ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        12. Vaṅgīsasuttavaṇṇanā
     [220] Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ.
So kira pubbe padumuttarakāle paṭibhāṇasampannasāvakaṃ disvā dānaṃ datvā patthanaṃ
katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambūdīpe
vādakāmatāya jambūsākhaṃ parikkhipitvā 3- ekena paribbājakena saddhiṃ vādaṃ katvā
vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya
ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma 4- mātito pañcavādasataṃ,
pitito pañcāti 4- vādasahassaṃ uggaṇhitvā vicarati. Ekaṃ ca vijjaṃ jānāti, yaṃ
vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā "asukaṭṭhāne nibbatto"ti
jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavasatehi saddhiṃ
sāvatthiṃ anuppatto nagaradvāre sālāyaṃ nisīdi. 5-
@Footnote: 1 ka. yasenāti      2 ka. vītamalova...           3 cha.Ma. pariharitvā
@4-4 cha.Ma. mātito pañcavādasatāni, pitito pañcavādasatānīti       5 cha.Ma. nisīdati
     Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā
gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā "kahaṃ gacchathā"ti
pucchi. Te "dasabalassa santike 1- dhammassavanāyā"ti āhaṃsu. Sopi saparivāro
tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha
"vaṅgīsa bhaddakaṃ kira sippaṃ jānāsī"ti. "bho gotama ahaṃ bahusippaṃ jānāmi,
tumhe kataraṃ sandhāya vadathā"ti. Chavadūsakasippanti. 2- Āma bho gotamāti. Athassa
bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā "vaṅgīsa ayaṃ kahaṃ
nibbatto"ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā "niraye"ti āha.
"sādhu vaṅgīsa sukathitan"ti. Devaloke nibbattassa sīsaṃ dassesi. Tampi so
tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ
parivattetvāpi aṅguliyā pariharitvāpi nibbattaṭṭhānaṃ na passati.
     Atha naṃ bhagavā "kilamasi vaṅgīsā"ti āha. Āma bho gotamāti. Punappunaṃ
upadhārehīti. Tathā karontopi adisvā "tumhe bho gotama jānāthā"ti āha.
Āma vaṅgīsa maṃ nissāya cesa gato, 3- ahamassa gatiṃ jānāmīti. Mantena jānāsi bho
gotamāti. Āma vaṅgīsa ekena manteneva jānāmīti. Bho gotama mayhaṃ mantena
imaṃ mantaṃ dethāti. Amūliko 4- vaṅgīsa mayhaṃ mantoti. Detha bho gotamāti. Na
sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi "tātā
samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ
gaṇhāmi, tato sakalajambūdīpe amhehi bahutaraṃ jānanto nāma na bhavissati.
Tumhe yāva ahaṃ āgacchāmi, tāva  anukkaṇṭhitvā viharathā"ti 5- te uyyojetvā
"pabbājetha man"ti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ
attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma
vanditvā ṭhito "sippaṃ me 6- dethā"ti yāci. Vaṅgīsa tumhe sippaṃ gaṇhantā
aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā taṃ 7- gaṇhatha, imassāpi sippassa
@Footnote: 1 cha.Ma. santikaṃ              2 Sī., ī. chavarūpakasippaṃ
@3 Sī. yaṃ nissāya ceva bhavo, i. maṃ nissāya esa kato    4 i. amūlako
@5 cha.Ma. vicarathāti    6 cha.Ma. ayaṃ pāṭho na dissati      7 cha.Ma. ayaṃ pāṭho na dissati
Parikammaṃ atthi, taṃ tāva karohīti. Sādhu bhanteti. Athassa satthā
dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ
vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.
     Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento.
Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni
khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva
niyāmaddasā ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhiñāṇaṃ
gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi
gahitameva hoti. Evaṃ cha abhiññā patto eso mahāsāvakoti veditabbo.
                             Dvādasamaṃ.
                     Iti vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 11 page 270-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7003              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7003              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=760              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5645              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]