ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        3. Sūcilomasuttavaṇṇanā
      [237] Tatiye gayāyanti gayāgāme, gayāya avidūre niviṭṭhagāmaṃ upanissāyāti
attho. Ṭaṅkitamañceti dīghamañce pādamajjhe vijjhitvā aṭaniyo pavesetvā
katamañce. Tassa "idaṃ upari, idaṃ heṭṭhā"ti natthi, parivattetvā atthatopi
tādisova hoti, taṃ devaṭṭhāne ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā
katagehaṃ 5- "ṭaṅkitamañco"ti vuccati. Sūcilomassāti kathinasūcisadisalomassa.
So kira kassapassa bhagavato sāsane pabbajitvā dūraṭṭhānato āgato sedamalaggahitena
gattena supaññattaṃ saṃghikamañcaṃ anādarena apaccattharitvā nipajji, tassa
parisuddhasīlassa taṃ kammaṃ suddhavatthe kāḷakaṃ viya ahosi. So tasmiṃ attabhāve visesaṃ
nibbattetuṃ asakkonto kālaṃ katvā gayāgāmadvāre saṅkāraṭṭhāne yakkho hutvā
nibbatti nibbattamattasseva cassa sakalasarīraṃ kathinasūcīhi gavaccitaṃ 6- viya jātaṃ.
      Athekadivasaṃ bhagavā paccūsasamaye lokaṃ volokento taṃ yakkhaṃ paṭhamāvajjanasseva 7-
āpāthaṃ āgataṃ disvā "ayaṃ ekaṃ buddhantaraṃ mahādukkhaṃ anubhavi,
kinnu khvassa maṃ āgamma sotthikāraṇaṃ bhaveyyā"ti āvajjento paṭhamamaggassa
@Footnote: 1 cha.Ma., i. mātuyā tirokucchigato   2 cha., i. so   3 cha.Ma. mārapakkhikayakkho
@4 cha.Ma. vippamuttassa       5 cha.Ma. katagehampi
@6 Sī., i. āvijjhitaṃ, cha.Ma. gavicchivijjhitaṃ    7 Ma. paṭhamavajjantasseva

--------------------------------------------------------------------------------------------- page287.

Upanissayaṃ addasa. Athassa saṅgahaṃ kātukāmo rattadupaṭaṃ 1- nivāsetvā sugatamahācīvaraṃ pārupitvā devavimānakappagandhakuṭiṃ 2- pahāya hatthigavassamanussakukkurādi- kuṇapaduggandhaṃ saṅkāraṭṭhānaṃ gantvā tattha mahāgandhakuṭiyaṃ viya nisīdi. Taṃ sandhāya vuttaṃ "sūcilomassa yakkhassa bhavane"ti. Kharoti suṃsumārapiṭṭhi viya chadaniṭṭhakāhi visamacchadanapiṭṭhi viya ca kharasarīro. So kira kassapasammāsambuddhakāle sīlasampanno upāsako ekadivasaṃ 3- vihāre cittattharaṇādīhi atthatāya bhūmiyā saṃghike attharaṇe attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṃghikatelaṃ abhājetvā attano hatthehi sarīraṃ makkhesīti 4- vadanti. So tena kammena sagge nibbattituṃ asakkonto tasseva gāmadvāre saṅkārayakkho 5- hutvā nibbatti. Nibbattassa cevassa 6- sakalasarīraṃ vuttappakāraṃ ahosi. Te ubhopi sahāyā jātā. Iti kharassa kharabhāvo veditabbo. Avidūre atikkamantīti gocaraṃ pariyesantā samāgamaṭṭhānaṃ vā gacchantā āsanne ṭhāne gacchanti. Tesu sūcilomo satthāraṃ na passati, kharalomo paṭhamataraṃ disvā sūcilomaṃ yakkhaṃ etadavoca "esa samaṇo"ti, samma esa tava bhavanaṃ pavisitvā nisinno eko samaṇoti. Neso samaṇo, samaṇako esoti so kira yo maṃ passitvā bhīto palāyati, taṃ samaṇakoti vadati. Yo na bhāyati, taṃ samaṇoti. Tasmā "ayaṃ maṃ disvā bhīto palāyissatī"ti maññamāno evamāha. Kāyaṃ upanāmesīti bheravarūpaṃ nimminitvā mahāmukhaṃ vivaritvā sakalasarīre lomāni uṭṭhāpetvā kāyaṃ upanāmesi. Apanāmesīti ratanasatikaṃ suvaṇṇagghaniyaṃ 7- viya thokaṃ apanāmesi. Pāpakoti lāmako amanuñño. So gūthaṃ viya aggi viya kaṇhasappo viya ca parivajjetabbo, na iminā suvaṇṇavaṇṇena sarīrena sampaṭicchitabbo. Evaṃ vutte pana sūcilomo "pāpako kira me samphasso"ti kuddho pañhaṃ taṃ samaṇātiādimāha. Cittaṃ vā te khipissāmīti yesañhi amanussā cittaṃ @Footnote: 1 cha.Ma. surattadupaṭṭaṃ 2 cha.Ma. devavimānakappaṃ gandhakuṭiṃ 3 cha.Ma. ekadivase @4 cha.Ma. makkhesītipi 5 cha.Ma. saṅkāraṭṭhāne yakkho @6 cha.Ma. nibbattamattassa calsa, i. nibbattamattasseva cassa @7 Sī. suvaṇṇagghikaṃ, cha.Ma. suvaṇṇagghanikaṃ

