ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           2. Upāsakavagga
                      1. Kasibhāradvājasuttavaṇṇanā
    [197] Upāsakavaggassa 1- paṭhame magadhesūti evaṃnāmake janapade.
Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi,
tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanālāyaṃ brāhmaṇagāmeti
ekanālāti tassa gāmassa nāmaṃ. Brāhmaṇā pana tattha 2- sambahulā paṭivasanti,
brāhmaṇabhogoeva so. 3- Tasmā "brāhmaṇagāmo"ti vuccati.
       Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanālaṃ
brāhmaṇagāmaṃ upanissāya dakkhiṇāgirivihāre brāhmaṇassa indriyaparipākaṃ
āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ
nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni,
anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni,
balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.
       Vappakāleti vappanakāle vījanikkhepasamaye. Tattha dve vappāni
kalalavappañca paṃsuvappañca. Paṃsuvappañca idha adhippetaṃ, tañca kho paṭhamadivase
maṅgalavappitatthāya. 4- Tatthāyaṃ upakaraṇasampadā:- tīṇi balibaddasahassāni
upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅagāni paṭimukkāni, rajatamayā
khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā
sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāeva, 5- ekacce setā
@Footnote: 1 cha.Ma. dutiyavaggassa    2 cha.Ma. panettha   3 Ma.  brāhmaṇabhogova heso
@4 cha.Ma., i. maṅgalavappaṃ     5 Ma. ajinavaṇṇā
Balāhakavaṇṇā, 1- ekacce rattā pabāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā.
Evaṃ pañcasatā kassakapurisā 2- sabbe   ahatasetavatthamālālaṅkatā dakkhiṇaaṃsakūṭesu
patiṭṭhitapupphacumbaṭakā paritālamanosilādilañjanujjalagattā dasa dasa naṅgalā
ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca
suvaṇṇakhacitā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro,
avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekavījasakaṭaṃ ekeko kasati,
ekeko  vappati.
         Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhātvā 3- sugandhehi 4-
vilitto pañcasatagghanikaṃ vatthaṃ nivāsetvā sahassagghanikaṃ ekaṃsaṃ karitvā ekekissā
aṅguliyā dve dveti 5- vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse
brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭheva  6- katvā brāhmaṇagaṇaparivuto
kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu
āropetvā gandhodakena nhāyitvā sabbālaṅakārabhūsitā brāhmaṇīgaṇaparivutā
kammantaṃ agamāsi. Gehaṃpissa haritūpalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadali-
dhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu
samussitadhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā
ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva patiyattaṃ.
        Atha brāhmaṇo suvaṇṇacāṭiṃ 7- dhovāpetvā pāyāsassa pūretvā
sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ
kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā
pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabaddhakāyo 8-
upāhanāyo ārohitvā rattasuvaṇṇadaṇḍaṃ gahetvā "idha pāyāsaṃ detha, idha sappiṃ
detha, idha sakkharaṃ dethā"ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.
@Footnote: 1 Sī. balākavaṇṇā, cha.Ma. phalikavaṇṇā    2 cha.Ma. kassakā      3 cha.Ma. nhāyitvā
@4 cha.Ma. sugandhagandhehi           5 cha.Ma., i. dveti    6 cha.Ma., i. kaṇṭhe
@7 cha.Ma., i. suvaṇṇapātiṃ         8 cha.Ma., i. rattabandhikāyo
       Vihāre pana yattha yattha sambuddhā vasanti, tattha tattha nesaṃ devasikaṃ
pañca kiccāni bhavanti. Seyyathīdaṃ? purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ
majjhimayāmakiccaṃ pacchimayāmakiccanti.
        Tatrīdaṃ purebhattakiccaṃ:- bhagavāpi 1- pātova uṭṭhāya upaṭṭhākānuggahatthaṃ
sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ 2- katvā yāva bhikkhācāravelā, tāva
vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ
pārupitvā pattamādāya kadāci ekako, kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ
vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi.
