ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        12. Āḷavakasuttavaṇṇanā
      [246] Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhaṃpi nagaraṃpi vuccati. 4-
Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ, bhagavā tattha viharanto taṃ nagaraṃ
upanissāya āḷaviraṭṭhe 5- viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha
pana ayaṃ anupubbīkathā:- āḷavako kira rājā vividhanāṭakupabhoge chaḍḍetvā
corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca 6- sattame divase 7- migavaṃ
gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi "yassa passena migo palāyati,
tasseva so bhāro"ti. Atha tasseva passena migo palāyi, javasampanno rājā
dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegāeva
honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṭṭhānaṃ 8- pavisitvā ṭhitaṃ vadhitvā
dvidhā chetvā anatthikopi maṃsena "nāsakkhi migaṃ gahetun"ti apavādamocanatthaṃ
kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā
parissamavinodanatthaṃ tassa mūlamupagato. Tasmiṃ ca nigrodhe āḷavako yakkho
mahārājasantikā bhavanaṃ labhitvā majjhantikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ
paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā
tena saddhiṃ katikaṃ akāsi "muñca maṃ, ahaṃ te divase divase manussañceva 9-
thālipākañca pesessāmī"ti. Yakkho "tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ
@Footnote: 1 Sī. valāhakamivaddhagūti       2 cha.Ma., i. ghammābhitattā   3 Sī. pasavīti
@4 cha.Ma., i. ayaṃpāṭho na dissati    5 cha.Ma. āḷaviyaṃ, i. āḷaviyaṃ viharantoti
@6 i. byāmakaraṇatthañca      7 cha.Ma., i. sattame sattame divase
@8 cha.Ma. parikkhīṇajavaṃ taṃ udakaṃ viya      9 cha.Ma., i. manussañca

--------------------------------------------------------------------------------------------- page301.

Pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantaṃpi jīyeyyan"ti na muñci. Rājā "yaṃ divasaṃ na pesemi, taṃ divasaṃ 1- mama gehaṃ gantvā 1- maṃ gahetvā khādā"ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi, balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā "kiṃ mahārāja ayasamattabhayā evaṃ kilantosī"ti vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko "kiṃ deva kālaparicchedo kato"ti āha. Na kato bhaṇeti. Duṭṭhu kataṃ deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassābādho bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhamanubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya bandhanāgāradvāre ṭhatvā ye ye vajjhā honti, te te sandhāya "yo jīvitatthiko, so nikkhamatū"ti bhaṇati. Yo paṭhamaṃ nikkhamati, taṃ gehaṃ netvā nhāpetvā bhojetvā ca "imaṃ thālipākaṃ yakkhassa dehī"ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādi. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍaṃ viya hoti, yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhūti "rājā core gahetvā yakkhassa detī"ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ. Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi "appevanāma koci lobhena gaṇheyyā"ti. Taṃ pādenapi koci nacchupi. So core alabhanto amaccānaṃ ārocesi. Amaccā "kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccupathe vattatī"ti āhaṃsu. Rājā "amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ rucī"ti @Footnote: 1-1 cha.Ma. ime pāṭhā na disasanti

--------------------------------------------------------------------------------------------- page302.

Nivāresi. 1- "tenahi deva dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi `mātā me'ti `pitā me'ti sineho natthī"ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ dvādasa vassāni gatāni. Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekaṃpi dārakaṃ alabhitvā amaccā rañño ārocesuṃ "natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāran"ti. Rājā "yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha 2- taṃpi datvā mama jīvitaṃ rakkhathā"ti. Tena ca samayena āḷavakakumārassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake katvā aṅke sayāpetvā nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā taṃ vippalapantiyā 3- tassā soḷasannañca devisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu "sve yakkhabhakkho bhavissatī"ti. Taṃdivasañca bhagavā paccūsasamaye paccuṭṭhāya jetavanavihāre mahāgandhakuṭiyaṃ 4- mahākaruṇāsamāpattiṃ samāpajjitvā buddhacakkhunā lokaṃ volokento 5- addasa āḷavakassa kumārassa anāgāmiphalupapattiyā 6- upanissayaṃ yakkhassa ca sotāpattiphalupapattiyā, 6- desanāpariyosāneva 7- caturāsītiyā pāṇasahassānaṃ dhammacakkhuṃ paṭilābhassāti. So vibhātāya rattiyā purimabhattakiccaṃ katvā suniṭṭhitabhattakicco kāḷapakkhuposathadivase vattamāne okkante 8- suriye eko adutiyo pattacīvaramādāya pādamatteneva 9- sāvatthito tiṃsayojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ "āḷavakassa yakkhassa bhavane"ti. Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ tato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho @Footnote: 1 cha.Ma., i. ruccīti vāresi 2 Ma. gacchatha re 3 Sī. vilapantiyā 4 cha.Ma. gandhakuṭiyaṃ @5 cha.Ma. olokento 6 cha.Ma., i....phaluppattiyā 7 cha.Ma., i. desanāpariyosāne ca @8 Sī., i. ogate, Ma. uggate, cha.oggate, 9 cha.Ma., i. pādamaggeneva

--------------------------------------------------------------------------------------------- page303.

