ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Sundarikasuttavaṇṇanā
       [195] Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhanena
evaṃ laddhanāmo. Sundarikāyāti evaṃnāmikāya nadiyā. Aggiṃ juhatīti āhutiṃ
pakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā
payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo
aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi "aggimhi tāva pakkhitapāyāso
mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato
jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya,
suvisodhito cassa brahmalokamaggo"ti. 5- So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā
catuddisā anuvilokesi "ko nu kho imaṃ habyasesaṃ bhuñjeyyā"ti.
       Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnanti
saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? bhagavā kira
paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi:- ayaṃ brāhmaṇo
evarūpaṃ aggapāyāsaṃ gahetvā "mahābrahmānaṃ bhojemī"ti aggimhi jhāpento
aphalaṃ karoti .pe. Cattāro magge ceva cattāri ca phalāni demīti. Tasmā
kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayeneva 6-
tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupati? 7- himapātassa ca
sītavātassa ca paṭibāhanatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana
pārupetvā 8- nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati
kathā nappavatteyya. Ita bhagavā "brāhmaṇe    āgate sīsaṃ vivarissāmi, atha maṃ
@Footnote: 1 cha.Ma. etaṃ   2 Sī. na tuyhaṃyeva, Ma. tuyhaṃyeva   3 cha.Ma., i. appepi bīje
@4 cha.Ma., i. sukhettaṃ  5 cha.Ma. brahmalokagāmimaggoti        6 cha.Ma. vuttanayena
@7 cha.Ma. pārupīti     8 cha.Ma. apārupetvā
So disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī"ti
kathāpavattanatthaṃ evamakāsi.
        Upasaṅkamīti brāhmaṇo "ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamayutto,
imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī"ti  brāhmaṇasaññī hutvā
upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ
disvā "muṇḍo"ti 1- āha. Tato suṭṭhutaraṃ olokento pavattamattaṃpi sikhaṃ
adisvā hīḷento "muṇḍako"ti āha. Tatovāti yattha ṭhito addasa, tamhāva
padesā. Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti.
         Mā jātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsiṃsasi, jātiṃ mā
puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchāti apica kho
sīlādiguṇabhedacaraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ
vibhāvento kaṭṭhā have jāyati jātavedotiādimāha. Tatrādhippāyo 2- :- idha
kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti,
pāsāṇadoṇiādikaṭṭhā jāto na karoti, attano pana acciādiguṇasampattiyā
yato vā tato vā jāto karotiyeva. Evaṃ pana 3- brāhmaṇakulādīsu jātova
dakkhiṇeyyo hoti caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi
uccākulinopi khīṇāsavamuni dhitimā hirinisedho ājānīyo hoti, imāya
dhitihiripamukhāya 4- guṇasampattiyā jātimā uttamadakkhiṇeyño hoti. So hi dhitiyā
guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munīti monadhammena samannāgato.
Dhitimāti viriyavā. Ājānīyoti kāraṇākāraṇajānanako. Hirinisedhoti hiriyā pāpāni
nisedhetvā ṭhito.
       Saccena dantoti paramatthasaccena danto. Damasā upetoti indriyadamena
upagato. 5- Vedantagūti catunnaṃ maggavedānaṃ antaṃ catūhi vā maggavedehi kilesānaṃ
antaṃ gato. Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho. Yaññūpanītoti
@Footnote: 1 rassakesantanti ṭīkā     2 cha.Ma. tatrāyaṃ adhippāyo     3 cha.Ma. na
@4 cha.Ma. dhitihiripamokkhāya   5 cha.Ma. upeto
Upanītayañño paṭiyāditayañño vā. 1- Tamupavhayethāti yena yañño paṭiyādito, so
taṃ paramatthabrāhmaṇaṃ avhayeyya. "indamavhayāma, somamavhayāma, varuṇamavhayāma,
īsānamavhayāma, avhayāmāti 2- idaṃ pana avhānaṃ niratthakaṃ. Kālenāti avhaṃ
dassento 3- ca "kālo bhante niṭṭhitaṃ bhattan"ti anto majjhantikakāleyeva taṃ
upavhayeyya. So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā
tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane
aggimhi pakkhipanto.
        Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano
pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha. Tassattho:- addhā mama yidaṃ
idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi  jhāpitaṃ niratthakaṃ
ahosīti. Añño janoti "ahaṃ brāhmaṇo, ahaṃ brāhmaṇo"ti vadanto
andhabālaputhujjano. Habyasesanti  hutasesaṃ. Bhuñjatu bhavantiādi purimasutte
vuttanayeneva veditabbaṃ.
       Na khvāhanti na kho ahaṃ. Kasmā panevamāhāti? tasmiṃ kira bhojane
Upahaṭamatteyeva "satthā bhuñjissatī"ti saññāya catūsu mahādīpesu dvīsu ca 4-
parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca
ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva
gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikavatthunti 5- tesaṃ
tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tīṇi bījāni 6-
pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumavatthunti tesaṃ
sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na
pariṇāmati aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattivasena 7- pariṇāmeyya. Bhagavato
pana pākatikeneva kammajatejena pariṇāmeyya.
