ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        12. Āḷavakasuttavaṇṇanā
      [246] Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhaṃpi nagaraṃpi vuccati. 4-
Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ, bhagavā tattha viharanto taṃ nagaraṃ
upanissāya āḷaviraṭṭhe 5- viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha
pana ayaṃ anupubbīkathā:- āḷavako kira rājā vividhanāṭakupabhoge chaḍḍetvā
corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca 6- sattame divase 7- migavaṃ
gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi "yassa passena migo palāyati,
tasseva so bhāro"ti. Atha tasseva passena migo palāyi, javasampanno rājā
dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegāeva
honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṭṭhānaṃ 8- pavisitvā ṭhitaṃ vadhitvā
dvidhā chetvā anatthikopi maṃsena "nāsakkhi migaṃ gahetun"ti apavādamocanatthaṃ
kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā
parissamavinodanatthaṃ tassa mūlamupagato. Tasmiṃ ca nigrodhe āḷavako yakkho
mahārājasantikā bhavanaṃ labhitvā majjhantikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ
paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā
tena saddhiṃ katikaṃ akāsi "muñca maṃ, ahaṃ te divase divase manussañceva 9-
thālipākañca pesessāmī"ti. Yakkho "tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ
@Footnote: 1 Sī. valāhakamivaddhagūti       2 cha.Ma., i. ghammābhitattā   3 Sī. pasavīti
@4 cha.Ma., i. ayaṃpāṭho na dissati    5 cha.Ma. āḷaviyaṃ, i. āḷaviyaṃ viharantoti
@6 i. byāmakaraṇatthañca      7 cha.Ma., i. sattame sattame divase
@8 cha.Ma. parikkhīṇajavaṃ taṃ udakaṃ viya      9 cha.Ma., i. manussañca
Pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantaṃpi
jīyeyyan"ti na muñci. Rājā "yaṃ divasaṃ na pesemi, taṃ divasaṃ 1- mama gehaṃ
gantvā 1- maṃ gahetvā khādā"ti attānaṃ anujānitvā tena mutto nagarābhimukho
agamāsi,
     balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā "kiṃ mahārāja
ayasamattabhayā evaṃ kilantosī"ti vadanto paccuggantvā paṭiggahesi. Rājā taṃ
pavattiṃ anārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā
etamatthaṃ ārocesi. Nagaraguttiko "kiṃ deva kālaparicchedo kato"ti āha. Na kato
bhaṇeti. Duṭṭhu kataṃ deva, amanussā hi paricchinnamattameva labhanti, aparicchinne
pana janapadassābādho bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko
tvaṃ rajjasukhamanubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya
bandhanāgāradvāre ṭhatvā ye ye vajjhā honti, te te sandhāya "yo jīvitatthiko,
so nikkhamatū"ti bhaṇati. Yo paṭhamaṃ nikkhamati, taṃ gehaṃ netvā nhāpetvā bhojetvā
ca "imaṃ thālipākaṃ yakkhassa dehī"ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva
yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādi. Yakkhānubhāvena kira
manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍaṃ viya hoti, yakkhassa bhattaṃ
gāhāpetuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhūti "rājā
core gahetvā yakkhassa detī"ti manussā corakammato paṭiviratā. Tato
aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni
suññāni ahesuṃ.
     Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu
chaḍḍāpesi "appevanāma koci lobhena gaṇheyyā"ti. Taṃ pādenapi koci nacchupi.
So core alabhanto amaccānaṃ ārocesi. Amaccā "kulapaṭipāṭiyā ekamekaṃ
jiṇṇakaṃ pesema, so pakatiyāpi maccupathe vattatī"ti āhaṃsu. Rājā "amhākaṃ
pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ rucī"ti
@Footnote: 1-1 cha.Ma. ime pāṭhā na disasanti
Nivāresi. 1- "tenahi deva dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi `mātā
me'ti `pitā me'ti sineho natthī"ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu.
Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade
dārake saṃvaḍḍhetvā ānenti. Evaṃ dvādasa vassāni gatāni.
     Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekaṃpi dārakaṃ alabhitvā amaccā
rañño ārocesuṃ "natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ
āḷavakakumāran"ti. Rājā "yathā mama putto piyo, evaṃ sabbalokassa, attanā
pana piyataraṃ natthi, gacchatha 2- taṃpi datvā mama jīvitaṃ rakkhathā"ti. Tena ca
samayena āḷavakakumārassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake
katvā aṅke sayāpetvā nisinnā hoti. Rājapurisā rañño āṇāya tattha
gantvā taṃ vippalapantiyā 3- tassā soḷasannañca devisahassānaṃ saddhiṃ dhātiyā taṃ
ādāya pakkamiṃsu "sve yakkhabhakkho bhavissatī"ti. Taṃdivasañca bhagavā paccūsasamaye
paccuṭṭhāya jetavanavihāre mahāgandhakuṭiyaṃ 4- mahākaruṇāsamāpattiṃ samāpajjitvā
buddhacakkhunā lokaṃ volokento 5- addasa āḷavakassa kumārassa anāgāmiphalupapattiyā 6-
upanissayaṃ yakkhassa ca sotāpattiphalupapattiyā, 6- desanāpariyosāneva 7- caturāsītiyā
pāṇasahassānaṃ dhammacakkhuṃ paṭilābhassāti. So vibhātāya rattiyā purimabhattakiccaṃ
katvā suniṭṭhitabhattakicco kāḷapakkhuposathadivase vattamāne okkante 8- suriye eko
adutiyo pattacīvaramādāya pādamatteneva 9- sāvatthito tiṃsayojanāni gantvā tassa
yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ "āḷavakassa yakkhassa bhavane"ti.
     Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi,
udāhu bhavaneyevāti? bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā
bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante
yakkhasamāgamaṃ tato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho
@Footnote: 1 cha.Ma., i. ruccīti vāresi 2 Ma. gacchatha re 3 Sī. vilapantiyā 4 cha.Ma. gandhakuṭiyaṃ
@5 cha.Ma. olokento  6 cha.Ma., i....phaluppattiyā  7 cha.Ma., i. desanāpariyosāne ca
@8 Sī., i. ogate, Ma. uggate, cha.oggate,     9 cha.Ma., i. pādamaggeneva
Bhagavantaṃ upasaṅkamitvā vanditvā "kiṃ bhante bhagavā vikāle āgato"ti āha.
Āma gadrabha āgatomhi, sace te agaru, vihareyyāmekarattiṃ 1- āḷavakassa bhavaneti.
Na me bhante garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnaṃpi
abhivādanādīni na karoti, mā ruci 2- bhagavato idha vāsoti. Jānāmi gadrabha tassa
bhavanaṃ, 3- na koci mamantarāyo bhavissati. Sace te agaru, vihareyyāmekarattinti.
     Dutiyaṃpi gadrabho yakkho bhagavantaṃ etadavoca "aggitattakapālasadiso bhante
āḷavako, mātāpitaroti vā samaṇabrāhmaṇāti vā dhammoti vā na jānāti,
idhāgatānaṃ pana cittakkhepaṃpi karoti, hadayaṃpi phāleti, pādepi gahetvā parasamuddaṃ
vā paracakkavāḷaṃ vā khipatī"ti. Dutiyaṃpi bhagavā āha "jānāmi gadrabha, sacepi
te agaru, vihareyyāmekarattin"ti. Na me bhante garu, apica kho so yakkho
attano anārocetvā anujānantaṃ maṃ jīvitāpi voropeyya, ārocemi bhante
tassāti. Yathāsukhaṃ gadrabha ārocehīti. "tenahi bhante tvameva jānāhī"ti
bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvāraṃpi sayameva bhagavato
vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu
nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanamaye pallaṅke nisīditvā
suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā
samparivāretvā nisīdiṃsu. Bhagavā "pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā
pūjaneyye 4- pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā
aññamaññaṃ issāmacchariyābhibhūtā viharathā"tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ
kathesi. Tā bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ
samparivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassārocesi
"yagghe mārisa jāneyyāsi, vimāne te bhagavā nisinno"ti. So gadrabhassa saññaṃ
akāsi 5- "tuṇhī 6- hohi, gantvā kattabbaṃ karissāmā"ti 7- purisamānena kira
lajjito ahosi, tasmā "mā koci parisamajjhe suṇeyyā"ti evamakāsi.
@Footnote: 1 cha.Ma.....rattaṃ, evamuparipi   2 cha.Ma. rucci   3 cha.Ma., i. sabhāvaṃ
@4 cha.Ma. pūjaneyyaṃ  5 Ma. saññamadāsi  6 Ma. tuṇhībhūto  7 cha.Ma., i. karissāmīti
     Tadā sātāgirihemavatā 1- bhagavantaṃ jetavaneyeva vanditvā "yakkhassa samāgamaṃ
gamissāmā"ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ
sabbattha maggo natthi, 2- ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva
maggo hoti. Āḷavakassa pana vimānaṃ bhummaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ
susaṃvihitadvāraaṭṭālakagopuraṃ uparikaṃsajālasañchannamañjūsasadisaṃ tiyojanaṃ ubbedhena,
tassa upari maggo hoti. Te taṃ padesaṃ āgamma gantuṃ nāsakkhiṃsu. Buddhānañhi
nisinnokāsassa uparibhāge 3- yāva bhavaggā koci gantuṃ na sakkoti. Te
"kimidan"ti āvajjitvā 4- bhagavantaṃ disvā ākāse khittaleḍḍukaṃ 5- viya oruyha
vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā "yakkhasamāgamaṃ gacchāma bhagavā"ti tīṇi
vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā "idha nisīdathā"ti
paṭikkamma okāsamakāsi. 6- Te āḷavakassa nivedesuṃ "lābhā te āḷavaka, 7- yassa
te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū"ti. Evaṃ bhagavā
bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti, tena
vuttaṃ "ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane"ti.
     Athakho āḷavako yakkho .pe. Etadavoca "nikkhama samaṇā"ti
kasmā panāyaṃ etadavoca? rosetukāmatāya. Tatrevaṃ ādito pabhūti sambandho
veditabbo:- ayaṃ hi yasmā asaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ
sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvāyeva aggimhi
pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā "ko so
bhagavā nāma, yo mama bhavanaṃ paviṭṭho"ti āha. Te āhaṃsu "na tvaṃ āvuso
jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ
viloketvā"tiādinā nayena yāva dhammacakkappavattanā kathentā paṭisandhiādīsu
dvattiṃsapubbanimittāni vatvā "imānipi tvaṃ āvuso acchariyāni na addasā"ti
codesuṃ. So disvāpi kodhavasena "nāddasan"ti āha. Āvuso āḷavaka
@Footnote: 1 cha.Ma., i. sātāgirahemavatā        2 Sī. neva yakkhānaṃ sabbattha maggo atthi
@3 cha.Ma., i. uparibhāgena     5 cha.Ma. āvajjetvā      5 cha.Ma., i. khittaleḍḍu
@6 cha.Ma., i. okāsamadāsi           7 i. lābhā vata te āḷavaka, yassa te
Passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ
tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudhamahāusabhasamīpe
tadahujātavacchako viya, tidhā pabhinnamattavāraṇasamīpe bhiṅkapotako viya,
bhāsuravilambitakesarasobhitakkhandhassa samīpe jarasiṅgālo viya, migarañño
diyaḍḍhayojanasatapavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yante
karaṇīyaṃ, taṃ karohīti. Evaṃ vutte duṭṭho āḷavako uṭṭhahitvā manosilātale
vāmapadena ṭhatvā "passathadāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā"ti
dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahato viya
niddhantaayopiṇḍo papaṭikā 1- muñci, so tatra ṭhatvā "ahaṃ āḷavako"ti
ugghosesi. Sakalajambūdīpaṃ saddo phari.
