ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           2. Upāsakavagga
                      1. Kasibhāradvājasuttavaṇṇanā
    [197] Upāsakavaggassa 1- paṭhame magadhesūti evaṃnāmake janapade.
Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi,
tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanālāyaṃ brāhmaṇagāmeti
ekanālāti tassa gāmassa nāmaṃ. Brāhmaṇā pana tattha 2- sambahulā paṭivasanti,
brāhmaṇabhogoeva so. 3- Tasmā "brāhmaṇagāmo"ti vuccati.
       Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanālaṃ
brāhmaṇagāmaṃ upanissāya dakkhiṇāgirivihāre brāhmaṇassa indriyaparipākaṃ
āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ
nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni,
anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni,
balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.
       Vappakāleti vappanakāle vījanikkhepasamaye. Tattha dve vappāni
kalalavappañca paṃsuvappañca. Paṃsuvappañca idha adhippetaṃ, tañca kho paṭhamadivase
maṅgalavappitatthāya. 4- Tatthāyaṃ upakaraṇasampadā:- tīṇi balibaddasahassāni
upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅagāni paṭimukkāni, rajatamayā
khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā
sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāeva, 5- ekacce setā
@Footnote: 1 cha.Ma. dutiyavaggassa    2 cha.Ma. panettha   3 Ma.  brāhmaṇabhogova heso
@4 cha.Ma., i. maṅgalavappaṃ     5 Ma. ajinavaṇṇā

--------------------------------------------------------------------------------------------- page231.

Balāhakavaṇṇā, 1- ekacce rattā pabāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakapurisā 2- sabbe ahatasetavatthamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā paritālamanosilādilañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekavījasakaṭaṃ ekeko kasati, ekeko vappati. Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhātvā 3- sugandhehi 4- vilitto pañcasatagghanikaṃ vatthaṃ nivāsetvā sahassagghanikaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti 5- vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭheva 6- katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅakārabhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehaṃpissa haritūpalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadali- dhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitadhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva patiyattaṃ. Atha brāhmaṇo suvaṇṇacāṭiṃ 7- dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabaddhakāyo 8- upāhanāyo ārohitvā rattasuvaṇṇadaṇḍaṃ gahetvā "idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā"ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti. @Footnote: 1 Sī. balākavaṇṇā, cha.Ma. phalikavaṇṇā 2 cha.Ma. kassakā 3 cha.Ma. nhāyitvā @4 cha.Ma. sugandhagandhehi 5 cha.Ma., i. dveti 6 cha.Ma., i. kaṇṭhe @7 cha.Ma., i. suvaṇṇapātiṃ 8 cha.Ma., i. rattabandhikāyo

--------------------------------------------------------------------------------------------- page232.

Vihāre pana yattha yattha sambuddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti. Seyyathīdaṃ? purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti. Tatrīdaṃ purebhattakiccaṃ:- bhagavāpi 1- pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ 2- katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako, kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathīdaṃ? piṇḍāya pavisato lokanāthassa purato 3- mudugatavātā 4- paṭhaviṃ sodhenti, Balāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upari haritvā 5- magge okiranti. Uṇṇatā bhūmippadesā oṇamanti, oṇatā uṇṇamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni 6- pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni 7- viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo 8- ito cito ca vidhāvanti. Hatthīassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni turiyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya paviṭṭho"ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandha pupphādīhi sakkaccaṃ pūjetvā vanditvā "amhākaṃ bhante dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā"ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci @Footnote: 1 cha.Ma., i.bhagavā hi 2 cha.Ma., i. mukhadhovanādiparikammaṃ @3 cha.Ma., i. purato purato gantvā 4 cha.Ma. mudugatiyo vātā @5 cha.Ma. upaharitvā 6 cha.Ma. padumapupphāni vā @7 ka. suvaṇṇarasapiñjarāni 8 Ma. alaṅkarontiyo, cha. alaṃ karontiyo

--------------------------------------------------------------------------------------------- page233.

Sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatte patiṭṭhahanti 1- evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattapavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṃghaṃ ovadati "bhikkhave appamādena samapādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, 2- dullabhā pabbajjā, dullabhaṃ saddhammassavanan"ti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesañcariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātummahā- rājikābhavanaṃ .pe. Keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ oloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipati. 3- Tato bhagavatā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattapavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samaye yuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ. So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāyati. 4- Bhagavā rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. saddhāsampadā, sampatti khaṇasampatti @su.vi. 1/4/46 brahmajālasutta: paribbājakathāvaṇṇanā (nava.) @3 cha.Ma., i. sannipatati 4 cha.Ma. paññāpeti

--------------------------------------------------------------------------------------------- page234.

Katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ. Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu, sakaladasasahassīlokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ. Pacchimayāmampana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekakoṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiyaṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccupaṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggadassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ. Tadāpi evaṃ olokento kasibhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī"ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ athakho bhagavātiādi vuttaṃ. Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasena taṃ vuttaṃ. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicachitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ

--------------------------------------------------------------------------------------------- page235.

Hatthehi sampaṭicchitvā cīvaraṃ 1- parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? yadā hi bhagavā ekakova katthaci gantukāmo Hoti, yāva bhikkhācāravelāya 2- dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti "ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañcieva vinetabbaṃ puggalaṃ addasā"ti. Te attano pattacīvaraṃ gahetvā gandhakuṭipadakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi. Tasmā bhikkhū nānubandhiṃsūti. Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivesanā 3- vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha ṭhitaṃ brāhmaṇo passati, tathārūpesu dassanūpacāresu 4- kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasuriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthatattā brāhmaṇassa kammantasālābhitti- rukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇa- paṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya 5- padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca pavarakanakasikharaṃ 6- siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha sampavāretvā 7- aṭṭhaṃsu. Evaṃ tehi parivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa kasāmi ca vapāmi cāti. Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamatha- manuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? ubhayathāpi no, bhagavato panassa @Footnote: 1 cha.Ma., i. cīvarañca 2 cha.Ma. bhikkhācāravelā 3 cha.Ma. parivisanā @4 cha.Ma. tathārūpe dassanūpacāre 5 Sī. sassīrikataradassanaṃ jaṅgamamiva @6 cha.Ma. kanakasikharaṃ i. ca kanakagirisikharaṃ 7 cha.Ma. samparivāretvā

--------------------------------------------------------------------------------------------- page236.

Dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā kammabhaṅgaṃ me kātuṃ āgato"ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā "sacāyaṃ kammante apayojayissa, sakalajambūdīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evameva alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī"tipissa anattamanatā ahosi. Tenāha "ahaṃ kho samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī"ti. Ayaṃ kirassa adhippāyo:- mayhaṃpi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvaṃpi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi "sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito"ti tasmā idāni "ayaṃ so"ti ñatvā "cakkavattirajjaṃ pahāya kilantosī"ti upārambhaṃ āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthaṃpi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇātiādimāha. Atha brāhmaṇo cintesi:- "ayaṃ samaṇo `ahampi kasāmi ca vapāmi cā'ti bhaṇati, na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī"ti bhagavantaṃ pādatalato paṭṭhāya yāva kesantā 1- olokayamāno aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā "aṭṭhānametaṃ, yaṃ evarūpo musā bhaṇeyyā"ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathaṃ 2- nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījantiādimāha. Kā panettha pubbadhammasabhāgatā, nanu brāhmaṇena bhagavā naṅgalādikasi- sambhārasamāyogaṃ puṭṭho apucchitassa 3- bījassa sabhāgatāya āha "saddhā bījan"ti, @Footnote: 1 cha.Ma., i. kesaggā 2 cha.Ma., i. kathanaṃ 3 Sī. atha ca pana apucchitassa

--------------------------------------------------------------------------------------------- page237.

