ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        2. Nimokkhasuttavaṇṇanā
       [2] Idāni dutiyasuttato paṭṭhāya paṭhamāgatañca uttānatthañca pahāya yaṃ
yaṃ apubbaṃyeva 1- anuttānaṃ, taṃ tadeva vaṇṇayissāmi. 2- Jānāsi noti jānāsi nu.
Nimokkhantiādīni maggādīnaṃ nāmāni. Maggena hi sattā kilesabandhanato
nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te
kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuccati. 3- Nibbānaṃ
patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni
vā etāni nibbānasseva nāmāni. Nibbānaṃ hi patvā sattā sabbadukkhato
muccanti 4- pamuccanti viviccanti, tasmā tadeva "nimokkho pamokkho viveko"ti
vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro. Ahaṃ
jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā
sabbaññutañāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.
       Nandibhavaparikkhayāti nandimūlakassa kammabhavassa parikkhayena. Nandiyā ca
bhavassa cātipi vattuṃ vaṭṭati. 5- Tattha hi purimanaye 6- nandibhavena
tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca
dvekhandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitā vāti
anupādinnakānaṃ catunnaṃ arūpakkhandhānaṃ  appavattivasena saupādisesanibbānaṃ kathitaṃ
hoti. Vedanānaṃ nirodhā upasamāti upādinnakavedanānaṃ  7- nirodhena ca upasamena
ca. Tattha vedanāggahaṇena 8- taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ
vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādinnakānaṃ pañcannaṃ khandhānaṃ
appavattivasena anupādisesanibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena
saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. vaṇṇayissāma    3 cha.Ma. vuttaṃ
@4 cha.Ma. nimuccanti      5 cha.Ma. vattunti pāṭho na dissati  6  Sī. purimanayena
@7 cha.Ma. upādiṇṇakavedanānaṃ. evamuparipi.        8 cha.Ma. vedanāgahaneṇa
Sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ
kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikaganthikatthero rocesi. 1- Iti
nibbānavasena ca 2- bhagavā desanaṃ niṭṭhāpesīti.
                       Nimokkhasuttavaṇṇā niṭṭhitā
                      --------------------



             The Pali Atthakatha in Roman Book 11 page 20-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=506              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=506              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=30              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=25              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=25              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]