ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        3. Devahitasuttavaṇṇanā
       [199] Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ
karontassa pasatapasatamuggayūsādīni 5- āhārayato dubbhojanena ceva dukkhaseyyāya ca
udaravāto kuppi 6- aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi
antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko
hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle
satthu asītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasumano 7- upavāṇo
sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāliyaṃ
@Footnote: 1 cha.Ma. desanaṃ    2 cha.Ma. nayo    3 ka. khīrakāraṇā   4 Sī. soḷasavidhaṃ punapapunadhammaṃ
@5 cha.Ma. pasatamuggayūsādīni          6 ka. kampi       7 cha.Ma., i. nāgasamālo

--------------------------------------------------------------------------------------------- page246.

Āgatupaṭṭhākā. Imasmiṃ pana kāle upavāṇatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anuggamananti sabbaṃ bhagavato upaṭṭhānaṃ akāsi. Upasaṅkamīti paṭhamabodhiyaṃ kira vīsativassāni niddhūmaṃ 1- araññamahosi, 2- bhikkhusaṃghassa udakatāpanaṃpi na bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahāpātiyo 3- uddhanaṃ āropetvā uṇhodakaṃ kāretvā nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvitaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhehi 4- vilimpitvā mālaṃ pilandhitvā pakkamanti. Tasmā thero tattha upasaṅkami. Kiṃ patthayānoti kiṃ icchanto. Kiṃ esanti kiṃ gavesanto. Pūjito pūjaneyyānanti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. 5- Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti, sappāyabhesajjaṃ laddhagilāno 6- khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. "sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako"ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānanti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apacineyyā. 7- Bhagavā tesaṃ pūjito sakkato apacito ca, iccassa taṃ guṇaṃ pakāsento thero evamāha. Hātaveti harituṃ. Phāṇitassa puṭanti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira "kiṃ samaṇassa gotamassa aphāsukan"ti pucchitvā "udaravāto"ti sutvā "tenahi mayamettha bhesajjaṃ jānāma, ito thokena udakena imaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo 8- bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī"ti vatvā therassa patte pakkhipitvā adāsi. @Footnote: 1 Sī. nibaddhaṃ 2 cha.Ma. araññameva hoti 3 cha.Ma. mahācāṭiyo 4 cha.Ma. gandhe @5 ka. vuttametaṃ 6 cha.Ma. laddhā gilāno 7 cha.Ma. apaceyyā 8 Ma. sarīrasedo

--------------------------------------------------------------------------------------------- page247.

Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe "devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā"ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo "ettakenapi tāva me ayaṃ kittisaddo abbhuggato"ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvadeva 1- dasabale vissāsaṃ āpajjitvā upasaṅkami. Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa. Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ pākaṭamakāsi "yovetī"tipi pāṭho, yo aveti jānātīti attho. Passatīti dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññā vositoti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassāti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 245-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6374&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6374&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5642              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5009              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5009              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]