Evañca pana sati kathāpi ananusandhikā hoti. Na hi buddhānampi ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi veditabbā:- brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchato, so tassa anukampāya "idaṃ apucchitan"ti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ ñāpetuṃ 1- mūlato paṭṭhāya dassento "saddhā bījan"tiādimāha. Tattha bījaṃ kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇeneva 2- kusalā kassakā khettaṃ kasanti, na ūnaṃ "mā no sassaṃ parihāyī"ti, na adhikaṃ "mā no mogho vāyāmo ahosī"ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammabījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha "saddhā bījan"ti. Evamettha pubbadhammasabhāgatāpi veditabbā. Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? tassa Upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahitova, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye appaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiya- parāmaṭṭhāpi 3- sampasādamattalakkhaṇāpi 4- cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārakāti 5- taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārakā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, aññopi 6- evarūpo īsāyottādi pubbe vuttoti veditabbo. @Footnote: 1 cha.Ma. paññāpetuṃ 2 cha.Ma. bījappamāṇena ca 3 ka. kilesakāḷussiyāpagatamagtā @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. upakārikā, evamuparipi 6 cha.Ma. añño ca

--------------------------------------------------------------------------------------------- page238.

Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhanaṭṭhena bījantveva 1- saṅkhaṃ gacchati. Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena paṭhavīrasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuḍḍhiṃ viruḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuḍḍhiṃ viruḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidāñāṇabharitaṃ 2- arahattaphalaṃ nipphādeti. Tena vuttaṃ "saddhā bījan"ti. Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva "bījan"ti vuttāti ce? bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati .pe. Paññāya ca naṃ ativijjha passatī"ti. 3- Akusaladhamme ceva kāyañca tapatīti taPo. Indriyasaṃvaraviriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakaṃ ca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo dhammā viruhanti na milāyanti nipphattiṃ gacchanti. Tenāha "tapo vuṭṭhī"ti. @Footnote: 1 cha.Ma. bījanteva 2 cha.Ma. anekapaṭisambhidābhiññābharitaṃ @3 Ma.Ma. 13/183,432/158,420 kīṭāgiri..., caṅkīsutta

--------------------------------------------------------------------------------------------- page239.

Paññā meti ettha vutto mesaddo purimapadesupi yojetabbo "saddhā me bījaṃ, tapo me vuṭṭhī"ti. Tena kiṃ dīpeti? yathā brāhmaṇa tayā vapite khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate viriyabalibadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi 1- ayampana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti. Paññāti kāmāvacarādibhedato anekavidhā, idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca 2- tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato 3- ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balibaddānaṃ ekato gamanaṃ dhāreti, 4- evaṃ paññāpi 5- hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha "paññuttarā sabbe kusalā dhammā"ti 6- ca, "paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānan"ti 7- ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha "sīlaṃ sirī cāpi 8- satañca dhammo, anugatā 9- anvāyikā paññavato bhavantī"ti. Hirivippayogena anuppattito pana īsābaddhā hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo 10- hoti. Accāraddhātilīnabhāvapaṭisedhanato viriyabalibaddānaṃ ekato gamanaṃ dhāreti, 11- yathā ca naṅgalaṃ phālayuttaṃ kasanakāle paṭhavīghanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha "paññā me yuganaṅgalan"ti. @Footnote: 1 ka. atthi 3 ka. duvidhā hi paññā 3 Ma. dhurato 4 Ma. vāreti 5 cha.Ma. paññā @6 aṅ. aṭṭhaka. 23/189/351 sativagga (syā), aṅ. dasaka. 24/58/85 mūlakasutta @7 khu. jā. cattālīsa. 57/2468/541 sarabhaṅgajātaka (syā) 8 Sī. hiriñcāpi @9 cha.Ma. ayaṃ pāṭho na dissati 10 cha.Ma., i. nissayā 11 Ma., i. vāreti

--------------------------------------------------------------------------------------------- page240.

Hiriyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappaṃpi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāvo paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhāpi 1- paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha "hirī īsā"ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe katvā sakakicce 2- paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāviriyadhamme ekāramamaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha "mano yottan"ti. Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha "pācanan"ti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato 3- vipassanāyuttā maggayuttā ca 3- sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalānaṃ 4- dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā "satārakkhena cetasā viharatī"tiādīsu 5- viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhena. 6- Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdanaṃ 7- na deti, uppathagamanaṃ vāreti, evaṃ sati viriyabalibaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ vāretvā 8- kammaṭṭhāne niyojenti uppathagamanaṃ vāreti. Tenāha "sati me phālapācanan"ti. @Footnote: 1 cha.Ma. hiripaṭibaddhā ca 2 i. sahakicce 3-3 cha.Ma. vipassanāsampayuttā @maggasampayuttā ca 4 cha.Ma. kusalākusalānaṃ 5 aṅ. dasaka. 34/20/24 atthato samānaṃ @6 cha.Ma., i. pamuṭaṭhe 7 cha.Ma., i. saṃsīdituṃ 8 cha.Ma., i. nivāretvā

--------------------------------------------------------------------------------------------- page241.

Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā ca 1- pāṭimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā 2- catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? yathā tvaṃ brāhmaṇa bījaṃ vapitvā sassaparipālanatthaṃ kaṇaṭkavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evaṃ mahantaṃ 3- saddhābījaṃ vapitvā nānappakārakusalassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi, tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti. Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ. Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho "saccena karomi niddānan"ti. Idaṃ 4- vuttaṃ hoti:- yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahaṃpi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomi. 5- Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Athavā niddānanti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, "niddehi tiṇānī"ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, athavā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati. Soraccaṃ me pamocananti ettha yantaṃ "kāyiko avītikkamo vācasiko avītikkamo"ti sīlameva "soraccan"ti vuttaṃ, netaṃ 6- adhippetaṃ. "kāyagutto"tiādinā @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma., i. gahitattā 3 cha.Ma. evamahampitaṃ @4 cha.Ma., i. kiṃ 5 cha.Ma. karomīti 6 cha.Ma. na taṃ

--------------------------------------------------------------------------------------------- page242.

Hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā "soraccan"ti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti:- yathā tava pamocanaṃ punapi sāyaṇhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale viriyabalibadde yojetvā kappasatasahassādhikāni cattāri asaṅkheyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbakālaṃ 1- khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā 2- taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na idāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha "soraccaṃ me pamocanan"ti. Vīriyaṃ me dhuradhorayhanti ettha viriyanti kāyikacetasiko viriyārambho. Dhuradhorayhanti dhurāya 3- dhorayhaṃ, dhuraṃ vahantanti 4- attho. Yathā hi brāhmaṇassa dhurāya dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato viriyākaḍḍhitaṃ paññānaṅgalaṃ yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha "vīriyaṃ me dhuradhorayhan"ti. Athavā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannatiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānaviriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha "vīriyaṃ me dhuradhorayhan"ti. Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma. Taṃ adhikicca vāhiyati, abhimukhaṃ vā vāhiyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhanaṃ. 5- Idaṃ vuttaṃ hoti:- yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhiyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhiyatīti. Evaṃ @Footnote: 1 cha.Ma. sabbaṃ taṃ kālaṃ 2 Ma. mayhaṃ 3 cha.Ma. dhurāyaṃ, evamuparipi @4 cha.Ma. dhurāvahanti, i. dhuraṃ vahatīti 5 cha.Ma. yogakkhemādhivāhananti

--------------------------------------------------------------------------------------------- page243.

Vāhiyamānaṃ ca 1- gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Athavā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati, yattha gantvā na socati. Yattha satipācanena etaṃ viriyadhuradhorayhaṃ codento gantvā mādiso 2- kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchati. 3- Imāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho:- yassa 4- brāhmaṇa esā saddhābījā tapovuṭṭhiyā anuggahitā kasīpi 5- paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena 6- satiphāle 7- ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccappamocanaṃ viriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā. 8- Sā hoti amatapphalāti sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā hoti, athakho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasiṃ kasitvā sabbadukkhā pamuccatīti. @Footnote: 1 cha.Ma. vāhiyamānaṃva 2 Ma. tādiso, Sī. yadi so 3 cha.Ma. gacchatīti 4 ka. passa @5 cha.Ma. kasī 6 Sī. paññānaṅgale 7 cha.Ma. satiphālaṃ 8 Sī., ka. vāpitā

--------------------------------------------------------------------------------------------- page244.

Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā "mama kasiphalaṃ bhuñjitvā punadivaseyeva 1- chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī"ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 230-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5970&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5970&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=671              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4930              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]