ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Vaṅgīsasaṃyutta *-
                        1. Nikkhantasuttavaṇṇanā
       [209] Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye.
Anuppanne buddhe aggāḷava 1- gotamakādīni yakkhanāgādīnaṃ bhavanāni anekāni 2-
cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu.
Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenāti nigrodharukkhamūlesu vāsinā
kappattherena. Ohiyyakoti ohīnako. Vihārapāloti so kira tadā avassiko
hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū "āvuso imāni
chattupāhanakattarayaṭṭhiādīni olokento nisīdā"ti vihārarakkhikaṃ 3- katvā piṇḍāya
pavisiṃsu. Tena vuttaṃ "vihārapālo"ti. Samalaṅkaritvāti attano vibhavānurūpena
alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetīti kusalacittaṃ dhaṃseti 4- vināseti. Taṃ
kutettha labbhāti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me
pareti 5- yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā
idāneva abhiratiṃ uppādeyya, ācariyupajjhāyāpi maṃ vihāre ohāya gatā.
         Agārasmāti agārato nikkhantaṃ. Anagāriyanti pabbajjaṃ upagatanti attho.
Kaṇhatoti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtāti uggatānaṃ puttā
mahesakkhā rājaññabhūtā. Daḷhadhamminoti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ
dhārayamānā. Sahassaṃ apalāyinanti ye te samantā sarehi parikireyyuṃ, tesaṃ
apalāyīnaṃ saṅkhaṃ dassento "sahassan"ti āha. Ettakā 6- bhiyyoti etasmā
sahassā atirekataRā. Neva maṃ byādhayissantīti maṃ cāletuṃ na sakkhissanti. Dhamme
samhi patiṭṭhitanti anabhiratiṃ vinodetvā abhiratiuppādanasamatthe sake sāsanadhamme
patiṭṭhitaṃ. Idaṃ vuttaṃ hoti:- issāsasahasse tāva samantā sarehi paṭikirante 7-
@Footnote: * i. vaṅgasatherasaṃyuttavaṇṇanā   1 Ma. āḷavaka...  2 cha.Ma., i. ayaṃ pāṭho na dissati
@3 cha.Ma. vihārarakkhakaṃ          4 cha.Ma. vidadhaṃseti   5 cha.Ma. paroti
@6 Sī. ettato, cha.Ma. etato 7 cha.Ma. parikirante
Sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva
haritvā 1- pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati,
imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ
khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.
        Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ
magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo. Liṅgavipallāsena
pana "maggan"ti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte
nibbānagamanamagge 2- mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva
ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggaṃpi na
passasi, tathā karissāmīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 255-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6598              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6598              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=727              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5311              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5311              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]