     Cattāro kira saddā sakalajambūdīpe suyyiṃsu 2- :- yañca puṇṇako
yakkhasenāpati dhanañjayaṃ korabyarājānaṃ jūtaṃ khanitvā appoṭhetvā 3- "ahaṃ jinin"ti
ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane osakkante
vissukammadevaputtaṃ sunakhaṃ karitvā "ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca
upāsakupāsikāyo ca sabbeva ca adhammavādino khādāmī"ti ugghosesi, 4- yañca
kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha
hatthikkhandhe āropetvā nagarā nikkhamma "ahaṃ sīhassarakusamahārājā"ti 5- mahāpuriso
ugghosesi, yañca kelāsamuddhani ṭhatvā āḷavakoti. Tadā hi sakalajambūdīpe dvāre
ṭhatvā ugghositasadiso 6- ahosi. Tiyojanasahassavitthārato 7- ca himavāpi saṅkampi
yakkhassānubhāvena.
     So vātamaṇḍalaṃ samuṭṭhāpesi "eteneva samaṇaṃ palāpessāmī"ti. Te
puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni
pabbatakūṭāni padāletvā vanagaccharukkhādīni uppīḷetvā 8- āḷavinagaraṃ pakkhantā 9-
@Footnote: 1 cha.Ma., i. papaṭikāyo     2 cha.Ma., i. sūyiṃsu        3 cha.Ma., i. apphoṭetvā
@4 cha.Ma. ugghosāpesi    5 cha.Ma. sīhassaramahākusarājā   6 cha.Ma., i. ugghositasadisaṃ
@7 cha.Ma., i....vitthato  8 cha.Ma. ummūlaṃ katvā, i. ummūletvā  9 ka. pakkhandā
Jiṇṇahatthisālādīni cuṇṇantā 1- chadaniṭṭhakā ākāse bhamantā. 2- Bhagavā "mā
kassaci uparodho hotū"ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi
cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi "udakena ajjhottharitvā
samaṇaṃ māremī"ta. 3- Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā
uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena paṭhavī chiddā ahosi. Vanarukkhādīnaṃ upari
mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato
pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni
pajjalantāni ākāsenāgantavā dasabalaṃ patvā dibbamālāgulāni sampajjiṃsu. Tato
paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā
pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato
aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa
pādamūle dibbapupphāni hutvā vikīrayiṃsu tato kukkulavassaṃ samuṭṭhāpesi. Accuṇho
kukkulo 4- ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. 5-
Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumā vālikā dhūmāyantā pajjalantā
ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato
kalalavassaṃ samuṭṭhāpesi. Taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā
dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi
"bhiṃsetvā samaṇaṃ palāpessāmī"ti. Taṃ caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā
dasabalaṃ patvā suriyappabhāvihatamiva andhakāraṃ antaradhāyi.
     Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālikakalalandhakāravuṭṭhīhi
bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇatthāya anekappakārarūpabhūtagaṇasamākulāya
caturaṅginiyā senāya sayameva bhagavantaṃ abhigato, te bhūtagaṇā
anekappakāre vikāre katvā "gaṇhatha hanathā"ti bhagavato upari āgacchantā viya
honti, apica kho niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthāva
@Footnote: 1 cha.Ma. cuṇṇentā  2 cha.Ma., i. vidhamentā   3 cha.Ma., i. māressāmīti
@4 cha.Ma., i. accuṇhā kukkulā    5 cha.Ma., i. nipatiṃsu
Ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā
anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ
anekappakāravibhiṃsanakadassanenapi bhagavantaṃ ca cāletuṃ asakkonto āḷavako cintesi
"yannūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyan"ti.
     Cattāri kira āvudhāni lokasmiṃ seṭṭhāni:- sakkassa vajirāvudhaṃ
vessavaṇṇassa gadāvudhaṃ yamassa nayanāvudhaṃ āḷavakassa dussāvudhanti. Yadi hi sakko
ruddho 1- vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ
vinivijjhitvā heṭṭhato gaccheyya. Vessavaṇṇena kujjhanakāle vissajjitā gadā 2-
bahunnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati.
Yamena ruddhena nayanāvudhena olokitamattena 3- anekāni kumbhaṇḍasahassāni
tattakapāle tilā viya pharantāni vinassanti. Āḷavako ruddho sace ākāse
dussāvudhaṃ muñceyya, dvādasavassāni devo na vasseyya. Sace paṭhaviyaṃ muñceyya.
Sabbarukkhatiṇādīni sussitvā dvādasavassantare na puna virūheyyuṃ. Sace samudde
muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi
pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya, so evaṃ mahānubhāvaṃ dussāvudhaṃ
uttariyakataṃ 4- muñcitvā aggahesi. Yebhuyyena dasasahassīlokadhātudevatā vegena
sannipatiṃsu "ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā"ti.
Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalaṃpi ākāsaṃ devatāhi puṇṇaṃ
ahosi. 5-
     Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ
asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ
patvā yakkhassa mānamaddanatthaṃ pādapuñjacoḷaṃ 6- hutvā pādamūle nipati. Āḷavako
taṃ disvā chinnavisāṇo viya usabho uddhaṭadāṭho viya sappo nittejo nimmado
@Footnote: 1 cha.Ma. duṭṭho, i. ruṭṭho, evamuparipi  2 i. visajjitaṃ tadāvudhaṃ
@3 cha.Ma. olokitamatte  4 cha.Ma. uttarisāṭakaṃ, i. uttarasāṭakaṃ
@5 cha.Ma., i. paripuṇṇaṃ     6 cha.Ma., i. pādapuñchanacoḷaṃ
Nipatitamānatthaddho 1- hutvā cintesi "dussāvudhaṃ 2- me samaṇaṃ nābhibhosi, 3- kiṃ nu
kho kāraṇan"ti "idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rositvā
mettāya viyojemī"ti iminā sambandhenetaṃ vuttaṃ:- athakho āḷavako yakkho
yena bhagavā .pe. Nikkhama samaṇāti. Tatthāyamadhippāyo:- kasmā mayā
ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi,
ananuyuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthīsaṃsaggo ca. Tasmā yadi tvaṃ
samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana "etāni aññāni ca pharusavacanāni
vatvā evāyaṃ etadavocā"ti bhaṇanti.
     Atha bhagavā "yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi
paṭithaddhabhāve kayiramāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, 4-
so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so
sakkā vinetun"ti ñatvā sādhāvusoti piyavacanena tassa piyavacanaṃ 5- sampaṭicchitvā
nikkhami. Tena vuttaṃ sādhāvusoti bhagavā nikkhamīti.
     Tato āḷavako "subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ
nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenāhaṃ 6- sakalarattiṃ yuddhena abbhuyyāsin"ti
muducitto hutvā puna cintesi "idānipi na sakkā jānituṃ, kiṃ nu kho
subbacatāya nikkhanto udāhu kodhano, handāhaṃ vīmaṃsāmī"ti. Tato pavisa samaṇāti
āha. Atha subbacoti mudubhūtacittassa cittavavatthānakaraṇatthaṃ 7- puna piyavacanaṃ vadanto
sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto
dutiyaṃpi tatiyaṃpi nikkhama pavisāti āha. Bhagavāpi tathā akāsi. Yadi na kareyya,
pakatiyāva 8- thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya.
Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā
vā saññāpesi, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so
bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ yaṅkiñci 9- datvā
@Footnote: 1 cha.Ma., i. nipatitamānaddhajo  2 cha.Ma., i. dussāvudhampi  3 ka. nāvibhosi,
@Ma. nādhibhosi 4 ṭīkā. yāsiñceyyāti 5 cha.Ma., i. vacanaṃ 6 cha.Ma., i. akāraṇenevāhaṃ
@7 cha.Ma. mudubhūtacittavavatthānakaraṇatthaṃ   8 cha.Ma., i. pakatiyāpi   9 cha.Ma. kiñci
Upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa
kathitavacanakaraṇena 1- upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ
pūretukāmo tassa abbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ
pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavisanaṃ akāsi.
     Athāḷavako "subbaco ayaṃ samaṇo, `nikkhamā'ti vutto nikkhamati, `pavisā'ti
vutto pavisati, yannūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde
gahetvā pāragaṅgāya khipeyyan"ti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha
nikkhama samaṇāti. Taṃ ñatvā bhagavā na khvāhantanti āha. Evaṃ 2- vutte
taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya sukhaṃ
bhavissatīti ñatvā na khvāhantanti āha. Tattha naiti paṭikkhepe. Khoti
avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenevettha "yasmā tvaṃ
evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ
karohī"ti evamattho daṭṭhabbo.
     Tato āḷavako yasmā pubbepi ākāsena gamanavelāyaṃ "kiṃ nu kho
evaṃ 3- suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā"ti 4-
evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā
vissajjetuṃ asakkonte cittakkhepādīhi viheṭheti, tasmā bhagavantaṃpi tathā
viheṭhessāmīti maññamāno pañhaṃ tantiādimāha.
     Kuto panassa pañhoti? 5- tassa kira mātāpitaro kassapabhagavantaṃ
Payirupāsitvā aṭṭha pañhe saha vissajjanena uggahesuṃ, te daharakāle āḷavakaṃ
pariyāpuṇāpesuṃ, so kālaccayena vissajjanaṃ sammussi. Tato "ime pañhāpi mā
vinassantū"ti suvaṇṇapaṭṭe jātihiṅgulakena lekhāpetvā vimāne nikkhipi. Evameva
te 6- puṭṭhapañhā buddhavisayāva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ
@Footnote: 1 cha.Ma. patthitavacanakaraṇena     2 cha.Ma. evaṃ vā       3 cha.Ma., i. etaṃ
@4 Ma. passissāmāti          5 cha.Ma., i. pañhāti     6 cha.Ma., i. evamete
Pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutañāṇabyāmappabhānaṃ paṭighāto 1-
vā na sakkā kenaci kātuṃ, tasmā naṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento
na khvāhantaṃ āvuso passāmi sadevake loketiādimāha.
     Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhāpucchane ussāhaṃ
janento āha apica tvaṃ āvuso puccha, yadākaṅkhasīti. Tassattho:- puccha, yadi
ākaṅkhasi, na me pañhāvissajjane bhāro atthi. Athavā puccha yaṃ ākaṅkhasi,
sabbantaṃ te 2- vissajjessāmīti sabbaññūpavāraṇaṃ pavāreti 3- asādhāraṇaṃ
paccekabuddhaaggasāvakamahāsāvakehi. Evaṃ bhagavatā sabbaññūpavāraṇāya pavāritāya athakho
āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsīti.