Bhagavantaṃ upasaṅkamitvā vanditvā "kiṃ bhante bhagavā vikāle āgato"ti āha. Āma gadrabha āgatomhi, sace te agaru, vihareyyāmekarattiṃ 1- āḷavakassa bhavaneti. Na me bhante garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnaṃpi abhivādanādīni na karoti, mā ruci 2- bhagavato idha vāsoti. Jānāmi gadrabha tassa bhavanaṃ, 3- na koci mamantarāyo bhavissati. Sace te agaru, vihareyyāmekarattinti. Dutiyaṃpi gadrabho yakkho bhagavantaṃ etadavoca "aggitattakapālasadiso bhante āḷavako, mātāpitaroti vā samaṇabrāhmaṇāti vā dhammoti vā na jānāti, idhāgatānaṃ pana cittakkhepaṃpi karoti, hadayaṃpi phāleti, pādepi gahetvā parasamuddaṃ vā paracakkavāḷaṃ vā khipatī"ti. Dutiyaṃpi bhagavā āha "jānāmi gadrabha, sacepi te agaru, vihareyyāmekarattin"ti. Na me bhante garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitāpi voropeyya, ārocemi bhante tassāti. Yathāsukhaṃ gadrabha ārocehīti. "tenahi bhante tvameva jānāhī"ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvāraṃpi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanamaye pallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu. Bhagavā "pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyye 4- pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā"tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ samparivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassārocesi "yagghe mārisa jāneyyāsi, vimāne te bhagavā nisinno"ti. So gadrabhassa saññaṃ akāsi 5- "tuṇhī 6- hohi, gantvā kattabbaṃ karissāmā"ti 7- purisamānena kira lajjito ahosi, tasmā "mā koci parisamajjhe suṇeyyā"ti evamakāsi. @Footnote: 1 cha.Ma.....rattaṃ, evamuparipi 2 cha.Ma. rucci 3 cha.Ma., i. sabhāvaṃ @4 cha.Ma. pūjaneyyaṃ 5 Ma. saññamadāsi 6 Ma. tuṇhībhūto 7 cha.Ma., i. karissāmīti

--------------------------------------------------------------------------------------------- page304.

Tadā sātāgirihemavatā 1- bhagavantaṃ jetavaneyeva vanditvā "yakkhassa samāgamaṃ gamissāmā"ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ sabbattha maggo natthi, 2- ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhummaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraaṭṭālakagopuraṃ uparikaṃsajālasañchannamañjūsasadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti. Te taṃ padesaṃ āgamma gantuṃ nāsakkhiṃsu. Buddhānañhi nisinnokāsassa uparibhāge 3- yāva bhavaggā koci gantuṃ na sakkoti. Te "kimidan"ti āvajjitvā 4- bhagavantaṃ disvā ākāse khittaleḍḍukaṃ 5- viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā "yakkhasamāgamaṃ gacchāma bhagavā"ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā "idha nisīdathā"ti paṭikkamma okāsamakāsi. 6- Te āḷavakassa nivedesuṃ "lābhā te āḷavaka, 7- yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū"ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti, tena vuttaṃ "ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane"ti. Athakho āḷavako yakkho .pe. Etadavoca "nikkhama samaṇā"ti kasmā panāyaṃ etadavoca? rosetukāmatāya. Tatrevaṃ ādito pabhūti sambandho veditabbo:- ayaṃ hi yasmā asaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvāyeva aggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā "ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho"ti āha. Te āhaṃsu "na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvā"tiādinā nayena yāva dhammacakkappavattanā kathentā paṭisandhiādīsu dvattiṃsapubbanimittāni vatvā "imānipi tvaṃ āvuso acchariyāni na addasā"ti codesuṃ. So disvāpi kodhavasena "nāddasan"ti āha. Āvuso āḷavaka @Footnote: 1 cha.Ma., i. sātāgirahemavatā 2 Sī. neva yakkhānaṃ sabbattha maggo atthi @3 cha.Ma., i. uparibhāgena 5 cha.Ma. āvajjetvā 5 cha.Ma., i. khittaleḍḍu @6 cha.Ma., i. okāsamadāsi 7 i. lābhā vata te āḷavaka, yassa te

--------------------------------------------------------------------------------------------- page305.

Passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudhamahāusabhasamīpe tadahujātavacchako viya, tidhā pabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambitakesarasobhitakkhandhassa samīpe jarasiṅgālo viya, migarañño diyaḍḍhayojanasatapavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yante karaṇīyaṃ, taṃ karohīti. Evaṃ vutte duṭṭho āḷavako uṭṭhahitvā manosilātale vāmapadena ṭhatvā "passathadāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā"ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahato viya niddhantaayopiṇḍo papaṭikā 1- muñci, so tatra ṭhatvā "ahaṃ āḷavako"ti ugghosesi. Sakalajambūdīpaṃ saddo phari. Cattāro kira saddā sakalajambūdīpe suyyiṃsu 2- :- yañca puṇṇako yakkhasenāpati dhanañjayaṃ korabyarājānaṃ jūtaṃ khanitvā appoṭhetvā 3- "ahaṃ jinin"ti ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane osakkante vissukammadevaputtaṃ sunakhaṃ karitvā "ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsakupāsikāyo ca sabbeva ca adhammavādino khādāmī"ti ugghosesi, 4- yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhe āropetvā nagarā nikkhamma "ahaṃ sīhassarakusamahārājā"ti 5- mahāpuriso ugghosesi, yañca kelāsamuddhani ṭhatvā āḷavakoti. Tadā hi sakalajambūdīpe dvāre ṭhatvā ugghositasadiso 6- ahosi. Tiyojanasahassavitthārato 7- ca himavāpi saṅkampi yakkhassānubhāvena. So vātamaṇḍalaṃ samuṭṭhāpesi "eteneva samaṇaṃ palāpessāmī"ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni uppīḷetvā 8- āḷavinagaraṃ pakkhantā 9- @Footnote: 1 cha.Ma., i. papaṭikāyo 2 cha.Ma., i. sūyiṃsu 3 cha.Ma., i. apphoṭetvā @4 cha.Ma. ugghosāpesi 5 cha.Ma. sīhassaramahākusarājā 6 cha.Ma., i. ugghositasadisaṃ @7 cha.Ma., i....vitthato 8 cha.Ma. ummūlaṃ katvā, i. ummūletvā 9 ka. pakkhandā

--------------------------------------------------------------------------------------------- page306.

Jiṇṇahatthisālādīni cuṇṇantā 1- chadaniṭṭhakā ākāse bhamantā. 2- Bhagavā "mā kassaci uparodho hotū"ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi "udakena ajjhottharitvā samaṇaṃ māremī"ta. 3- Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena paṭhavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantavā dasabalaṃ patvā dibbamālāgulāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikīrayiṃsu tato kukkulavassaṃ samuṭṭhāpesi. Accuṇho kukkulo 4- ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. 5- Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumā vālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi "bhiṃsetvā samaṇaṃ palāpessāmī"ti. Taṃ caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā suriyappabhāvihatamiva andhakāraṃ antaradhāyi. Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato, te bhūtagaṇā anekappakāre vikāre katvā "gaṇhatha hanathā"ti bhagavato upari āgacchantā viya honti, apica kho niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthāva @Footnote: 1 cha.Ma. cuṇṇentā 2 cha.Ma., i. vidhamentā 3 cha.Ma., i. māressāmīti @4 cha.Ma., i. accuṇhā kukkulā 5 cha.Ma., i. nipatiṃsu

--------------------------------------------------------------------------------------------- page307.

Ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanakadassanenapi bhagavantaṃ ca cāletuṃ asakkonto āḷavako cintesi "yannūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyan"ti. Cattāri kira āvudhāni lokasmiṃ seṭṭhāni:- sakkassa vajirāvudhaṃ vessavaṇṇassa gadāvudhaṃ yamassa nayanāvudhaṃ āḷavakassa dussāvudhanti. Yadi hi sakko ruddho 1- vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ vinivijjhitvā heṭṭhato gaccheyya. Vessavaṇṇena kujjhanakāle vissajjitā gadā 2- bahunnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena ruddhena nayanāvudhena olokitamattena 3- anekāni kumbhaṇḍasahassāni tattakapāle tilā viya pharantāni vinassanti. Āḷavako ruddho sace ākāse dussāvudhaṃ muñceyya, dvādasavassāni devo na vasseyya. Sace paṭhaviyaṃ muñceyya. Sabbarukkhatiṇādīni sussitvā dvādasavassantare na puna virūheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya, so evaṃ mahānubhāvaṃ dussāvudhaṃ uttariyakataṃ 4- muñcitvā aggahesi. Yebhuyyena dasasahassīlokadhātudevatā vegena sannipatiṃsu "ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā"ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalaṃpi ākāsaṃ devatāhi puṇṇaṃ ahosi. 5- Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādapuñjacoḷaṃ 6- hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho uddhaṭadāṭho viya sappo nittejo nimmado @Footnote: 1 cha.Ma. duṭṭho, i. ruṭṭho, evamuparipi 2 i. visajjitaṃ tadāvudhaṃ @3 cha.Ma. olokitamatte 4 cha.Ma. uttarisāṭakaṃ, i. uttarasāṭakaṃ @5 cha.Ma., i. paripuṇṇaṃ 6 cha.Ma., i. pādapuñchanacoḷaṃ