Seyyathīdaṃ? piṇḍāya pavisato lokanāthassa purato 3- mudugatavātā 4- paṭhaviṃ sodhenti,
Balāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā
tiṭṭhanti, apare vātā pupphāni upari haritvā 5- magge okiranti. Uṇṇatā
bhūmippadesā oṇamanti, oṇatā uṇṇamanti. Pādanikkhepasamaye samāva bhūmi
hoti, sukhasamphassāni padumapupphāni 6- pāde sampaṭicchanti. Indakhīlassa anto
ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni 7-
viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo 8- ito cito ca
vidhāvanti. Hatthīassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ
karonti, tathā bherivīṇādīni turiyāni manussānañca kāyūpagāni ābharaṇāni. Tena
saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya paviṭṭho"ti. Te
sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ
paṭipajjitvā bhagavantaṃ gandha pupphādīhi sakkaccaṃ pūjetvā vanditvā "amhākaṃ
bhante dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā"ti yācitvā bhagavatopi
pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.
         Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti,
yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci
@Footnote: 1 cha.Ma., i.bhagavā hi  2 cha.Ma., i. mukhadhovanādiparikammaṃ
@3 cha.Ma., i. purato purato gantvā  4 cha.Ma. mudugatiyo vātā
@5 cha.Ma. upaharitvā    6 cha.Ma. padumapupphāni vā
@7 ka. suvaṇṇarasapiñjarāni    8 Ma. alaṅkarontiyo, cha. alaṃ karontiyo
Sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatte
patiṭṭhahanti 1- evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha
gandhamaṇḍalamāḷe paññattapavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ
āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti.
Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.
      Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā
pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṃghaṃ ovadati "bhikkhave appamādena
samapādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā
saddhāsampatti, 2- dullabhā pabbajjā, dullabhaṃ saddhammassavanan"ti. Tattha keci
bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesañcariyānurūpaṃ kammaṭṭhānaṃ deti. Tato
sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti,
keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātummahā-
rājikābhavanaṃ .pe. Keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace
ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha
samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ oloketi. Tatiyabhāge yaṃ gāmaṃ vā
nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ
sunivattho supāruto gandhapupphādīni ādāya vihāre sannipati. 3- Tato bhagavatā
sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattapavarabuddhāsane
nisajja dhammaṃ deseti kālayuttaṃ samaye yuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti,
manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.
       So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti,
buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni
utuṃ gāhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe
paññāyati. 4- Bhagavā rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Ma. saddhāsampadā, sampatti khaṇasampatti
@su.vi. 1/4/46 brahmajālasutta: paribbājakathāvaṇṇanā (nava.)
@3 cha.Ma., i. sannipatati 4 cha.Ma. paññāpeti
Katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno.  atha bhikkhū tato
tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti,
ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ
sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.
       Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu,
sakaladasasahassīlokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ
pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ
vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.
       Pacchimayāmampana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa
sarīrassa kilāsubhāvamocanatthaṃ ekakoṭṭhāsaṃ caṅkamena vītināmeti.
Dutiyakoṭṭhāse gandhakuṭiyaṃ pavisitvā dakkhiṇena passena sato sampajāno
sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccupaṭṭhāya nisīditvā purimabuddhānaṃ santike
dānasīlādivasena katādhikārapuggadassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ
pacchimayāmakiccaṃ.
       Tadāpi evaṃ olokento kasibhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ
disvā "tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ
sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama
sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī"ti
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ
athakho bhagavātiādi vuttaṃ.
       Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho.
Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasena taṃ vuttaṃ. Pattacīvaramādāyāti
pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicachitvā dhāretvāti attho.
Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ,
indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ
Hatthehi sampaṭicchitvā cīvaraṃ 1- parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti.
Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami.
