ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       9. Paṭhamasukkāsuttavaṇṇanā
      [243] Navame rathikāya rathikanti ekarathikaṃ gahetvā tato aparaṃ
gacchanto rathikāya rathikaṃ upasaṅkamanto nāma ahosi. 3- Siṅghāṭakepi eseva nayo.
Ettha ca rathikāti racchā. Siṅghāṭakanti catukkaṃ. Kimme katāti kiṃ me 4- katā,
kiṃ karontīti attho. Madhupītāva seyareti gandhamadhupānapītā 5- viya sayanti.
Gandhamadhupānapīto kira sīsaṃ ukkhipituṃ na sakkoti, asaññī hutvā sayateva. Tasmā
evamāha.
      Tañca pana appaṭivānīyanti tañca pana dhammaṃ appaṭivānīyaṃ deseti.
Bāhirakañhi sumadhuraṃpi bhojanaṃ punappunaṃ bhuñjantassa na ruccati, "apanetha, kiṃ
iminā"ti paṭivānetabbaṃ apanetabbaṃ hoti, na evamayaṃ dhammo. Imaṃ hi
dhammaṃ paṇḍitā vassasataṃpi vassasahassaṃpi suṇantā tittiṃ na gacchanti. Tenāha
"appaṭivānīyanti. Asecanakamojavan"ti anāsittakaṃ ojavantaṃ. Yathā hi bāhirāni
asambhinnapāyāsādīnipi sappimadhusakkharāhi āsittāni yojitāneva madhurāni
ojavantāni honti, na evamayaṃ dhammo. Ayaṃ hi attanova 6- dhammatāya madhuro
ceva ojavā ca, na aññena upasitto. Tenāha "asecanakamojavan"ti.
@Footnote: 1 ka. cattāḷīsavihāre   2 cha.Ma. niyyādesīti    3 cha.Ma. hoti   4 cha.Ma., i. ime
@5 cha.Ma., i. gandhamadhupānaṃ pītā, evamuparipi    6 cha.Ma., i. attano
Pivanti maññe sappaññāti paṇḍitapurisā pivanti viya. Valāhakamiva panthagūti 1-
valāhakantarato nikkhantaudakaṃ ghammābhitattaṃ 2- pattikā viya. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 299-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7727              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7727              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=832              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6847              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6116              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]