodito 6- hoti, na ukkaṇṭhati. Sāyaṃpi nikkhamituṃ na icchati, evamimehi 7- kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sumuditā anukkaṇṭhitā @Footnote: 1 cha.Ma. vitakko 2 cha.Ma. atappako i. anappako 3 cha.Ma....... vicaritāni @4 i. ramatīti 5 cha.Ma. suṭṭhu muditāti i. sammuditā 6 Ma. āmoditasammodito @7 cha.Ma. evamimehipi

--------------------------------------------------------------------------------------------- page186.

Vasanti. Tena tesaṃ bhagavā dubbidhaṃpi 1- ālayaṃ uyyānabhūmiṃ viya dassento "ālayarāmā"tiādimāha. Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya "yaṃ idan"ti, paṭiccasamuppādaṃ sandhāya "yo ayan"ti evamattho daṭṭhabbo. Idappaccayatā- paṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbataṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbadukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati 2- saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yāpi ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayaṃ cetaṃ 3- buddhānaṃ natthi. Apissudanti 4- anubrūhanatthe nipāto, so "na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū"ti dīpeti. Anacchariyāti anu acchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitbbataṃ pāpuṇiṃsu. Kicchenāti dukkhāya paṭipadāya. 5- Buddhānañhi cattāropi maggā sukhā paṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatānaṃ 6- yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni ugghāṭetvā 7- kulavaṃsapadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjādīni 8- pāpuṇantassa āgamanīyapaṭipadaṃ @Footnote: 1 cha.Ma., i. duvidhaṃ 2 i. vināti 3 cha.Ma. ubhayampetaṃ 4 cha.Ma. apissūti @5 cha.Ma. dukkhena, na dukkhāya paṭipādāya 6 cha.Ma. āgatāgatānaṃ 7 cha.Ma. uppāṭetvā @8 cha.Ma. chejjabhejjādīni

--------------------------------------------------------------------------------------------- page187.

Sandhāyetaṃ vuttaṃ. Halanti ettha hakāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ, pariyantaṃ desituṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā. Paṭisotagāminti niccādīnaṃ paṭisotaṃ "aniccaṃ dukkhamanattā asubhan"ti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokkhandhena āvuṭāti avijjārāsinā ajjhotthaṭā. Appossukkatāyāti nirussukkabhāvena, adesetukāmyatāyāti attho. Kasmā panassa evaṃ cittaṃ nami, nanu esa "mutto mocessāmi, tiṇṇo tāressāmi, kimme aññātavesena dhammaṃ sacchikatenidha sabbaññutaṃ pāpuṇitvā tārayissaṃ sadevake"ti 2- patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? saccametaṃ, tadeva paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā, athassa "ime sattā kañjikapuṇṇā lāvu 3- viya, takkabharitācāṭi 4- viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṅkiliṭṭhā rāgarattā dosaduṭṭhā mohamuḷhā, te kinnāma paṭivijjhissantī"ti cintayato kilesagahanapaccavekkhaṇānubhāvenapi 5- evaṃ cittaṃ nami. "ayañca dhammo 6- paṭhavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, sattadhā bhinnassa bālassa koṭiyā koṭi viya, 7- nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ @Footnote: 1 cha.Ma., i. passissanti 2 khu. buddha 33/2(55)/421 kokaṃ visadisaṃ (syā) @3 cha.Ma., i. lābu 4 i. takkabhūracāṭi 5 i. kilesagahanaṇapaccavekkhaṇānubhānenapi @Sī. gahaṇatā 6 i. mama dhammo ayañca dhammo 7 cha.Ma. koṭipaṭipādanaṃ viya duranubodho

--------------------------------------------------------------------------------------------- page188.

Nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, apūritā 1- kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi paṭhavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassīlokadhātu kampittha, iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī"ti dhammagambhīrapaccavekkhaṇānubhāvenāti evaṃ cittaṃ namīti veditabbaṃ. Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā "mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te `satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpeti, santo vata bho dhammo, paṇīto vata bho dhammo'ti maññamānā sussūsissantī"ti idaṃpi kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ. Sahampatissāti so kira kassapabhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyubrahmā hutvā nibbatto, tatra naṃ "sahampatibrahmā"ti sañjānanti, 2- taṃ sandhāyāha "brahmuno sahampatissā"ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassīlokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃ sabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyāvasena katādhikārā paripākagatā padumāni viya suriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti. Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Tehi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, @Footnote: 1 cha.Ma. aparipūritā 2 cha.Ma. paṭisañjānanti

--------------------------------------------------------------------------------------------- page189.

Saṃsibbamānā 1- viya ca samale micchādiṭṭhidhamme 2- desayiṃsu. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādīnaṃ malānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati. Sele yathā patbatamuddhaniṭṭhitoti silāmaye 3- ekaghane pabbatamuddhani yathā ṭhito ca. 4- Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho:- yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvaṃpi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ 5- pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ 6- jātijarābhibhūtañca janataṃ apekkhassu 7- upadhāraya upaparikkha. Ayaṃ panettha adhippāyo:- yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgataṃ ca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭikāyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālamattameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajānupasse nisannāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūre ṭhitāpi āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ:- "dūre santo pakāsenti himavantova pabbato asantettha na dissanti rattiṃ khittā yathā sarā"ti. 8- Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ "buddhacakkhū"ti nāmaṃ, sabbaññutañāṇassa @Footnote: 1 cha.Ma. visaṃ siñcamānā 2 cha.Ma. samalaṃ micchādiṭṭhidhammaṃ 3 cha.Ma. selamaye 4 cha.Ma. va @5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. sokāvatiṇṇaṃ 7 cha.Ma., i. avekkhassu @8 khu. dhamMa. 25/304/69 cūḷasubhaddāvatthu

--------------------------------------------------------------------------------------------- page190.

"samantacakkhū"ti, tiṇṇaṃ maggañāṇānaṃ "dhammacakkhū"ti. Apparajakkhetiādīsu yesaṃ vuttanayena ca 1- paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā, yesante eva saddhādayo ākārā sundarā, te svākāRā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokaṃ ceva vajjaṃ ca bhayto passanti, te paralokavajjabhayadassāvino nāma. Ayaṃ panettha pāli:- saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhaviriyo, kusīto. Upaṭṭhitassati muṭṭhassati. Samāhito, asamāhito paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo .pe. Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiṃ ca loke imasmiṃ ca vajje tibbā 2- bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇan"ti. 3- Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānīti udakaṃ @Footnote: 1 cha.Ma., i. vuttanayeneva 2 ka. vajjeti sabbā @3 khu. paṭi. 31/270-76/177-79 ñāṇakathā (syā)

--------------------------------------------------------------------------------------------- page191.

Atikkamitvā ṭhitāni tattha yāni accuggamma ṭhitāni, tāni suriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarouppalādīni 1- nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāliṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evamevaṃ ugghaṭitaññū vipacitaññū neyyo padaparamoti cattāro puggalā. Tattha "yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo"ti. 2- Tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ 3- olokento "ajja pupphanakapupphāni viya ugghaṭitaññū, sve pupphanakāni viya vipacitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhapupphāni viya padaparamo"ti addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū"ti evaṃ sabbākāratova addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā 4- hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ "katame sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena @Footnote: 1 cha.Ma., i. sarogauppalādīni @2 abhi. puggala. 36/148-51/152 catukkapuggalapaññatti 3 cha.Ma. dasasahassi...., @4 anāgate vāsanatthāya, dī. mahā. A. 2/69/66 mahāpadānasutta. (mahācuḷa). @ṭīkā pana passitabbā

--------------------------------------------------------------------------------------------- page192.

Samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te sattā bhabbā"ti. 1- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā "ettakā ettha rāgacaritā ettakā dosamohavitakkasaddhābuddhicaritā"ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi. Paccabhāsīti paṭi abhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā 2- vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho:- ahaṃ hi attano paguṇaṃ sampavattitaṃpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti. Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ, pañcavaggiyānaṃ ca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 185-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4800&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4800&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=555              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3876              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3876              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]