Kasmā pana naṃ bhikkhū nānubandhiṃsūti? yadā hi bhagavā ekakova katthaci gantukāmo
Hoti, yāva bhikkhācāravelāya 2- dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū
tāya saññāya jānanti "ajja bhagavā ekakova piṇḍāya caritukāmo, addhā
kañcieva vinetabbaṃ puggalaṃ addasā"ti. Te attano pattacīvaraṃ gahetvā
gandhakuṭipadakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi.
Tasmā bhikkhū nānubandhiṃsūti.
       Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ
pañcasatānaṃ kassakānaṃ parivesanā 3- vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha
ṭhitaṃ brāhmaṇo passati, tathārūpesu dassanūpacāresu 4- kathāsavanaphāsuke uccaṭṭhāne
aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasuriyānaṃ pabhaṃ atirocamānaṃ
samantato sarīrappabhaṃ muñci, yāya ajjhotthatattā brāhmaṇassa kammantasālābhitti-
rukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca
kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇa-
paṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya 5- padumasaraṃ,
rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca pavarakanakasikharaṃ 6-
siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ
paggayha sampavāretvā 7- aṭṭhaṃsu. Evaṃ tehi parivāritaṃ addasā kho kasibhāradvājo
brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa
kasāmi ca vapāmi cāti.
       Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamatha-
manuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ
paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? ubhayathāpi no, bhagavato panassa
@Footnote: 1 cha.Ma., i. cīvarañca             2 cha.Ma. bhikkhācāravelā   3 cha.Ma. parivisanā
@4 cha.Ma. tathārūpe dassanūpacāre      5 Sī. sassīrikataradassanaṃ jaṅgamamiva
@6 cha.Ma. kanakasikharaṃ i. ca kanakagirisikharaṃ      7 cha.Ma. samparivāretvā
Dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā kammabhaṅgaṃ me kātuṃ āgato"ti
anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā "sacāyaṃ
kammante apayojayissa, sakalajambūdīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa,
ko nāmassa attho na sampajjissati, evameva alasatāya kammante appayojetvā
vappamaṅgalādīsu piṇḍāya caratī"tipissa anattamanatā ahosi. Tenāha "ahaṃ kho
samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī"ti.
        Ayaṃ kirassa adhippāyo:- mayhaṃpi tāva kammantā na byāpajjanti, na
camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvaṃpi kasitvā ca vapitvā ca bhuñjassu,
ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi
"sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito"ti
tasmā idāni "ayaṃ so"ti ñatvā "cakkavattirajjaṃ pahāya kilantosī"ti upārambhaṃ
āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ
apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno
kathāpavattanatthaṃpi evamāha. Atha bhagavā veneyyavasena sadevake loke
aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇātiādimāha.
         Atha brāhmaṇo cintesi:- "ayaṃ samaṇo `ahampi kasāmi ca vapāmi
cā'ti bhaṇati, na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu
kho musā bhaṇatī"ti bhagavantaṃ pādatalato paṭṭhāya yāva kesantā 1- olokayamāno
aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā "aṭṭhānametaṃ, yaṃ
evarūpo musā bhaṇeyyā"ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena
bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha.
Bhagavā pana yasmā pubbadhammasabhāgatāya kathaṃ 2- nāma buddhānaṃ ānubhāvo, tasmā
buddhānubhāvaṃ dīpento saddhā bījantiādimāha.
        Kā panettha pubbadhammasabhāgatā, nanu brāhmaṇena bhagavā naṅgalādikasi-
sambhārasamāyogaṃ puṭṭho apucchitassa 3- bījassa sabhāgatāya āha "saddhā bījan"ti,
@Footnote: 1 cha.Ma., i. kesaggā   2 cha.Ma., i. kathanaṃ      3 Sī. atha ca pana apucchitassa
Evañca pana sati kathāpi ananusandhikā hoti. Na hi buddhānampi ananusandhikakathā
nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi
veditabbā:- brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchato,
so tassa anukampāya "idaṃ apucchitan"ti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ
saphalaṃ kasiṃ ñāpetuṃ 1- mūlato paṭṭhāya dassento "saddhā bījan"tiādimāha. Tattha
bījaṃ kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca
kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇeneva 2- kusalā
kassakā khettaṃ kasanti, na ūnaṃ "mā no sassaṃ parihāyī"ti, na adhikaṃ "mā
no mogho vāyāmo ahosī"ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato
paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammabījassa
sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha "saddhā bījan"ti.