--------------------------------------------------------------------------------------------- page308.

Nipatitamānatthaddho 1- hutvā cintesi "dussāvudhaṃ 2- me samaṇaṃ nābhibhosi, 3- kiṃ nu kho kāraṇan"ti "idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rositvā mettāya viyojemī"ti iminā sambandhenetaṃ vuttaṃ:- athakho āḷavako yakkho yena bhagavā .pe. Nikkhama samaṇāti. Tatthāyamadhippāyo:- kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi, ananuyuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthīsaṃsaggo ca. Tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana "etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā"ti bhaṇanti. Atha bhagavā "yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kayiramāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, 4- so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetun"ti ñatvā sādhāvusoti piyavacanena tassa piyavacanaṃ 5- sampaṭicchitvā nikkhami. Tena vuttaṃ sādhāvusoti bhagavā nikkhamīti. Tato āḷavako "subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenāhaṃ 6- sakalarattiṃ yuddhena abbhuyyāsin"ti muducitto hutvā puna cintesi "idānipi na sakkā jānituṃ, kiṃ nu kho subbacatāya nikkhanto udāhu kodhano, handāhaṃ vīmaṃsāmī"ti. Tato pavisa samaṇāti āha. Atha subbacoti mudubhūtacittassa cittavavatthānakaraṇatthaṃ 7- puna piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto dutiyaṃpi tatiyaṃpi nikkhama pavisāti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāva 8- thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpesi, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ yaṅkiñci 9- datvā @Footnote: 1 cha.Ma., i. nipatitamānaddhajo 2 cha.Ma., i. dussāvudhampi 3 ka. nāvibhosi, @Ma. nādhibhosi 4 ṭīkā. yāsiñceyyāti 5 cha.Ma., i. vacanaṃ 6 cha.Ma., i. akāraṇenevāhaṃ @7 cha.Ma. mudubhūtacittavavatthānakaraṇatthaṃ 8 cha.Ma., i. pakatiyāpi 9 cha.Ma. kiñci

--------------------------------------------------------------------------------------------- page309.

Upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa kathitavacanakaraṇena 1- upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassa abbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavisanaṃ akāsi. Athāḷavako "subbaco ayaṃ samaṇo, `nikkhamā'ti vutto nikkhamati, `pavisā'ti vutto pavisati, yannūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyyan"ti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama samaṇāti. Taṃ ñatvā bhagavā na khvāhantanti āha. Evaṃ 2- vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya sukhaṃ bhavissatīti ñatvā na khvāhantanti āha. Tattha naiti paṭikkhepe. Khoti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenevettha "yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī"ti evamattho daṭṭhabbo. Tato āḷavako yasmā pubbepi ākāsena gamanavelāyaṃ "kiṃ nu kho evaṃ 3- suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā"ti 4- evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetuṃ asakkonte cittakkhepādīhi viheṭheti, tasmā bhagavantaṃpi tathā viheṭhessāmīti maññamāno pañhaṃ tantiādimāha. Kuto panassa pañhoti? 5- tassa kira mātāpitaro kassapabhagavantaṃ Payirupāsitvā aṭṭha pañhe saha vissajjanena uggahesuṃ, te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ, so kālaccayena vissajjanaṃ sammussi. Tato "ime pañhāpi mā vinassantū"ti suvaṇṇapaṭṭe jātihiṅgulakena lekhāpetvā vimāne nikkhipi. Evameva te 6- puṭṭhapañhā buddhavisayāva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ @Footnote: 1 cha.Ma. patthitavacanakaraṇena 2 cha.Ma. evaṃ vā 3 cha.Ma., i. etaṃ @4 Ma. passissāmāti 5 cha.Ma., i. pañhāti 6 cha.Ma., i. evamete

--------------------------------------------------------------------------------------------- page310.

Pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutañāṇabyāmappabhānaṃ paṭighāto 1- vā na sakkā kenaci kātuṃ, tasmā naṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento na khvāhantaṃ āvuso passāmi sadevake loketiādimāha. Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhāpucchane ussāhaṃ janento āha apica tvaṃ āvuso puccha, yadākaṅkhasīti. Tassattho:- puccha, yadi ākaṅkhasi, na me pañhāvissajjane bhāro atthi. Athavā puccha yaṃ ākaṅkhasi, sabbantaṃ te 2- vissajjessāmīti sabbaññūpavāraṇaṃ pavāreti 3- asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Evaṃ bhagavatā sabbaññūpavāraṇāya pavāritāya athakho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsīti. Tattha kiṃsūdha vittanti kiṃsu idha vittaṃ. Vittanti dhanaṃ. Taṃ hi pītisaṅkhātaṃ vittiṃ karoti, tasmā "vittan"ti vuccati. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati āneti deti appeti. Haveiti daḷhatthe nipāto. Sādutaranti atisayena sādu. "sādhutaran"tipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena. Kathaṃjīvino jīvitaṃ kathaṃjīvījīvitaṃ. 4- Gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. Kathaṃjīvījīvitanti vā pāṭho, tassa "jīvantānaṃ kathaṃjīvin"ti attho. Evaṃ imāya gāthāya "kiṃsu idha loke purisassa vittaṃ seṭṭhaṃ, kiṃsu suciṇṇaṃ sukhamāvahāti, 5- kiṃsu have sādhutaraṃ rasānaṃ, kathaṃjīvījīvitaṃ seṭṭhamāhū"ti 5- ime cattāro pañhe pucchi. Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha saddhīdha vittanti. Tattha yathā hiraññasuvaṇṇādivittaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāḷiddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiṃ ca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāḷiddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti. @Footnote: 1 cha.Ma....byāmappabhādipaṭighāto, i....byāmappabhādipaṭighāte 2 cha.Ma., i. sabbaṃ te @3 cha.Ma., i. sabbaññupavāraṇaṃ pavāresi 4 cha.Ma., i. kathaṃjīvī jīvitaṃ, evamuparipi @5-5 cha.Ma. kiṃ rasānaṃ sādutaraṃ, kathaṃ jīvitaṃ seṭṭhamāhūti, @i. kiṃ .pe. kathaṃ jīvino jīvitaṃ

--------------------------------------------------------------------------------------------- page311.

"saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito"ti 1- vacanato lokasantatiṃ ca āvahatīti katvā "vittan"ti vuttaṃ. Yasmā panetaṃ 2- saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā seṭṭhanti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthīādīnampi saddhāvittameva seṭṭhanti veditabbaṃ. Dhammoti dasakusaladhammo, dānasīlādidhammo vā. 3- Suciṇṇoti sukato sucarito. Sukhamāvahātīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne mahāpadumādīnaṃ viya nibbānasukhañca āvahati. Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathīdaṃ? "saccaṃ bhaṇe Na kujjheyyā"tiādīsu 4- vācāsacce. "sacce ṭhitā samaṇabrāhmaṇā cā"tiādīsu 5- viratisacce. "kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvidānā"tiādīsu 6- diṭṭhisacce. Cattārimāni bhikkhave brāhmaṇasaccānī"tiādīsu 7- brāhmaṇasacce. "ekaṃ hi saccaṃ na dutiyamatthī"tiādīsu 8- paramatthasacce. "catunnaṃ saccānaṃ kusalā"tiādīsu 9- ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ viratisaccañca abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaṇapāraṃ taranti. Yathāha:- @Footnote: 1 khu. dhamMa. 25/303/68 cittagahapativatthu 2 cha.Ma. pana tesaṃ @3 cha.Ma. dānasīlabhāvanādhammo vā, i. dasakusalakammapathadhammo, dānasīlabhāvanādhammo vā @4 khu. dhamMa. 25/234/56 mahāmoggallānattherapañhavatthu @5 khu. jā. 28/358/140 mahāsutasomajātaka (syā) @6 khu. sutta. 25/892/508 cūḷaviyūhasutta 7 aṅ. catukka. 21/185/201 samaṇasaccasutta @8 khu. sutta. 25/991/508, khu. mahā. 29/549/351 cūḷaviyūhasuttaniddesa (syā) @9 abhi. vibhaṅga. 35/216/134

--------------------------------------------------------------------------------------------- page312.

