ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         5. Sānusuttavaṇṇanā
      [239] Pañcame yakkhena gahito hotīti so kira tassā upāsikāya
ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya
sīlavā ahosi vattasampanno, ācariyūpajjhāyāgantukādīnaṃ vattaṃ katameva hoti,
māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā
@Footnote: 1 cha.Ma. supinantepi    2 cha.Ma. saccāni      3 i. sotakaṇḍupiḷakasūciyo

--------------------------------------------------------------------------------------------- page290.

Dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā "sarabhāṇaṃ 1- bhaṇa sāmaṇerā"ti ajjhesanti. So "mayhaṃ dahayaṃ vāto rujati, kāso vā bādhatī"ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhiruhitvā ākāsagaṅgaṃ otārento viya sarabhāṇaṃ 1- vatvā otaranto "mayhaṃ mātāpitūnaṃpi imasmiṃ sarabhaññe pattī"ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī jātā, sā devatāhi saddhiṃ āgatā dhammaṃ sutvā "sāmaṇerena dinnapattiṃ anumodāmi tātā"ti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā hontīti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena taṃ yakkhiniṃ garuṃ katvā passanti. Dhammassavanayakkhasamāgamādīsu "sānumātā"ti 2- yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti. Athakho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratipīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho atikiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātu gharadvāraṃ 3- gato. Upāsikā puttaṃ disvā vanditvā āha "tāta tvaṃ pubbe ācariyūpajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgato"ti. So ukkaṇṭhitabhāvaṃ ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi taṃ saññāpetuṃ asakkontī "appevanāma attano dhammatāyapi sallakkhessatī"ti anuyojetvāva "tiṭṭha tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī"ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Tato "bhattaṃ sampādessāmī"ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī "kahaṃ nu kho sāmaṇero kañci āhāraṃ 4- labhati, @Footnote: 1 ka. padabhāṇaṃ 2 cha.Ma. sānumātā sānumātāti 3 cha.Ma. mātu gharaṃ @4 cha.Ma., i. bhikkhāhāraṃ

--------------------------------------------------------------------------------------------- page291.

Udāhu no"ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā "mā heva kho me devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karomī"ti āgantvā sarīre adhimuccitvā gīvaṃ parivattetvā bhūmiyaṃ pātesi. So akkhīhi parivattehi 1- kheḷena paggharantena bhūmiyaṃ vipphandati. Tena vuttaṃ "yakkhena gahito hotī"ti. Abhāsīti upāsikā puttassa taṃ vippakāraṃ disvā vegenāgantvā 2- puttaṃ āliṅgitvā 3- ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni karonti. Upāsikā paridevamānā imā gāthāyo abhāsi. Pāṭihāriyapakkhañcāti manussā "aṭṭhamīuposathassa paccuggamanañca anuggamanañca karissāmā"ti sattamīnavamiyāpi 4- uposathaṅgāni samādiyanti, cātuddasīpaṇṇarasīnaṃ 5- paccuggamanānuggamanaṃ karontā terasiyāpi pāṭipadepi samādiyanti, "vassāvāsassa anuggamanaṃ karissāmā"ti dvinnaṃ pavāraṇānaṃ antare aḍḍhamāsaṃ nibaddhuposathikā bhavanti. Idaṃ sandhāya vuttaṃ "pāṭihāriyapakkhañcā"ti. Aṭṭhaṅgasusamāgatanti aṭṭhahaṅgehi suṭṭhu samāgataṃ, sampayuttanti attho. Brahmacariyanti seṭṭhacariyaṃ. Na tehi yakkhā kīḷantīti na te gahetvā yakkhā kīḷanti. 6- Puna cātuddasinti imāya gāthāya sāmaṇerassa kāye adhimuttā yakkhinī āha. Āvi vā yadi vā rahoti kassaci sammukhe vā parammukhe vā. Pamutyatthīti pamutti atthi. Uppaccāpīti uppatitvāpi. Sacepi sakuṇo viya uppatitvā palāyasi, tathāpi te mokkho natthīti vadati. Evañca pana vatvā sāmaṇeraṃ muñci. Sāmaṇero akkhīni ummilesi, mātā kese pakiriya assasantī passasantī rodati. So "amanussena gahitomhī"ti na jānāti. Olokento pana "ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovati, idāni panamhi bhūmiyaṃ nisinno, mātāpi me assasantī passasantī rodati, sakalanagaravāsinopi sannipatitā, kiṃ nu kho etan"ti nipannakova mataṃ vā ammāti gāthamāha. @Footnote: 1 cha.Ma., i.viparivattehi 2 cha.Ma., i. vegena gantvā 3 cha.Ma. āliṅgetvā @4 cha.Ma., i. sattamiyāpi navamiyāpi 5 i. cātuddasapaṇṇarasīnaṃ @6 cha.Ma. kilamenti,i.kīḷamenti

--------------------------------------------------------------------------------------------- page292.

Kāme cajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova, tasmā taṃpi rodantīti vadati. Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti "abhidhāvatha, bhaddante hotū"ti evaṃ vatvā "yaṃ tvaṃ vibbhamitukāmo yakkhena pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā"ti vadati. Puna ḍayhitumicchasīti ādittagharato nibbhataṃ bhaṇḍaṃ 1- viya gharā nīharitvā buddhasāsane pabbajitvā 2- puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho. So mātari kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā "natthi mayhaṃ gihibhāvena attho"ti āha. Athassa mātā "sādhu tātā"ti tuṭṭhā paṇītabhojanaṃ bhojetvā "kativassosi tātā"ti pucchi. Paripuṇṇavassomhi upāsiketi. "tenahi tāta upasampadaṃ karohī"ti cīvarasāṭake adāsi. So ticīvaraṃ kāretvā upasampanno buddhavacanaṃ uggaṇhanto tipiṭako 3- hutvā sīlādīni āgataṭṭhāne taṃ taṃ pūrento nacirasseva arahattaṃ patvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambūdīpaṃ khobhetvā parinibbāyi. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 11 page 289-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7472&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7472&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=814              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6707              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5990              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]