ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      4. Bakabrahmasuttavaṇṇanā *-
       [175] Catutthe pāpakaṃ diṭṭhigatanti lāmakā 3- sassatadiṭṭhi. Idaṃ niccanti.
Idaṃ sahokāsena 4- brahmaṭṭhānaṃ aniccaṃ "niccan"ti vadati. Dhuvantiādīni 5-
tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti
akhaṇḍaṃ kevalaṃ. 6- Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ
ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako
vā natthitaṃ sandhāya vadati. Ito ca panaññanti ito sahokāsā 7- brahmaṭṭhānā
uttariṃ aññaṃ nissaraṇaṃ nāma natthīti. Evaṃpissa 8- thāmagatā sassatadiṭṭhi uppannā
hoti. Evaṃ vādī ca pana so upari tisso jhānabhūmiyo cattāro magge
cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā pana sā diṭṭhi uppannāti?
paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.
       Tatrāyaṃ anupubbīkathā:- heṭṭhupapattiko kiresa  brahmā anuppanne
buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo
nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphale brahmaloke
pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ
@Footnote: 1 cha.Ma. satta pana sekhā     2 cha.Ma. bhajamānā     3 cha.Ma., i. lāmikā
@4 cha.Ma., i.saha kāyena      5 cha.Ma. dhuvādīni, i. dhuvādīti  6 cha.Ma., i. sakalaṃ
@7 cha.Ma. sahakāyā, i. panokāsā    8 cha.Ma., i. evamassa   * pāli. bakasutta (mahācuḷa)
Katvā tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā subhakiṇhe brahmaloke catusaṭṭhikappaṃ āyuṃ
gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭhakappe āyuṃ
gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko
hutvā nibbatti. So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca
aññāsi, kāle 1- pana gacchante gacchante ubhayaṃ pammussitvā sassatadiṭṭhiṃ
uppādesi.
       Avijjāgatoti avijjāya gato añāṇasamannāgato 2- añāṇī andhībhūto.
Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. "yatrā"ti nipātayogena pana
anāgatavacanaṃ kataṃ.
       Evaṃ vutte so brahmā yathā nāma magge coro dve tayo pahāre
adhivāsento sahāye anācikkhitvāpi uttaripahāraṃ pahariyamāno "asuko ca asuko
ca mayhaṃ sahāyo"ti ācikkhati, evameva bhagavatā santajjiyamāno   satiṃ labhitvā
"bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo"ti bhīto attano sahāye
ācikkhanto dvāsattatītiādimāha. Tassattho:- bho gotama mayaṃ dvāsattatijanā
puññakammā tena puññakammena idha nibbattā, vasavattino sayaṃ aññesaṃ vase
avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi
gatattā "vedagū"ti saṅkhagatā bhagavā antimā brahmūpapatti. Asmābhijappanti
janā anekāti anekajanā amhe abhijappanti. "ayaṃ kho bhavaṃ brahmā
mahābrahmā abhibhū anabhibhūto aññadatthudasso vasavatti issaro kattā nimmitā
seṭṭho sajjitā vasī pitā bhūtabhabyānan"ti evaṃ patthenti pihentīti.
      Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ
idha tava āyuṃ "dīghan"ti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ
nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti "idāni
tava avasiṭṭhaṃ ettakaṃ āyun"ti ahaṃ jānāmi. Anantadassī bhagavāhamasmīti bhagavā
tumhe "ahaṃ anantadassī jātiādīni upātivatto"ti vadatha. Kiṃ me purāṇanti
@Footnote: 1 i. kāleyeva                        2 cha.Ma. samannāgato
Yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ vattañca. 1-
Vata sīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ,
tamme ācikkhāti vadati.
        Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ
adhippāyo:- pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā
"jātijarāmaraṇassa antaṃ karissāmī"ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo
nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā
jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi
marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ pana 2-
gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā
nivattitvā āgatamaggābhimukhāva ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe
uggate nivattabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi,
sabbaṃ dārūdakaṃ parikkhīṇaṃ. Tasmā "natthidāni amhākaṃ jīvitan"ti cintetvā
goṇe cakkesu bandhitvā manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.
        Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno
gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitaṃ
maṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi "atthi nu kho imasmiṃ loke evarūpassa
madhurodakassa alābhena kilamānā 3- sattā"ti. So evaṃ āvajjento marukantāre taṃ
satthaṃ disvā "ime sattā 4- mā nassantū"ti "ito cito ca mahāudakakkhandho
chijjitvā marukantāre satthābhimukho gacchatū"ti abhiññācittena adhiṭṭhāsi. Saha
cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena
vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā
icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha.
Tattha apāyesīti pāyesi.    akāro nipātamattaṃ. Ghammanīti gimhe. Sampareteti
gimhātapena phuṭṭhe anugate.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati              2 cha.Ma. pana-saddo na dissati
@3 cha.Ma. kilissamānā                    4 Sī. satthā
      Aparasmiṃpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ
nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā
gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ
viravanti. Tāpaso taṃ saddaṃ sutvā "kiṃ nukho etan"ti āvajjento
"manussānaṃ bhayaṃ uppannan"ti ñatvā "mayi passante ime sattā mā nassantū"ti
abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe
caturaṅginisenaṃ māpesi. Kammasajjā āgacchantā corā disvā "rājā maññe
āgato"ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā
idaṃpi tassa pubbakammaṃ dassento dutiyagāthamāha. Tattha eṇikulasminti gaṅgātīre.
Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.
      Puna ekasmiṃ samaye upari gaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhā gaṅgāvāsikena
kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khajjanīyañceva
bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā
khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya
balavasomanassajātā 1- ahesuṃ. Gaṅgeyyako nāgo disvā kupito "ime mayi saññaṃpi
na karonti, idāni ne samuddameva pāpessāmī"ti mahantaṃ attabhāvaṃ māpetvā
udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā susukāraṃ 2- karonto aṭṭhāsi.
Mahājano disvā bhīto visaramakāsi. 3- Tāpaso pana sālāyaṃ nisinno sutvā "ime
gāyantā naccantā somanassajātā āgacchanti, idāni pana bhayaravaṃ raviṃsu, kinnu
kho"ti āvajjento nāgarājaṃ disvā "mayi passante sattā mā nassantū"ti
abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ  jahitvā supaṇṇavaṇṇaṃ māpetvā
nāgarājassa dassesi. Nāgarājā bhīto   phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano
sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyagāthamāha.
@Footnote: 1 cha.Ma. balavasomanassā   2 Sī. sūsūkāraṃ   3 Sī., i. viravamakāsi, cha.Ma. vissaramakāsi
Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse
vimocetukāmatāyāti 1- attho.
       Aparasmiṃpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso
ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa
paṭacaro 2- hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthadharo 3-
ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvitaṃ kappesi.
Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.
         Tattha paṭacaroti antevāsiko, so pana jeṭṭhaantevāsiko ahosi.
Sambuddhimantaṃ vatinaṃ amaññinti "sammā buddhimā vattasampanno ayan"ti taṃ 4-
maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti.
Aññepi 5- jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā
hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti  attho.
Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca evaṃ 6- tvaṃ buddho, tasmā te ayaṃ
jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati.
                              Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 197-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5125              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5125              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=566              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4058              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4058              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]