     Tattha kiṃsūdha vittanti kiṃsu idha vittaṃ. Vittanti dhanaṃ. Taṃ hi pītisaṅkhātaṃ
vittiṃ karoti, tasmā "vittan"ti vuccati. Suciṇṇanti sukataṃ. Sukhanti
kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati āneti deti appeti. Haveiti daḷhatthe
nipāto. Sādutaranti atisayena sādu. "sādhutaran"tipi pāṭho. Rasānanti rasasaññitānaṃ
dhammānaṃ. Kathanti kena pakārena. Kathaṃjīvino jīvitaṃ kathaṃjīvījīvitaṃ. 4- Gāthābandhasukhatthaṃ
pana sānunāsikaṃ vuccati. Kathaṃjīvījīvitanti vā pāṭho, tassa "jīvantānaṃ kathaṃjīvin"ti
attho. Evaṃ imāya gāthāya "kiṃsu idha loke purisassa vittaṃ seṭṭhaṃ, kiṃsu
suciṇṇaṃ sukhamāvahāti, 5- kiṃsu have sādhutaraṃ rasānaṃ, kathaṃjīvījīvitaṃ seṭṭhamāhū"ti 5-
ime cattāro pañhe pucchi.
     Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ
gāthamāha saddhīdha vittanti. Tattha yathā hiraññasuvaṇṇādivittaṃ upabhogasukhaṃ āvahati,
khuppipāsādidukkhaṃ paṭibāhati, dāḷiddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti,
lokasantatiṃ ca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ
vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāḷiddiyaṃ
vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.
@Footnote: 1 cha.Ma....byāmappabhādipaṭighāto, i....byāmappabhādipaṭighāte  2 cha.Ma., i. sabbaṃ te
@3 cha.Ma., i. sabbaññupavāraṇaṃ pavāresi  4 cha.Ma., i. kathaṃjīvī jīvitaṃ, evamuparipi
@5-5 cha.Ma. kiṃ rasānaṃ sādutaraṃ, kathaṃ jīvitaṃ seṭṭhamāhūti,
@i. kiṃ .pe. kathaṃ jīvino jīvitaṃ
                 "saddho sīlena sampanno    yasobhogasamappito
                  yaṃ yaṃ padesaṃ bhajati        tattha tattheva pūjito"ti 1-
vacanato lokasantatiṃ ca āvahatīti katvā "vittan"ti vuttaṃ. Yasmā panetaṃ 2-
saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa
hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ
adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā seṭṭhanti vuttaṃ.
Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthīādīnampi
saddhāvittameva seṭṭhanti veditabbaṃ.
     Dhammoti dasakusaladhammo, dānasīlādidhammo vā. 3- Suciṇṇoti sukato
sucarito. Sukhamāvahātīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ
viya dibbasukhaṃ, pariyosāne mahāpadumādīnaṃ viya nibbānasukhañca āvahati.
     Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathīdaṃ? "saccaṃ bhaṇe
Na kujjheyyā"tiādīsu 4- vācāsacce. "sacce ṭhitā samaṇabrāhmaṇā cā"tiādīsu 5-
viratisacce. "kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvidānā"tiādīsu 6-
diṭṭhisacce. Cattārimāni bhikkhave brāhmaṇasaccānī"tiādīsu 7- brāhmaṇasacce.
"ekaṃ hi saccaṃ na dutiyamatthī"tiādīsu 8- paramatthasacce. "catunnaṃ saccānaṃ
kusalā"tiādīsu 9- ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ viratisaccañca
abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti,
jātijarāmaṇapāraṃ taranti. Yathāha:-
@Footnote: 1 khu. dhamMa. 25/303/68 cittagahapativatthu         2 cha.Ma. pana tesaṃ
@3 cha.Ma. dānasīlabhāvanādhammo vā, i. dasakusalakammapathadhammo, dānasīlabhāvanādhammo vā
@4 khu. dhamMa. 25/234/56 mahāmoggallānattherapañhavatthu
@5 khu. jā. 28/358/140 mahāsutasomajātaka (syā)
@6 khu. sutta. 25/892/508 cūḷaviyūhasutta  7 aṅ. catukka. 21/185/201 samaṇasaccasutta
@8 khu. sutta. 25/991/508, khu. mahā. 29/549/351 cūḷaviyūhasuttaniddesa (syā)
@9 abhi. vibhaṅga. 35/216/134
                        "saccavādena udakaṃ 1- pidhāyati 2-
                         visaṃpi saccena hananti paṇḍitā
                         saccena devo thanayaṃ pavassati
                         sacce ṭhitā nibbutiṃ patthayanti.
                         Yekecime atthi rasā pathabyā
                         saccaṃ tesaṃ sādutaraṃ rasānaṃ
                         sacce  ṭhitā samaṇabrāhmaṇā ca
                         taranti jātimaraṇassa pāran"ti. 3-
Sādutaranti sādutaraṃ madhurataraṃ paṇītataraṃ. Rasānanti ye ime "mūlaraso khandharaso"tiādinā
4- nayena sāyanīyadhammā, yekecime 5- "anujānāmi bhikkhave sabbaṃ phalarasaṃ, 6-
arasarūpo bhavaṃ gotamo, ye te brāhmaṇa rūparasā saddarasā, 7- anāpatti.
Rasarase, 8- ayaṃ dhammavinayo ekaraso vimuttiraso, 9- bhāgī vā bhagavā attharasassa
dhammarasassā"tiādinā 10- nayena dhutavāsupavajjaavasesabyañjanādayo 11- "dhammarasā"ti
vuccanti, tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ. Sādhutaranti vā
seṭṭhataramuttamataraṃ. Mūlarasādayo hi sarīramupabrūhenti, saṅkilesikañca sukhamāvahanti.