@Footnote: 1 cha.Ma. ca   2 cha.Ma. yāvamavhayāmāti  3 cha.Ma., i. avhayanto
@4 cha.Ma. ca-saddo na dissati  5 cha.Ma....vatthūti, evamuparipi
@6 cha.Ma., i tilabījāni    7 cha.Ma. samāpattibalena
     Appahariteti apaharite. 1-  Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena
tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti,
tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ
vaṭṭati. Appāṇaketi sappāṇakasmiṃ hi parittaudake pakkhitte pāṇakā maranti,
tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti. Pātisatepi pātisahassepi
pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesīti suvaṇṇapātiyā
saddhiṃyeva nimmujjāpesi. 2- Viciṭāyati viṭiciṭāyatīti 3- evarūpaṃ saddaṃ karoti.
Kiṃpanesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? tathāgatassa. Ayaṃ hi brāhmaṇo taṃ
Pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya,
atha bhagavā "ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati, athassāhaṃ
dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ
pāyessāmī"ti adhiṭṭhānabalena 4- evamakāsi.
      Dārusamādahānoti dāruṃ jhāpayamāno. Bahiddhā hi etanti etaṃ
dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye
davadāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalāti
khandhādīsu kusalā. Ajjhattameva jalayāmi jotinti niyakajjhatte attano
santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginīti āvajjanapaṭibaddhena sabbaññutañāṇena
niccaṃ pajjalitaggi. Niccasamāhitattoti niccaṃ sammā  ṭhapitcitto.
Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.
       Māno hi te brāhmaṇa khāribhāroti yathā khāribhāro khandhena
vuyhamāno 5- upari ṭhitopi akkantakkantaṭṭhāne paṭhaviyā saddhiṃ phusati 6- viya,
evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha
issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha "māno hi te
brāhmaṇa khāribhāro"ti. Kodho dhumoti tava ñāṇaggissa upakkilesaṭṭhena kodho
@Footnote: 1 cha.Ma. aharite  2 cha.Ma., i. nimujjāpesi  3 cha.Ma. cicciṭāyati ciṭiciṭāyatīti
@4 Sī. adhiṭṭhānavasena   5 cha.Ma. vayhamāno   6 cha.Ma. phuseti
Dhūmo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmanimmosavajjanti
nirojaṭṭhena 1- musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na
joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā
tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya 2- sujā hoti, evaṃ
mayhaṃ dhammayāgayajanatthāya pahūtajivhā 3- sujāti vadati. Hadayaṃ jotiṭṭhānanti yathā
tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgayajanaṭṭhānaṭṭhena 4- sattānaṃ hadayaṃ
jotiṭṭhānaṃ. Attāti cittaṃ.
        Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmacchārikasedakiliṭṭhasarīro
sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāya sadisena bāhirena
rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasataṃpi
pāṇasahassaṃpi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatitthoti tassa
pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāviloti yathā tuyhaṃ
sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā
hoti, na evaṃ mayhaṃ rahado, anekasahassesupi 5- pāṇesu otaritvā nhāyantesu
so anāvilo vippasannova hoti. Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ
pasaṭṭho. Uttamatthena vāso sabbhīti vuccati, paṇḍitehi pasaṭṭhattā sataṃ pasaṭṭho.
Taranti pāranti nibbānapāraṃ gacchanti.
       Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammoti-
ādimāha. Tattha saccanti vacīsaccaṃ. Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo
dasseti. Saṃyamoti iminā kammantājīvā gahitā. Saccanti vā iminā maggasaccaṃ
gahitaṃ. Sā atthato sammādiṭṭhi. Vuttaṃ hetaṃ "sammādiṭṭhi maggo ceva hetu
cā"ti. 6- Sammādiṭṭhiyā pana gahitāya taṃgatikattā sammāsaṅkappo gahitova hoti.
Dhammoti iminā vāyāmasatisamādhayo. Saṃyamoti iminā vācākammantājīvā. Evaṃpi
@Footnote: 1 Ma. nijotaṭṭhena    2 Sī. aññatarā mahāyāgaṃ yajanatthāya   3 ka. bahujivhā
@4 cha.Ma., i. dhammayāgassa yajanaṭṭhānatthena      5 cha.Ma., i. anekasatasahassesupi
@6 abhi. saṅgaṇi. 34/1039/247 nikkhepakaṇḍa
Aṭṭhaṅgiko maggo dassito hoti. Athavā saccanti paramatthasaccaṃ, taṃ atthato
nibbānaṃ. Dhammoti padena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni
gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo
dassito hoti. Brahmacariyanti evaṃ 1- brahmacariyaṃ nāma. Majjhe sitāti
sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhappatti. Sa
tujjubhūtesu namo karohīti ettha takāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu
namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati,
tamahaṃ puggalaṃ "eso dhammasārī dhammasāriyā paṭipanno"ti 2- ca "kusaladhammehi
akusaladhamme hāretvā 3- ṭhito"ti vā 4- vadāmīti. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 221-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5735              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5735              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=658              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5411              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4788              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]