Evamettha pubbadhammasabhāgatāpi veditabbā.
         Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? tassa
Upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā,
micchādiṭṭhikule pana jātattā saddhārahitova, saddhārahito ca paññavā paresaṃ
saddhāya attano avisaye appaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiya-
parāmaṭṭhāpi 3- sampasādamattalakkhaṇāpi 4- cassa dubbalā saddhā balavatiyā paññāya
sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo
viya. Itissa saddhā upakārakāti 5- taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena
pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārakā
vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato
pacchāpi vattabbo ayamattho, aññopi 6- evarūpo īsāyottādi pubbe vuttoti
veditabbo.
@Footnote: 1 cha.Ma. paññāpetuṃ  2 cha.Ma. bījappamāṇena ca  3 ka. kilesakāḷussiyāpagatamagtā
@4 cha.Ma. ayaṃ pāṭho na dissati   5 cha.Ma. upakārikā, evamuparipi  6 cha.Ma. añño ca
      Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ
bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi
viruhanaṭṭhena bījantveva 1- saṅkhaṃ gacchati.
      Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti,
heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā
saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca
taṃ mūlena paṭhavīrasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati,
evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ
vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuḍḍhiṃ
viruḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti,
evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuḍḍhiṃ viruḷhiṃ vepullaṃ
patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidāñāṇabharitaṃ 2- arahattaphalaṃ
nipphādeti. Tena vuttaṃ "saddhā bījan"ti.
       Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu
saddhāva "bījan"ti vuttāti ce? bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva
vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha
"saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati .pe. Paññāya ca naṃ
ativijjha passatī"ti. 3-
      Akusaladhamme ceva kāyañca tapatīti taPo. Indriyasaṃvaraviriyadhutaṅgadukkarakārikānaṃ
etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi
vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa
vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakaṃ ca sassaṃ viruhati na milāyati nipphattiṃ
gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo dhammā
viruhanti na milāyanti nipphattiṃ gacchanti. Tenāha "tapo vuṭṭhī"ti.
@Footnote: 1 cha.Ma. bījanteva      2 cha.Ma. anekapaṭisambhidābhiññābharitaṃ
@3 Ma.Ma. 13/183,432/158,420 kīṭāgiri..., caṅkīsutta
     Paññā meti ettha vutto mesaddo purimapadesupi yojetabbo "saddhā
me bījaṃ, tapo me vuṭṭhī"ti. Tena kiṃ dīpeti? yathā brāhmaṇa tayā vapite
khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ
hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate
viriyabalibadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi
saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi 1- ayampana me niccakālaṃ
indriyasaṃvaratapo vuṭṭhīti.
       Paññāti kāmāvacarādibhedato anekavidhā, idha pana saha vipassanāya
maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi
brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca 2- tattha
yathā yugaṃ īsāya upanissayaṃ hoti, purato 3- ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ
hoti, balibaddānaṃ ekato gamanaṃ dhāreti, 4- evaṃ paññāpi 5- hirippamukhānaṃ
dhammānaṃ upanissayā hoti. Yathāha "paññuttarā sabbe kusalā dhammā"ti 6- ca,
"paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānan"ti 7- ca. Kusalānaṃ
dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha "sīlaṃ sirī cāpi 8- satañca
dhammo, anugatā 9- anvāyikā paññavato bhavantī"ti. Hirivippayogena anuppattito
pana īsābaddhā hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ
nissayo 10- hoti. Accāraddhātilīnabhāvapaṭisedhanato viriyabalibaddānaṃ ekato gamanaṃ
dhāreti, 11- yathā ca naṅgalaṃ phālayuttaṃ kasanakāle paṭhavīghanaṃ bhindati, mūlasantānakāni
padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ
bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā
pana lokikāpi siyā. Tenāha "paññā me yuganaṅgalan"ti.