Saccarase viratisaccavācāsaccaraso 12- samathavipassanādīhi cittamupabrūheti,
asaṅkilesikañca sukhamāvahanti. Vimuttiraso paramatthasaccarasaparibhāvitattā sādu,
attharasadhammarasā ca tadadhigamupāyabhūtaṃ atthañca dhammañca nissāya pavatti hoti. 13-
     Paññājīviṃ jīvitanti 14- ettha pana svāyaṃ 15- andhekacakkhudvicakkhukesu
dvicakkhupuggalo gahaṭṭho vā
@Footnote: 1 Ma. saccena vādenudakampi, cha. saccena vācenudakamhi 2 Sī., i. gādhati, cha.Ma. dhāvati
@3 khu.jā. 28/358/140 (syā)   4 abhi. saṅgaṇi. 34/628/193 rūpavibhatti
@5 cha.Ma., i. yecime    6 vinaYu. mahā. 5/300/84
@7 vinaYu. mahāvi. 1/3/2, aṅ. aṭṭhaka. 23/101(11)/175(syā) 8 vinaYu.
@mahāvi. 2/609/398  9 vinaYu. cūḷa. 7/385/209, aṅ. aṭṭhaka. 23/109(19)/205(syā)
@10 khu. mahā. 29/698/407, khu. cūḷa. 30/65/11 (syā)  11 cha.Ma. rūpācārarasupavajjā
@avasesābyañjanādayo, i. dravācārasūpakhajjaavasesabyañjanādayo
@12 i. saccarase viratisaccavācāsaccarasā        13 cha.Ma., i. pavattitoti
@14 ka. paññājīvinti                       15 cha.Ma., i. yvāyaṃ
Kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānuposathakammādigahaṭṭhapaṭipadaṃ, pabbajito
vā avipaṭisārakasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedaṃ 1-
pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññāya
jīvino jīvitaṃ, taṃ paññājīviṃ jīvitaṃ 2- seṭṭhamāhūti evamattho daṭṭhabbo.
     Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho
avasesepi cattāro pañhe pucchanto kathaṃsu tarati oghanti gāthamāha. Athassa
bhagavā purimanayeneva vissajjento saddhāya taratīti gāthamāha. Tattha kiñcāpi yo
catubbidhamoghaṃ tarati so saṃsāraṇṇavaṃpi tarati, vaṭṭadukkhaṃpi acceti, kilesamalaṃpi 3-
parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na
pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva sattatāya 4-
saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi,
appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena
bhagavatā ayaṃ gāthā vuttā.
     Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā
saddhāya tarati oghanti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca
pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena
appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakidevimaṃ
lokaṃ āgamanamaggaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ
tarati, tasmā appamādena aṇṇavanti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ
sakadāgāmiñca pakāseti. Yasmā ca sakadāgāmī viriyena tatiyamaggaṃ ārādhetvā
sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ kāmoghasaññitañca kāmadukkhamacceti, tasmā
viriyena dukkhamaccetīti iminā 5- padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca
pakāseti. Yasmā pana anāgāmī vigatakāmasaññāya parisuddhāya paññāya
ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ
avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā paññāya parisujjhatīti iminā padena
@Footnote: 1 cha.Ma....bhedampi, i....bhedaṃ vā  2 cha.Ma. taṃ vā paññājīvitaṃ
@3 cha.Ma., i. kilesamalāpi  4 cha.Ma. visattattā, i. tatrevāsattavisattattā
@5 Sī.imināpi
Avijjoghataraṇaṃ arahattamaggañca arahattañca pakāseti. Imāya ca arahattanikūṭena
kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.
     Idāni tameva "paññāya parisujjhatī"ti ettha vuttaṃ paññāpadaṃ gahetvā
attano paṭibhāṇena lokiyalokuttaramissakaṃ pañhaṃ pucchanto kathaṃsu labhate
paññanti imaṃ chappadaṃ gāthamāha. Tattha kathaṃsūti sabbattheva atthayuttipucchā
hoti. Ayaṃ hi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati "kathaṃ kāya yuttiyā
kena kāraṇena paññaṃ labhatī"ti. Esa nayo dhanādīsu.
     Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento saddahānotiādimāha.
Tassattho:- yena pubbabhāge kāyasucaritādibhedena aparabhāge ca
sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānappattā,
taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati, tañca
kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto
payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā
upasaṅkamanato pabhūti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti:-
taṃ dhammaṃ saddahitvāpi ācariyūpajjhāye kālena upasaṅkamitvā vattakaraṇena
payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti, atha
adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ sussūsaṃpi ca
satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇoeva labhati, na
itaro. Tenāha "appamatto vicakkhaṇo"ti.
     Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya
sakkaccaṃ paññādhigamupāyaṃ suṇāti, appamādena gahitaṃ na pammussati, 1- vicakkhaṇatāya
anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto
paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutadhammaṃ dhāreti, vicakkhaṇatāya
dhatānaṃ dhammānaṃ atthamupaparikkhati, anupubbena 2- paramatthasaccaṃ sacchikaroti, tasmāssa
@Footnote: 1 cha.Ma., i. pamussati             2 cha.Ma., i. athānupubbena
Bhagavā "kathaṃsu labhate paññan"ti puṭṭho imāni cattāri kāraṇāni dassento
imaṃ gāthamāha:- 1- saddahāno .pe. Vicakkhaṇoti. 1-
     Idāni tato pare tayo pañhe vissajjento paṭirūpakārīti imaṃ gāthamāha.
Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa paṭirūpaṃ
adhigamupāyaṃ karotīti paṭirūpakārī. Dhuravāti cetasikaviriyavasena anikkhittadhuro.