"saccavādena udakaṃ 1- pidhāyati 2- visaṃpi saccena hananti paṇḍitā saccena devo thanayaṃ pavassati sacce ṭhitā nibbutiṃ patthayanti. Yekecime atthi rasā pathabyā saccaṃ tesaṃ sādutaraṃ rasānaṃ sacce ṭhitā samaṇabrāhmaṇā ca taranti jātimaraṇassa pāran"ti. 3- Sādutaranti sādutaraṃ madhurataraṃ paṇītataraṃ. Rasānanti ye ime "mūlaraso khandharaso"tiādinā 4- nayena sāyanīyadhammā, yekecime 5- "anujānāmi bhikkhave sabbaṃ phalarasaṃ, 6- arasarūpo bhavaṃ gotamo, ye te brāhmaṇa rūparasā saddarasā, 7- anāpatti. Rasarase, 8- ayaṃ dhammavinayo ekaraso vimuttiraso, 9- bhāgī vā bhagavā attharasassa dhammarasassā"tiādinā 10- nayena dhutavāsupavajjaavasesabyañjanādayo 11- "dhammarasā"ti vuccanti, tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ. Sādhutaranti vā seṭṭhataramuttamataraṃ. Mūlarasādayo hi sarīramupabrūhenti, saṅkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccaraso 12- samathavipassanādīhi cittamupabrūheti, asaṅkilesikañca sukhamāvahanti. Vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamupāyabhūtaṃ atthañca dhammañca nissāya pavatti hoti. 13- Paññājīviṃ jīvitanti 14- ettha pana svāyaṃ 15- andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā @Footnote: 1 Ma. saccena vādenudakampi, cha. saccena vācenudakamhi 2 Sī., i. gādhati, cha.Ma. dhāvati @3 khu.jā. 28/358/140 (syā) 4 abhi. saṅgaṇi. 34/628/193 rūpavibhatti @5 cha.Ma., i. yecime 6 vinaYu. mahā. 5/300/84 @7 vinaYu. mahāvi. 1/3/2, aṅ. aṭṭhaka. 23/101(11)/175(syā) 8 vinaYu. @mahāvi. 2/609/398 9 vinaYu. cūḷa. 7/385/209, aṅ. aṭṭhaka. 23/109(19)/205(syā) @10 khu. mahā. 29/698/407, khu. cūḷa. 30/65/11 (syā) 11 cha.Ma. rūpācārarasupavajjā @avasesābyañjanādayo, i. dravācārasūpakhajjaavasesabyañjanādayo @12 i. saccarase viratisaccavācāsaccarasā 13 cha.Ma., i. pavattitoti @14 ka. paññājīvinti 15 cha.Ma., i. yvāyaṃ

--------------------------------------------------------------------------------------------- page313.

Kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādānuposathakammādigahaṭṭhapaṭipadaṃ, pabbajito vā avipaṭisārakasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedaṃ 1- pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññāya jīvino jīvitaṃ, taṃ paññājīviṃ jīvitaṃ 2- seṭṭhamāhūti evamattho daṭṭhabbo. Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto kathaṃsu tarati oghanti gāthamāha. Athassa bhagavā purimanayeneva vissajjento saddhāya taratīti gāthamāha. Tattha kiñcāpi yo catubbidhamoghaṃ tarati so saṃsāraṇṇavaṃpi tarati, vaṭṭadukkhaṃpi acceti, kilesamalaṃpi 3- parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva sattatāya 4- saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā. Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā saddhāya tarati oghanti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakidevimaṃ lokaṃ āgamanamaggaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā appamādena aṇṇavanti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā ca sakadāgāmī viriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ kāmoghasaññitañca kāmadukkhamacceti, tasmā viriyena dukkhamaccetīti iminā 5- padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmasaññāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā paññāya parisujjhatīti iminā padena @Footnote: 1 cha.Ma....bhedampi, i....bhedaṃ vā 2 cha.Ma. taṃ vā paññājīvitaṃ @3 cha.Ma., i. kilesamalāpi 4 cha.Ma. visattattā, i. tatrevāsattavisattattā @5 Sī.imināpi

--------------------------------------------------------------------------------------------- page314.

Avijjoghataraṇaṃ arahattamaggañca arahattañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi. Idāni tameva "paññāya parisujjhatī"ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhāṇena lokiyalokuttaramissakaṃ pañhaṃ pucchanto kathaṃsu labhate paññanti imaṃ chappadaṃ gāthamāha. Tattha kathaṃsūti sabbattheva atthayuttipucchā hoti. Ayaṃ hi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati "kathaṃ kāya yuttiyā kena kāraṇena paññaṃ labhatī"ti. Esa nayo dhanādīsu. Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento saddahānotiādimāha. Tassattho:- yena pubbabhāge kāyasucaritādibhedena aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānappattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhūti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti:- taṃ dhammaṃ saddahitvāpi ācariyūpajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti, atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ sussūsaṃpi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇoeva labhati, na itaro. Tenāha "appamatto vicakkhaṇo"ti. Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamupāyaṃ suṇāti, appamādena gahitaṃ na pammussati, 1- vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutadhammaṃ dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, anupubbena 2- paramatthasaccaṃ sacchikaroti, tasmāssa @Footnote: 1 cha.Ma., i. pamussati 2 cha.Ma., i. athānupubbena

--------------------------------------------------------------------------------------------- page315.

