ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       10. *- bahudhītisuttavaṇṇanā
      [196] Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ volokento
tassa brāhmaṇassa arahattassa upanissayaṃ disvā "gacchāmissa saṅgahaṃ karissāmī"ti
gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā visaṭṭhā aṭavīmukhā
caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato
ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ
ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ
upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho.
Teneva vibhaṅge vuttaṃ "ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā
mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 5- Athavā "parīti
pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ
satiṃ upaṭṭhapetvā"ti paṭisamabhidāyaṃ 6- vuttanayena cettha 7- attho daṭṭhabbo. Tatrāyaṃ
saṅkhepo "pariggahitaniyyānaṃ satiṃ katvā"ti. Evaṃ nisīdanto ca pana chabbaṇṇā
@Footnote: 1 cha.Ma., i.  etaṃ   2 cha.Ma., i. paṭicchannoti     3  cha.Ma., i. sāretvā
@4 cha.Ma. vāti  * cha.Ma.  bahudhītarasutta....  5 abhi. vibhaṅga. 35/537/304 jhānavibhaṅga
@6 khu. paṭi. 31/388/264 ānāpānakathā(syā)   7 cha.Ma. vuttanayenapettha
Ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamīti domanassābhibhūto āhiṇḍanto
"sukhena vatāyaṃ samaṇo gotamo 1- nisinno"ti cintetvā upasaṅkami.
         Ajjasaṭṭhiṃ na dissantīti ajja chadivasamattakā paṭṭhāya na dissanti.
Pāpakāti lāmakā tilakhāṇukā. Tena kira tilakhette vapite 2- tadaheva devo
vassitvā tile paṃsumhi osīdāpesi,  pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi
vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇādiṃ 3- khādiṃsu, ekapaṇṇā dupaṇṇā
khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā "vaḍḍhiyā me
tilā gahitā, tepi naṭṭhā"ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.
        Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā 4-
uppatitā. 5- Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena
tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te
tucchakoṭṭhe 6- pavisitvā uyyānakīḷitaṃ 7- kīḷantā viya naccanti, taṃ gahetvā
evamāha.
        Uppādakehi 8- sañchannoti uppādakapāṇakehi 9- sañchanno. Tassa kira
brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasantharaṃ 10- koci antarantarā    paṭijagganto
natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati.
Athassa ca 11- uppādakā pāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ
gahetvā evamāha.
       Vidhavāti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā 12-
ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yathā pana so niddhano
jāto, tadā tā "pitu gharaṃ 13- gacchathā"ti sassusasurādīhi nikkaḍḍhitā tato
tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle "gacchatha ayyakena
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati  2 ka. vāpite       3 cha.Ma., i.paṇṇāni
@4 Sī. varavantā      5 cha.Ma., i. uppatanti   6 Ma. tucchakoṭṭhāni
@7 cha.Ma. uyyānakīḷaṃ    8 cha.Ma. uppāṭakehi     9 cha.Ma. uppāṭaka...
@10 cha.Ma....santhāraṃ    11 cha.Ma. ca-saddo na dissati  12 cha.Ma. vibhavappattā
@13 Sī. mātāpitugharaṃ
Saddhiṃ bhuñjathā"ti puttaṃ pesenti, tesaṃ hi 1- cāṭiyaṃ atthesu otāritesu yo
brāhmaṇo hatthassa okāsaṃpi na labhati. Taṃ gahetvā imaṃ gāthamāha.
      Piṅgalāti kaḷārapiṅgalā. Tilakāhatāti kāḷasetādivaṇṇehi tilakehi
āhatagattā. Sottaṃ pādena pothetīti 2- niddaṃ okkantaṃ pādena paharitvā
pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppādakehi ca
khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu
nimmilitamattesveva "kiṃ karosi brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa
vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā, idāni iṇāyikā āgantvā
gehaṃ parivāressanti, gaccha kammaṃ karohī"ti pādena paharitvā pabodheti. Taṃ
gahetvā imaṃ gāthamāha.
        Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato
ekaṃ kassaci dve kassaci dasa .pe. Kassaci satanti evaṃ bahunnaṃ hatthato
iṇaṃ aggahesi, te divā brāhmaṇaṃ apassantā "gehato taṃ nikkhantameva
gaṇhissāmā"ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.
       Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite "yaṃ yaṃ
brāhmaṇa tayā dukakhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī"ti dassento paṭigāthāhi
brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno
saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. 3- Taṃ dassetuṃ evaṃ vutte
bhāradvājotiādi 4- vuttaṃ. Tattha alatthāti   labhi.
        Taṃ ca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā
punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi. Rājā
"satthā āgato"ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā
tathāgataṃ upari pāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde
dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ
gahetvā satthu upanāmesi. Sathā hatthena pattaṃ pidahi. Rājā tathāgatassa
@Footnote: 1 cha.Ma. tehi  2 cha.Ma. bodhetīti  3 ka. pāpuṇīti  4 cha.Ma. bhāradvājagottotiādi
Pādesu nipatitvā "sace me bhante doso atthi, khamathā"ti āha. Natthi
mahārājāti. Atha kasmā yāguṃ na gaṇhathāti. Palibodho atthi mahārājāti. Kiṃ
pana bhante yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ
palibodhaṃ kātuṃ, 1- yāguṃ 2- gaṇhatha bhanteti. Satthā aggahesi. Mahallakattheropi
dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyaṃ bhojanīyaṃ datvā
bhattakiccāvasāne bhagavantaṃ vanditvā āha:- "bhagavā tumhe paveṇiyā āgate
okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto,
ko nāma bhante tumhākaṃ palibodho"ti. Mahārāja etassa mahallakattherassa
palibodho amhākaṃ palibodhasadisovāti.
       Rājā theraṃ vanditvā "ko  bhante tumhākaṃ palibodho"ti pucchi.
Iṇapalibodho mahārājāti. Kittako bhanteti. Gaṇehi mahārājāti. Rañño "ekaṃ
dve sataṃ sahassan"ti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā
"gaccha bhaṇe nagare bheriṃ cārāpehi `sabbe bahudhītikabrāhmaṇassa iṇāyikā
rājaṅgaṇe sannipatantū"ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ
hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva
satasahassagghanikaṃ ahosi. Puna rājā pucchi "aññopi atthi bhante palibodho"ti.
Iṇaṃ nāma mahārāja datvā pucchituṃ sakkoti, 3- etā pana satta dārikā
mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā
attano dhītaro katvā taṃ taṃ patikulagharaṃ 4- pesetvā "aññopi bhante atthi
palibodho"ti pucchi. Brāhmaṇī mahārājāti. Rājā yānaṃ pesetvā tassa
brāhmaṇiṃ āharāpetvā ayyikaṭṭhāne ṭhapetvā puna pucchi "aññopi bhante
atthi palibodho"ti. Natthi mahārājāti vutte rājāpi cīvaradussāni dāpetvā
"bhante mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā"ti āha. Āma mahārājāti. Atha
naṃ rājā āha "bhante cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā
@Footnote: 1 cha.Ma. dātuṃ               2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. muccituṃ sakkā         4 cha.Ma. kulagharaṃ
Bhavissanti, tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā"ti. Thero tatheva
appatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.
                         Arahantavaggo paṭhamo.
                        ----------------



             The Pali Atthakatha in Roman Book 11 page 226-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5871              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5871              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=667              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4868              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]