ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                          7. Brāhmaṇasaṃyutta
                           1. Arahantavagga
                        1. Dhanañjānīsuttavaṇṇanā
      [187] Arahantavaggassa 1- paṭhame dhanañjānīti dhanañjānīgottā. Ukkaṭṭhagottā
kiresā. Sesabrāhmaṇā kira 2- brahmuno mukhato jātā, dhanañjānīgottā
matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesīti kasmā udānesi?
so kira brāhmaṇo micchādiṭṭhiko "buddho dhammo saṃgho"ti vutte kaṇṇe
pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā.
Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti,
brāhmaṇī buddhappamukhassa bhikkhusaṃghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase
brāhmaṇī tassa vasavattitāya pahīnamaccheratāya 3- ca sahatthā parivisati. Brāhmaṇiyā
pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ
brāhmaṇo brāhmaṇiyā saddhiṃ āmantetvā 4- pañcasate brāhmaṇe nimantetvā
brāhmaṇiṃ āha "sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī"ti.
Mayā kiṃ kātabbaṃ brāhmaṇāti. Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ
pacanaparivesanaṃ 5- aññe karissanti, yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi
ukkāsitvāpi 6- "namo buddhassā"ti tassa muṇḍasamaṇassa namakāraṃ 7- karosi, taṃ
sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti,
mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā,
ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti
kulasatike 8- gāme gāmadvāraṃpi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi
@Footnote: 1 cha.Ma., i. brāhmaṇasaṃyuttassa    2 Ma. hi    3 Ma. bāhiramaccheratāya
@4 cha.Ma. asammantetvā, Sī. mantetvā   5 ka. sabbaṃ ca pana parivesanaṃ
@6 Sī., Ma. kāsitvāpi   7 cha.Ma. tassa muṇḍakassa samaṇakassa namakkāraṃ
@8 Sī., Ma. kulasantake
Pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ
kathetvāpi so nivāretuṃ 1-    asakkonto ussīsake ṭhapitaṃ maṇḍalaggaṃ khaggaṃ
gahetvā "bhoti sace tvaṃ sve brāhmaṇesu sannisinnesu 2- taṃ muṇḍasamaṇaṃ 3-
namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya
koṭṭetvā rāsiṃ karissāmī"ti imāpi gāthā 4- abhāsi:-
                "iminā pana khaggena 5-      pādato yāva matthakā
                 kaḷīramiva chejjāmi          yadi micchaṃ na kāhasi.
                 Sace buddhoti bhaṇasi         sace dhammoti bhāsasi
                 sace saṃghoti kittesi        jīvantī me nivesane"ti.
        Ariyasāvikā pana paṭhavī viya duppakampā, sineru viya dupparivattiyā.
Sā tena naṃ evamāha:-
                "sace me aṅgamaṅgāni       kāmaṃ chejjasi brāhmaṇa
                 nevāhaṃ viramissāmi         buddhaseṭṭhassa sāsanā.
                 Nāhaṃ okkā varadharā       sakkā rodhayituṃ jinā
                 dhītāhaṃ buddhaseṭṭhassa        chinda vā maṃ vadhassu 6- vā"ti.
         Evaṃ dhanañjānītajjitaṃ nāma 7- tajjentī 8- pañca gāthāsatāni abhāsi.
Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto "bhoti yaṃ te
ruccati, taṃ karohī"ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ paritūpalittaṃ
kārāpetvā lājapuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ
brāhmaṇasatānaṃ navanītasappisakkharamadhurayuttaṃ 9- appodakapāyāsaṃ paṭiyādāpetvā kālaṃ
ārocāpesi.
         Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanikaṃ 10-
ahatavatthaṃ nivāsetvā pañcasatagghanikaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā
@Footnote: 1 ka. sinehena vāretuṃ     2 cha.Ma. nisinnesu        3 cha.Ma. muṇḍasamaṇakaṃ
@4 cha.Ma. imaṃ gāthaṃ          5 cha.Ma. iminā maṇaḍalaggena    6 ka. pacassu
@7 cha.Ma. dhanañjānigajjitaṃ     8 cha.Ma., i. gajjantī
@9 Sī., i. navasappisakkharamadhuphāṇitayuttaṃ, cha.Ma. navasappisakkharamadhuyuttaṃ
@10 cha.Ma....agghanakaṃ, evamuparipi
Suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ
nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe
pakkhali. Pakkhalanaghaṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ
sari. Satisampannatāya pana pāyāsacāṭiṃ 1- achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ
saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena
veḷuvanaṃ, tenañjalimpaṇāmetvā imaṃ udānaṃ udānesi.
       Tasmiṃ ca samaye tesu brāhmaṇesu keci bhuttā 2- honti, keci
bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti.
Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahatā viya kaṇṇesu sūlena
viddhā viya dukkhadomanassaṃ paṭisaṃvedayamānā "iminā aññaladdhikena mayaṃ gharaṃ
pavesitā"ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ nuṭṭhahitvā 3- dhanuṃ
disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ
bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā
"idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā"ti
nānappakārehi brāhmaṇiṃ akkositvā etaṃ "evameva panā"tiādivacanaṃ avoca.
        Upasaṅkamīti "samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ
vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī"ti gacchantova
"kiṃsu ghatvā"ti 4- gāthaṃ abhisaṅkharitvā "sace `asukassa nāma vadhaṃ rocemī'ti
vakkhati, atha naṃ `ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno,
kiṃ tuyhaṃ samaṇabhāvenā'ti niggaṇhissāmi. Sace `na kassaci vadhaṃ rocemī'ti vakkhati,
atha naṃ `tuvaṃ rāgādīnaṃpi vadhaṃ na icchasi, kasmā samaṇo hutvā āhiṇḍasī"ti
niggaṇhissāmi. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na
uggilituṃ sakkhissatī"ti cintetvā upasaṅkami. Sammodīti attano paṇḍitatāya
kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito.
Sesaṃpi heṭṭhā vitthāritamevāti. Paṭhamaṃ.
@Footnote: 1 pāyāsapātiṃ   2 Sī. bhuttāvino
@3 cha.Ma. niṭṭhubhitvā, Sī. nuṭṭhubhitvā, i. nuṭaṭhumbhitvā  4 cha.Ma. chetvāti



             The Pali Atthakatha in Roman Book 11 page 214-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=626              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4575              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]