ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         5. Sānusuttavaṇṇanā
      [239] Pañcame yakkhena gahito hotīti so kira tassā upāsikāya
ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya
sīlavā ahosi vattasampanno, ācariyūpajjhāyāgantukādīnaṃ vattaṃ katameva hoti,
māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā
@Footnote: 1 cha.Ma. supinantepi    2 cha.Ma. saccāni      3 i. sotakaṇḍupiḷakasūciyo
Dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū
tassa thāmaṃ ñatvā "sarabhāṇaṃ 1- bhaṇa sāmaṇerā"ti ajjhesanti. So "mayhaṃ
dahayaṃ vāto rujati, kāso vā bādhatī"ti kiñci paccāhāraṃ akatvā dhammāsanaṃ
abhiruhitvā ākāsagaṅgaṃ otārento viya sarabhāṇaṃ 1- vatvā otaranto "mayhaṃ
mātāpitūnaṃpi imasmiṃ sarabhaññe pattī"ti vadati. Tassa manussā mātāpitaro
pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī jātā,
sā devatāhi saddhiṃ āgatā dhammaṃ sutvā  "sāmaṇerena dinnapattiṃ anumodāmi
tātā"ti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā hontīti
tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ
maññanti. Sāmaṇere gāravena taṃ yakkhiniṃ garuṃ katvā passanti.
Dhammassavanayakkhasamāgamādīsu "sānumātā"ti 2- yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ
denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.
      Athakho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratipīḷito anabhiratiṃ
vinodetuṃ asakkonto paruḷhakesanakho atikiliṭṭhanivāsanapārupano kassaci
anārocetvā pattacīvaramādāya ekakova mātu gharadvāraṃ 3- gato. Upāsikā puttaṃ
disvā vanditvā āha "tāta tvaṃ pubbe ācariyūpajjhāyehi vā daharasāmaṇerehi
vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgato"ti. So ukkaṇṭhitabhāvaṃ
ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ
ovadamānāpi taṃ saññāpetuṃ asakkontī "appevanāma attano dhammatāyapi
sallakkhessatī"ti anuyojetvāva "tiṭṭha tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ
pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī"ti vatvā
āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ
sampādetvā adāsi. Tato "bhattaṃ sampādessāmī"ti avidūre nisinnā taṇḍule
dhovati. Tasmiṃ samaye sā yakkhinī "kahaṃ nu kho sāmaṇero kañci āhāraṃ 4- labhati,
@Footnote: 1 ka. padabhāṇaṃ     2 cha.Ma. sānumātā sānumātāti      3 cha.Ma. mātu gharaṃ
@4 cha.Ma., i. bhikkhāhāraṃ
Udāhu no"ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā "mā heva
kho me devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ
karomī"ti āgantvā sarīre adhimuccitvā gīvaṃ parivattetvā bhūmiyaṃ pātesi. So
akkhīhi parivattehi 1- kheḷena paggharantena bhūmiyaṃ vipphandati. Tena vuttaṃ "yakkhena
gahito hotī"ti.
      Abhāsīti upāsikā puttassa taṃ vippakāraṃ disvā vegenāgantvā 2- puttaṃ
āliṅgitvā 3- ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni
karonti. Upāsikā paridevamānā imā gāthāyo abhāsi. Pāṭihāriyapakkhañcāti manussā
"aṭṭhamīuposathassa paccuggamanañca anuggamanañca karissāmā"ti sattamīnavamiyāpi 4-
uposathaṅgāni samādiyanti, cātuddasīpaṇṇarasīnaṃ 5- paccuggamanānuggamanaṃ
karontā terasiyāpi pāṭipadepi samādiyanti, "vassāvāsassa anuggamanaṃ karissāmā"ti
dvinnaṃ pavāraṇānaṃ antare aḍḍhamāsaṃ nibaddhuposathikā bhavanti. Idaṃ sandhāya
vuttaṃ "pāṭihāriyapakkhañcā"ti. Aṭṭhaṅgasusamāgatanti aṭṭhahaṅgehi suṭṭhu samāgataṃ,
sampayuttanti attho. Brahmacariyanti seṭṭhacariyaṃ. Na tehi yakkhā kīḷantīti na
te gahetvā yakkhā kīḷanti. 6-
      Puna cātuddasinti imāya  gāthāya sāmaṇerassa kāye adhimuttā yakkhinī
āha. Āvi vā yadi vā rahoti kassaci sammukhe vā parammukhe vā. Pamutyatthīti
pamutti atthi. Uppaccāpīti uppatitvāpi. Sacepi sakuṇo viya uppatitvā
palāyasi, tathāpi te mokkho natthīti vadati. Evañca pana vatvā sāmaṇeraṃ muñci.
Sāmaṇero akkhīni ummilesi, mātā kese pakiriya assasantī passasantī rodati.
So "amanussena gahitomhī"ti na jānāti. Olokento pana "ahaṃ pubbe
pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovati, idāni panamhi
bhūmiyaṃ nisinno, mātāpi me assasantī passasantī rodati, sakalanagaravāsinopi
sannipatitā, kiṃ nu kho etan"ti nipannakova mataṃ vā ammāti gāthamāha.
@Footnote: 1 cha.Ma., i.viparivattehi  2 cha.Ma., i. vegena gantvā  3 cha.Ma. āliṅgetvā
@4 cha.Ma., i. sattamiyāpi navamiyāpi  5 i. cātuddasapaṇṇarasīnaṃ
@6 cha.Ma. kilamenti,i.kīḷamenti
      Kāme cajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena
āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova,
tasmā taṃpi rodantīti vadati.
      Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti
gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti
"abhidhāvatha, bhaddante hotū"ti evaṃ vatvā "yaṃ tvaṃ vibbhamitukāmo yakkhena
pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā"ti
vadati. Puna ḍayhitumicchasīti ādittagharato nibbhataṃ bhaṇḍaṃ 1- viya gharā nīharitvā
buddhasāsane pabbajitvā 2- puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho.
So mātari kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā "natthi mayhaṃ
gihibhāvena attho"ti āha. Athassa mātā "sādhu tātā"ti tuṭṭhā paṇītabhojanaṃ
bhojetvā "kativassosi tātā"ti pucchi. Paripuṇṇavassomhi upāsiketi. "tenahi
tāta upasampadaṃ karohī"ti cīvarasāṭake adāsi. So ticīvaraṃ kāretvā upasampanno
buddhavacanaṃ uggaṇhanto tipiṭako 3- hutvā sīlādīni āgataṭṭhāne taṃ taṃ pūrento
nacirasseva arahattaṃ patvā mahādhammakathiko hutvā  vīsavassasataṃ ṭhatvā sakalajambūdīpaṃ
khobhetvā parinibbāyi. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 11 page 289-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7472              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7472              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=814              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6707              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5990              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]