Uṭṭhātāti "yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī"tiādinā 2- nayena
kāyikaviriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya
nacirasseva catusatasahassasaṅkhaṃ cūḷakantevāsī viya lokiyadhanañca mahallakamahātissatthero 3-
viya lokuttaradhanañca labhati. So "tīhiyeva iriyāpathehi viharissāmī"ti vattaṃ katvā
thīnamiddhāgamavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ
pavisitvā thīnamiddhaṃ paṭibāhanto dasahi vassehi arahattaṃ pāpuṇi. Saccenāti
vacīsaccenāpi "saccavādī bhūtavādī"ti, paramatthasaccenāpi "buddho paccekabuddho
ariyasāvako"ti evaṃ kittiṃ pappoti. Dadanti yaṅkiñci icchitapatthitaṃ dadanto
mattāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ taṃ ganthati.
Dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni, tehi mittāni
karotīti vuttaṃ hoti.
     Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena
cattāro pañhe vissajjetvā idāni "kathaṃ pecca na socatī"ti imaṃ pañcamaṃ
pañhaṃ gahaṭṭhavasena vissajjento yassetetiādimāha. Tassattho:- yassa
"saddahāno arahatan"ti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya
samannāgatattā saddhassa, gharamesinoti ettha 4- gharāvāsaṃ pañca vā kāmaguṇe
esantassa gavesantassa kāmabhogino gahaṭṭhassa "saccena kittiṃ pappotī"ti ettha
vuttappakāraṃ saccaṃ, "sussūsaṃ labhate paññan"ti ettha sussūsapaññānāmena vuttova
dhammo, "dhuravā uṭṭhātā"ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhiti,
@Footnote: 1-1 cha.Ma., i. ime pāṭhā na dissanti  2 khu. thera. 26/232/308
@mātaṅgaputtattheragāthā  3 Ma. mallakamahātissatthero  4 cha.Ma. ayaṃ pāṭho na dissati
"dadaṃ mittāni ganthatī"ti ettha vuttappakāro cāgo cāti ete caturo dhammā
santi, sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve pecca
na socatīti.
     Evaṃ bhagavā pañcamaṃpi pañhaṃ vissajjetvā taṃ yakkhaṃ codento iṅgha
aññepītiādimāha. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi
dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādayo sabbaññupaṭiññe
puthū samaṇabrāhmaṇe pucchassu, yadi amhehi "saccena kittiṃ pappotī"ti ettha
vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, "sussūsaṃ labhate paññanti
ettha sussūsāti paññāpadesena vuttā dammā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ
vā, "dadaṃ mittāni ganthatī"ti ettha vuttappakārā cāgā bhiyyo
mittaganthanakāraṇaṃ vā, "dhuravā uṭṭhātā"ti ettha taṃ taṃ atthavasaṃ paṭicca
dhuranāmena uṭṭhānanāmena ca vuttāya mahābhāraharaṇaṭṭhena 1- ussoḷhibhāvappattāya
viriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, "saccaṃ dhammo
dhiti cāgo"ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paralokaṃ
gantvā 2- pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya
atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi
vibhajitvā veditabbā.
     Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā
kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na
jānanti, tepi jānāpento yohaṃ 3- ajja pajānāmi, yo attho samparāyikoti
āha. Tattha ajjāti ajjādikaṃ 4- katvāti adhippāyo. Pajānāmīti yathāvuttena
pakārena jānāmi. Yo atthoti ettāvatā "sussūsaṃ labhate paññan"tiādinā
nayena vuttaṃ diṭṭhadhammikaṃ dasseti. Samparāyikoti iminā "yassete caturo
dhammā"ti vuttaṃ pecca sokābhāvakaraṃ 5- samparāyikaṃ. Atthoti ca kāraṇassetaṃ
@Footnote: 1 cha.Ma., i. mahābhārasahanatthena     2 cha.Ma. ayaṃ pāṭho na dissati     3 Sī. sohaṃ
@4 cha.Ma., i. ajjādiṃ             5 cha.Ma. sokābhāvakāraṇaṃ
Adhivacanaṃ. Ayañhi atthasaddo "sātthaṃ sabyañjanan"ti 1- evamādīsu pāṭhatthe 2-
vattati. "attho me gahapati hiraññasuvaṇṇenā"tiādīsu 3- vikkhaṇe. 4- "hoti sīlavataṃ
attho"tiādīsu 5- vuḍḍhimhi. "bahujano bhajate atthahetū"tiādīsu dhane.
"ubhinnamatthaṃ caratī"tiādisu 6- hite. "atthe jāte ca paṇḍitan"tiādīsu 7- kāraṇe.
Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ 8- kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca
sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva
pajānāmi, so kathaṃ 9- nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha
saṅkhepato attho veditabbo.
     Evaṃ yakkho "pajānāmi yo attho samparāyiko"ti vatvā tassa ñāṇassa
bhagavaṃmūlakattaṃ dassento atthāya vata me buddhoti āha. Tattha atthāyāti
hitāya vuḍḍhiyā vā. 10- Yattha dinnaṃ madapphalanti "yassete caturo dhammā"ti
ettha vuttacāgena yattha dinnaṃ mahapphalaṃ, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti
attho. Keci pana "saṃghaṃ sandhāya evamāhā"ti bhaṇanti.
     Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni sahitapaṭipattiṃ
dīpento so ahaṃ vicarissāmī"tiādimāha. Tattha gāmā gāmanti devagāmā
devagāmaṃ. Purā puranti devanagarato devanagaraṃ. Namassamāno sambuddhaṃ, dhammassa
ca sudhammatanti "sammāsambuddho vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā
nayena buddhasubodhitañca, dhammasudhammatañca, casaddena "supaṭipanno vata
bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca 11- abhitthavitvā namassamāno
dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.
