ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        10. Araññasuttavaṇṇanā
       [10] Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. "santo have
sabbhi pavedayanti, 1- dūre santo pakāsentī"tiādīsu 2- hi paṇḍitāpi santoti
vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo
pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ
pucchati? esā kira vanasaṇḍavāsikā bhummadevatā āraññike bhikkhū pacchābhattaṃ
piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu lakkhaṇakammaṭṭhānaṃ 3-
gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati.
Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte
pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti,
vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi
"sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsana-
pāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ
pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, vidalamañcake 4-
vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse
vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī"ti. Tasmā pucchi.
       Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthamāha. Tattha atītanti atīte
asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paṇīte paccaye adāsi.
Ācariyūpajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā,
@Footnote: 1 khu. jā. asīti. 28/363/143 mahāsuttasomajātaka
@2 khu. dhamMa. 25/304/69 cūḷasubhaddāvatthu  3 cha.Ma., i. mūlakammaṭṭhānaṃ
@4 Ma. biraḷamañcake, Sī. bidalamañcake, cha.Ma. viraḷamañcake

--------------------------------------------------------------------------------------------- page28.

Cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, "khādatha bhuñjathā"ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṃkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena. Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaragāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhito sussati, evaṃ sussantīti. Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo. -------------


             The Pali Atthakatha in Roman Book 11 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=698&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=698&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=121              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=107              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]