--------------------------------------------------------------------------------------------- page288.

Khipitukāmā honti, tesaṃ setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ saddaṃ sāventi, 1- kathentānaṃyeva vā mukhe hatthaṃ pakkhipitvā hadayaṃ maddanti, tena te sattā ummattakā honti khittacittā. Taṃ sandhāyevamāha. Pāragaṅgāyāti dvīsu pādesu gahetvā taṃ āvijjhitvā 2- yathā na punāgacchasi, evaṃ pāraṃ vā te 3- gaṅgāya khipissāmīti vadati. Sadevaketiādi vuttatthameva. Puccha yadākaṅkhasīti yaṅkiñci ākaṅkhasi, taṃ sabbaṃ puccha, asesaṃ te byākarissāmīti sabbaññūpavāraṇaṃ pavāreti. Kutonidānāti kiṃnidānā, kiṃpaccayāti attho. Kumārakā dhaṅkamivossajjantīti yathā kumārakā kākaṃ gahetvā ossajjanti khipanti, evaṃ pāpavitakkā kuto samuṭṭhāya cittaṃ ossajjantīti pucchati. Itonidānāti ayaṃ attabhāvo nidānaṃ etesanti itonidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde bandhaṃ kākaṃ kumārakā tassa suttakapariyantaṃ aṅguliyaṃ veṭhetvā ossajjanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajjanti. Snehajāti taṇhāsinehato jātā. Attasambhūtāti attani sambhūtā. Nigrodhasseva khandhajāti nigrodhakhandhajātā pārohā viya. Puthūti bahū anekappakārā pāpavitakkā taṃsampayuttakilesā ca. Visattāti sattā 4- laggā laggitā. Kāmesūti vatthukāmesu. Māluvāva vitatā vaneti yathā vane māluvā latā yaṃ rukkhaṃ nissāya jāyati, taṃ mūlato yāva aggā, aggato yāva mūlā punappunaṃ saṃsibbitvā ajjhottharitvā otthatā vitthatā 5- tiṭṭhati. Evaṃ vatthukāmesu puthū kilesakāmā visattā, puthū vā sattā tehi kilesakāmehi vatthukāmesu visattā. Ye naṃ pajānantīti ye ca 6- "attasambhūtā"ti ettha vuttaattabhāvaṃ jānanti. @Footnote: 1 ka. vādenti 2 cha.Ma. āviñchetvā, i. avijajhitvā 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. otatavitatā 6 Sī., i. ye naṃ

--------------------------------------------------------------------------------------------- page289.

Yatonidānanti yaṃ nidānamassa attabhāvassa, tañca jānanti. Te naṃ vinodentīti te evaṃ attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ samudayasaccaṃ maggasaccena vinodenti nīharanti. Te duttaranti te samudayasaccaṃ nīharantā idaṃ duttaraṃ kilesoghaṃ taranti. Atiṇṇapubbanti anamatagge saṃsāre supinantenāpi 1- na tiṇṇapubbaṃ. Apunabbhavāyāti apunabbhavasaṅkhātassa nirodhasaccatthāya. Iti imāya gāthāya cattāri ariyasaccāni 2- pakāsento arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāvasāne sūcilomo tasmiṃyeva padese ṭhito desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Sotāpannā ca nāma na kiliṭṭhattabhāve tiṭṭhantīti saha phalapaṭilābhenassa sarīre petakaṇḍupīḷakāsūciyo 3- sabbā patitā. So dibbavatthanivattho dibbavaradukūluttarāsaṅgo dibbaveṭhanaveṭhito dibbābharaṇagandhamālādharo suvaṇṇavaṇṇo hutvā bhummadevatāparihāraṃ paṭilabhīti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7384&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7384&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=807              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6655              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5945              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5945              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]