@Footnote: 1 vinaYu. mahāvi. 1/1/1 verañjakaṇḍa, dī.sīla. 9/255/37 ambaṭṭhasutta  2 Sī. padatthe
@3 dī. mahā. 10/250/153 gahapatiratana, Ma. upari. 14/258/227 bālapaṇḍitasutta
@4 i. ācikkhaṇe  5 khu. jā. ekaka. 27/11/4 lakkhaṇajātaka (syā)
@6 khu. jā. sattaka. 27/1033/221 kapijātaka, saṃ. sagā. 15/250/267 vepacittisutta,
@khu.thera. 26/443/337 brahmadattattheragāthā  7 khu. jā. ekaka. 27/92/30
@madāsārajātaka (syā)  8 Ma. paññāya lābhādīnaṃ, i. paññādilābhakāraṇaṃ
@9 i. so ahaṃ kathaṃ  10 Sī. saṃghasuppannatañca  11 cha.Ma., i. ca
     Evamimāya gāthāya pariyosānaṃ ca rattivibhāvanaṃ ca sādhukārasadduṭṭhānañca
āḷavakakumārassa yakkhabhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā
sādhukārasaddaṃ sutvā "evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ
abbhuggacchati, āgato nu kho bhagavā"ti āvajjentā bhagavato sarīrappabhaṃ disvā
pubbe viya bahi aṭhatvā nibbisaṅkā 1- antoyeva pavisitvā addasaṃsu bhagavantaṃ
yakkhassa bhavane nisinnaṃ, yakkhaṃ ca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu
"ayaṃ te mahāyakkha rājakumāro balikammāya ānīto, handa naṃ khāda vā
bhuñja vā, yathāpaccayaṃ vā karohī"ti. So sotāpannatāya 2- lajjito visesena ca
bhagavato purato evaṃ vuccamāno atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā
bhagavato upanāmesi "ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi,
hitānukampakā buddhā, paṭiggaṇhātu bhante bhagavā imaṃ dārakaṃ imassa hitatthāya
sukhatthāyā"ti. Imañca gāthamāha:-
               "imaṃ kumāraṃ satapuññalakkhaṇaṃ
                sabbaṅgupetaṃ paripuṇṇabyañjanaṃ
                udaggacitto sumano dadāmi te
                paṭiggaha lokahitāya cakkhumā"ti.
     Paṭiggahesi bhagavā kumāraṃ. Paṭiggaṇhanto ca yakkhassa ca kumārassa ca
maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamenno tikkhattuṃ
catutthapādena pūresi. Seyyathīdaṃ:-
               "dīghāyuko hotu ayaṃ kumāro
                tuvañca yakkha sukhito bhavāhi
                abyādhitā lokahitāya tiṭṭhatha
                ayaṃ kumāro saraṇamupeti buddhaṃ.
@Footnote: 1 Ma.nirāsaṅkā     2 cha.Ma., i. sotāpannattā
                 Dīghāyuko hotu ayaṃ kumāro
                 tuvañca yakkha sukhito bhavāhi
                 abyādhitā lokahitāya tiṭṭhatha
                 ayaṃ kumāro saraṇamupeti dhammaṃ.
                 Dīghāyuko hoti ayaṃ kumāro
                 tuvañca yakkha sukhito bhavāhi
                 abyādhitā lokahitāya tiṭṭhatha
                 ayaṃ kumāro saraṇamupeti saṃghan"ti.
     Atha bhagavā kumāraṃ rājapurisānaṃ adāsi "imaṃ vaḍḍhetvā puna mameva
dethā"ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa
hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā
nāmato "hatthako āḷavako"ti jāto. Taṃ ādāya paṭinivatte rājapurise
disvā kassakavanakammikādayo "kiṃ yakkho kumāraṃ atidaharattā na icchī"ti bhītā
pucchiṃsu. Rājapurisā "mā bhāyatha, khemaṃ katañca 1- bhagavatā"ti sabbamārocesuṃ. Tato
"sādhu sādhū"ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi
bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā 2-
nivatti.
     Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre
aññatarasmiṃ vivitte rukkhamūle paññattapavarabuddhāsane 3- nisīdi. Tato mahājanakāyena
saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā
parivāretvā nisinnā "kathaṃ bhante evaṃ dāruṇaṃ yakkhaṃ damayitthā"ti pucchiṃsu.
Tesaṃ bhagavā yuddhamādiṃ katvā "evaṃ navavidhaṃ vassaṃ vassitvā 4- evaṃ vibhiṃsanakaṃ
akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesin"ti tamevāḷavakasuttaṃ kathesi.
@Footnote: 1 cha.Ma., i. pataṃ              2 cha.Ma. anugantvā, i. gantvā
@3 cha.Ma. paññattavara..., i. paññattabuddhāsane    4 cha.Ma. vassetvā, i. vassi
Kathāpariyosāne 1- caturāsītipāṇasahassāni dhammābhisamayo ahosīti. 2- Tato rājā ceva
nāgarā ca vessavaṇṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ
niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ "tvaṃ bhagavantaṃ
nissāya jīvataṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ.
So bhagavantañca bhikkhusaṃghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya
sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ
etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ catūhi
saṅgahavatthūhi 3- parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 4- Dvādasama.
                     Iti yakkhasaṃyuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 i. suttapariyosāne   2 cha.Ma., i. ahosi   3 ka. vatthūhi
@4 aṅ. ekaka. 20/251/27 etadagga...chaṭṭhavagga



             The Pali Atthakatha in Roman Book 11 page 300-320. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7749              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7749              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=838              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6878              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6146              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]