@Footnote: 1 ka. atthi    3 ka. duvidhā hi paññā  3 Ma. dhurato   4 Ma. vāreti   5 cha.Ma. paññā
@6 aṅ. aṭṭhaka. 23/189/351 sativagga (syā), aṅ. dasaka. 24/58/85 mūlakasutta
@7 khu. jā. cattālīsa. 57/2468/541 sarabhaṅgajātaka (syā)   8 Sī. hiriñcāpi
@9 cha.Ma. ayaṃ pāṭho na dissati   10 cha.Ma., i. nissayā   11 Ma., i. vāreti
       Hiriyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ
ottappaṃpi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi
brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ
yuganaṅgalaṃ dhāreti hiriabhāvo paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ
yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhāpi 1- paññā kiccakārī
hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha "hirī īsā"ti. Munātīti
mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto.
Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha
balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ ekābandhananti. Tattha yathā
brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe katvā sakakicce 2- paṭipādeti,
evaṃ bhagavato samādhi sabbeva te hiripaññāviriyadhamme ekāramamaṇe
avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha "mano yottan"ti.
       Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ.
Taṃ idha "pācanan"ti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ.
Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato 3- vipassanāyuttā maggayuttā ca 3-
sati. Tattha yathā phālo naṅgalaṃ  anurakkhati, purato cassa gacchati, evaṃ sati
kusalānaṃ 4- dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā
paññānaṅgalaṃ rakkhati. Tenevesā "satārakkhena cetasā viharatī"tiādīsu 5- viya
ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme
paññā pajānāti, no pamuṭṭhena. 6- Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ
dassentaṃ saṃsīdanaṃ 7- na deti, uppathagamanaṃ vāreti, evaṃ sati viriyabalibaddānaṃ
apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ
vāretvā 8- kammaṭṭhāne niyojenti uppathagamanaṃ vāreti. Tenāha "sati me
phālapācanan"ti.
@Footnote: 1 cha.Ma. hiripaṭibaddhā ca   2 i. sahakicce  3-3 cha.Ma. vipassanāsampayuttā
@maggasampayuttā ca  4 cha.Ma. kusalākusalānaṃ  5 aṅ. dasaka. 34/20/24 atthato samānaṃ
@6 cha.Ma., i. pamuṭaṭhe   7 cha.Ma., i. saṃsīdituṃ   8 cha.Ma., i. nivāretvā
      Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena
vacīsucaritena gutto. Ettāvatā ca 1- pāṭimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare
yatoti ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā 2- catubbidhepi paccaye
yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare
yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane
mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? yathā tvaṃ brāhmaṇa
bījaṃ vapitvā sassaparipālanatthaṃ kaṇaṭkavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā
karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evaṃ
mahantaṃ 3- saddhābījaṃ vapitvā nānappakārakusalassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ
tividhaṃ parikkhepaṃ karomi, tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā
nānappakārakaṃ kusalasassaṃ na vilumpantīti.
       Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ.
Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ. Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ.
Ayaṃ hettha attho "saccena karomi niddānan"ti. Idaṃ 4- vuttaṃ hoti:- yathā
tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ
karosi, evaṃ ahaṃpi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ
saccena niddānaṃ karomi. 5- Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena
attasaññādīnaṃ tiṇānaṃ niddānaṃ  karomīti dasseti. Athavā niddānanti chedakaṃ
lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi,
"niddehi tiṇānī"ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ
karomīti dasseti, athavā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ
lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho
yujjati.
        Soraccaṃ me pamocananti ettha yantaṃ "kāyiko avītikkamo vācasiko
avītikkamo"ti sīlameva "soraccan"ti vuttaṃ, netaṃ 6- adhippetaṃ.
