ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        5. Ānandasuttavaṇṇanā
      [225] Pañcame ānandoti dhammabhaṇḍāgāriko thero. 7- Ativelanti
atikkantaṃ velaṃ. Gihisaññattibahuloti rattiṃ ca divā ca bahukālaṃ gihī
saññāpayanto. Bhagavati hi parininbute mahākassapatthero theraṃ āha "āvuso
mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā
uparimaggattayatthāya vāyāmaṃ karohī"ti. So bhagavato pattacīvaraṃ ādāya kosalaraṭṭhaṃ
gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā
theraṃ disvā "bhante ānanda tumhe pubbe satthārā saddhiṃ āgacchatha, ajja
@Footnote: 1 Sī. sabbarattiṃ   2 cha.Ma. aruṇo
@3 cha.Ma. madhuraṃ dhammassavanaṃ pañhākathanaṃ, i. madhuradhammassavanaṃ pañhakathaṃ
@4 cha.Ma., i. vajjiraṭṭhābhimukhā gatā        5 ka.makkaṭā, evamuparipi
@6 cha.Ma. puggalasappāyaṃ senāsanasappāyaṃ, i. ime pāṭhā na dissanti
@7 cha.Ma., i. dhammabhaṇḍāgārikatthero

--------------------------------------------------------------------------------------------- page277.

Ekakāva āgatā, 1- kahaṃ satthāraṃ ṭhapetvā āgatattha, idāni kassa pattacīvaraṃ gahetvā vicaratha, kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ karothā"ti bahuṃ vatvā parideviṃsu. Thero "āvuso mā socittha, mā paridevittha, aniccā vata 2- saṅkhārā"tiādīni vatvā te saññāpetvā katabhattakicco 3- vasanaṭṭhānameva gacchati. Manussā sāyaṃpi tattha gantvā tatheva paridevanti. Theropi tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsīti "ayaṃ thero bhikkhusaṃghassa kathaṃ sutvā `samaṇadhammaṃ karissāmī'ti araññaṃ pavisitvā idāni gihī saññāpento viharati satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti codessāmi nan"ti cintetvā abhāsi. Pasakkiyāti pavisitvā. Hadayasmiṃ opiyāti kiccato ca ārammaṇato ca hadayamhi pakkhipitvā. "nibbānaṃ pāpuṇissāmī"ti viriyaṃ karonto nibbānaṃ kiccato hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto ārammaṇato. Tadubhayaṃpi sandhāyesā bhāsati. Jhāyāti dvīhi jhānehi jhāyitā 4- bhava. Pīḷipīḷikāti 5- ayaṃ gihīhi saddhiṃ pīḷipīḷikathā. 6- Pañcamaṃ.


             The Pali Atthakatha in Roman Book 11 page 276-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7147&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7147&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=771              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5744              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5744              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]