Bhagavā "kathaṃsu labhate paññan"ti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha:- 1- saddahāno .pe. Vicakkhaṇoti. 1- Idāni tato pare tayo pañhe vissajjento paṭirūpakārīti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa paṭirūpaṃ adhigamupāyaṃ karotīti paṭirūpakārī. Dhuravāti cetasikaviriyavasena anikkhittadhuro. Uṭṭhātāti "yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī"tiādinā 2- nayena kāyikaviriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya nacirasseva catusatasahassasaṅkhaṃ cūḷakantevāsī viya lokiyadhanañca mahallakamahātissatthero 3- viya lokuttaradhanañca labhati. So "tīhiyeva iriyāpathehi viharissāmī"ti vattaṃ katvā thīnamiddhāgamavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thīnamiddhaṃ paṭibāhanto dasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi "saccavādī bhūtavādī"ti, paramatthasaccenāpi "buddho paccekabuddho ariyasāvako"ti evaṃ kittiṃ pappoti. Dadanti yaṅkiñci icchitapatthitaṃ dadanto mattāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ taṃ ganthati. Dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni, tehi mittāni karotīti vuttaṃ hoti. Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni "kathaṃ pecca na socatī"ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento yassetetiādimāha. Tassattho:- yassa "saddahāno arahatan"ti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa, gharamesinoti ettha 4- gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa "saccena kittiṃ pappotī"ti ettha vuttappakāraṃ saccaṃ, "sussūsaṃ labhate paññan"ti ettha sussūsapaññānāmena vuttova dhammo, "dhuravā uṭṭhātā"ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhiti, @Footnote: 1-1 cha.Ma., i. ime pāṭhā na dissanti 2 khu. thera. 26/232/308 @mātaṅgaputtattheragāthā 3 Ma. mallakamahātissatthero 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page316.

"dadaṃ mittāni ganthatī"ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi, sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve pecca na socatīti. Evaṃ bhagavā pañcamaṃpi pañhaṃ vissajjetvā taṃ yakkhaṃ codento iṅgha aññepītiādimāha. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu, yadi amhehi "saccena kittiṃ pappotī"ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, "sussūsaṃ labhate paññanti ettha sussūsāti paññāpadesena vuttā dammā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā, "dadaṃ mittāni ganthatī"ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, "dhuravā uṭṭhātā"ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhāraharaṇaṭṭhena 1- ussoḷhibhāvappattāya viriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, "saccaṃ dhammo dhiti cāgo"ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paralokaṃ gantvā 2- pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi vibhajitvā veditabbā. Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento yohaṃ 3- ajja pajānāmi, yo attho samparāyikoti āha. Tattha ajjāti ajjādikaṃ 4- katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā "sussūsaṃ labhate paññan"tiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti. Samparāyikoti iminā "yassete caturo dhammā"ti vuttaṃ pecca sokābhāvakaraṃ 5- samparāyikaṃ. Atthoti ca kāraṇassetaṃ @Footnote: 1 cha.Ma., i. mahābhārasahanatthena 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. sohaṃ @4 cha.Ma., i. ajjādiṃ 5 cha.Ma. sokābhāvakāraṇaṃ

--------------------------------------------------------------------------------------------- page317.

Adhivacanaṃ. Ayañhi atthasaddo "sātthaṃ sabyañjanan"ti 1- evamādīsu pāṭhatthe 2- vattati. "attho me gahapati hiraññasuvaṇṇenā"tiādīsu 3- vikkhaṇe. 4- "hoti sīlavataṃ attho"tiādīsu 5- vuḍḍhimhi. "bahujano bhajate atthahetū"tiādīsu dhane. "ubhinnamatthaṃ caratī"tiādisu 6- hite. "atthe jāte ca paṇḍitan"tiādīsu 7- kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ 8- kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ 9- nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo. Evaṃ yakkho "pajānāmi yo attho samparāyiko"ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento atthāya vata me buddhoti āha. Tattha atthāyāti hitāya vuḍḍhiyā vā. 10- Yattha dinnaṃ madapphalanti "yassete caturo dhammā"ti ettha vuttacāgena yattha dinnaṃ mahapphalaṃ, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana "saṃghaṃ sandhāya evamāhā"ti bhaṇanti. Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni sahitapaṭipattiṃ dīpento so ahaṃ vicarissāmī"tiādimāha. Tattha gāmā gāmanti devagāmā devagāmaṃ. Purā puranti devanagarato devanagaraṃ. Namassamāno sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca, dhammasudhammatañca, casaddena "supaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca 11- abhitthavitvā namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti. @Footnote: 1 vinaYu. mahāvi. 1/1/1 verañjakaṇḍa, dī.sīla. 9/255/37 ambaṭṭhasutta 2 Sī. padatthe @3 dī. mahā. 10/250/153 gahapatiratana, Ma. upari. 14/258/227 bālapaṇḍitasutta @4 i. ācikkhaṇe 5 khu. jā. ekaka. 27/11/4 lakkhaṇajātaka (syā) @6 khu. jā. sattaka. 27/1033/221 kapijātaka, saṃ. sagā. 15/250/267 vepacittisutta, @khu.thera. 26/443/337 brahmadattattheragāthā 7 khu. jā. ekaka. 27/92/30 @madāsārajātaka (syā) 8 Ma. paññāya lābhādīnaṃ, i. paññādilābhakāraṇaṃ @9 i. so ahaṃ kathaṃ 10 Sī. saṃghasuppannatañca 11 cha.Ma., i. ca