"kāyagutto"tiādinā
@Footnote: 1 cha.Ma. ca-saddo na dissati   2 cha.Ma., i. gahitattā  3 cha.Ma. evamahampitaṃ
@4 cha.Ma., i. kiṃ             5 cha.Ma. karomīti      6 cha.Ma. na taṃ
Hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā
"soraccan"ti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti:- yathā tava
pamocanaṃ punapi sāyaṇhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato
appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi.
Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale viriyabalibadde yojetvā
kappasatasahassādhikāni cattāri asaṅkheyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva
na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbakālaṃ 1- khepetvā bodhimūle
aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā 2-
taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na idāni puna yojetabbaṃ bhavissatīti.
Etamatthaṃ sandhāyāha "soraccaṃ me pamocanan"ti.
        Vīriyaṃ me dhuradhorayhanti ettha viriyanti kāyikacetasiko viriyārambho.
Dhuradhorayhanti dhurāya 3- dhorayhaṃ, dhuraṃ vahantanti 4- attho. Yathā hi brāhmaṇassa
dhurāya dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ
bhagavato viriyākaḍḍhitaṃ paññānaṅgalaṃ yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni
ca padāleti. Tenāha "vīriyaṃ me dhuradhorayhan"ti. Athavā purimadhurāvahattā
dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti
yathā brāhmaṇassa ekekasmiṃ naṅgale catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ
uppannuppannatiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato
catusammappadhānaviriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva
kusalasampattiñca sādheti. Tenāha "vīriyaṃ me dhuradhorayhan"ti.
        Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma.
Taṃ adhikicca vāhiyati,  abhimukhaṃ vā vāhiyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ
yogakkhemādhivāhanaṃ. 5- Idaṃ vuttaṃ hoti:- yathā tava dhuradhorayhaṃ puratthimādīsu
aññataradisābhimukhaṃ vāhiyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhiyatīti. Evaṃ
@Footnote: 1 cha.Ma. sabbaṃ taṃ kālaṃ     2 Ma. mayhaṃ      3 cha.Ma. dhurāyaṃ, evamuparipi
@4 cha.Ma. dhurāvahanti, i. dhuraṃ vahatīti  5 cha.Ma. yogakkhemādhivāhananti
Vāhiyamānaṃ ca 1- gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ
khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya
gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā
honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni
honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike,
tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ.
Athavā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ
dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ
na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati.
Etaṃ pana taṃ ṭhānaṃ gacchati, yattha gantvā na socati. Yattha satipācanena
etaṃ viriyadhuradhorayhaṃ codento gantvā mādiso 2- kassako asoko virajo hutvā
na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchati. 3-
        Imāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho:-
yassa 4- brāhmaṇa esā saddhābījā tapovuṭṭhiyā anuggahitā kasīpi 5- paññāmayaṃ
yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena 6-
satiphāle 7- ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ
niddānaṃ katvā soraccappamocanaṃ viriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ
vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā. 8- Sā hoti
amatapphalāti sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ,
nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā
hoti, athakho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā
gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasiṃ kasitvā
sabbadukkhā pamuccatīti.
@Footnote: 1 cha.Ma. vāhiyamānaṃva   2 Ma. tādiso, Sī. yadi so  3 cha.Ma. gacchatīti   4 ka. passa
@5 cha.Ma. kasī        6 Sī. paññānaṅgale         7 cha.Ma. satiphālaṃ   8 Sī., ka. vāpitā
     Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā
desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā "mama kasiphalaṃ
bhuñjitvā punadivaseyeva 1- chāto hoti, imassa pana kasī amatapphalā, tassa
phalaṃ bhuñjitvā sabbadukkhā pamuccatī"ti ñatvā pasanno pasannākāraṃ karonto
bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 230-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5970              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5970              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=671              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4930              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]