--------------------------------------------------------------------------------------------- page318.

Evamimāya gāthāya pariyosānaṃ ca rattivibhāvanaṃ ca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhabhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā "evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā"ti āvajjentā bhagavato sarīrappabhaṃ disvā pubbe viya bahi aṭhatvā nibbisaṅkā 1- antoyeva pavisitvā addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhaṃ ca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu "ayaṃ te mahāyakkha rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī"ti. So sotāpannatāya 2- lajjito visesena ca bhagavato purato evaṃ vuccamāno atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi "ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu bhante bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā"ti. Imañca gāthamāha:- "imaṃ kumāraṃ satapuññalakkhaṇaṃ sabbaṅgupetaṃ paripuṇṇabyañjanaṃ udaggacitto sumano dadāmi te paṭiggaha lokahitāya cakkhumā"ti. Paṭiggahesi bhagavā kumāraṃ. Paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamenno tikkhattuṃ catutthapādena pūresi. Seyyathīdaṃ:- "dīghāyuko hotu ayaṃ kumāro tuvañca yakkha sukhito bhavāhi abyādhitā lokahitāya tiṭṭhatha ayaṃ kumāro saraṇamupeti buddhaṃ. @Footnote: 1 Ma.nirāsaṅkā 2 cha.Ma., i. sotāpannattā

--------------------------------------------------------------------------------------------- page319.

Dīghāyuko hotu ayaṃ kumāro tuvañca yakkha sukhito bhavāhi abyādhitā lokahitāya tiṭṭhatha ayaṃ kumāro saraṇamupeti dhammaṃ. Dīghāyuko hoti ayaṃ kumāro tuvañca yakkha sukhito bhavāhi abyādhitā lokahitāya tiṭṭhatha ayaṃ kumāro saraṇamupeti saṃghan"ti. Atha bhagavā kumāraṃ rājapurisānaṃ adāsi "imaṃ vaḍḍhetvā puna mameva dethā"ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato "hatthako āḷavako"ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo "kiṃ yakkho kumāraṃ atidaharattā na icchī"ti bhītā pucchiṃsu. Rājapurisā "mā bhāyatha, khemaṃ katañca 1- bhagavatā"ti sabbamārocesuṃ. Tato "sādhu sādhū"ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā 2- nivatti. Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattapavarabuddhāsane 3- nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā "kathaṃ bhante evaṃ dāruṇaṃ yakkhaṃ damayitthā"ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā "evaṃ navavidhaṃ vassaṃ vassitvā 4- evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesin"ti tamevāḷavakasuttaṃ kathesi. @Footnote: 1 cha.Ma., i. pataṃ 2 cha.Ma. anugantvā, i. gantvā @3 cha.Ma. paññattavara..., i. paññattabuddhāsane 4 cha.Ma. vassetvā, i. vassi

--------------------------------------------------------------------------------------------- page320.

Kathāpariyosāne 1- caturāsītipāṇasahassāni dhammābhisamayo ahosīti. 2- Tato rājā ceva nāgarā ca vessavaṇṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ "tvaṃ bhagavantaṃ nissāya jīvataṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ. So bhagavantañca bhikkhusaṃghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi 3- parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 4- Dvādasama. Iti yakkhasaṃyuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 i. suttapariyosāne 2 cha.Ma., i. ahosi 3 ka. vatthūhi @4 aṅ. ekaka. 20/251/27 etadagga...chaṭṭhavagga


             The Pali Atthakatha in Roman Book 11 page 300-320. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7749&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7749&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=838              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6878              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6146              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]