ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Nandatisuttavaṇṇanā
       [12] Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputtā. 2-
Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti,
ekacce vāṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā
yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasambhūtaṃ 3- siriṃ anubhavamānā
mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādite 4- putte sampattiṃ
anubhavamāne 5- disvā nandati iti sandhāya nandati puttimāti 5- āha. Gohi
tathevāti yathā puttimā puttehi, tathā gomikopi 6- sampuṇṇaṃ 7- gomaṇḍalaṃ disvā
@Footnote: 1 ka. tadanantaraṃ ṭhānaṃ, Sī. tadanantaraṭṭhānaṃ   2 cha.Ma., i. bahuputto
@3 cha.Ma. ānubhāvasaṅkhātaṃ   5 cha.Ma....pasādhite
@5-5 cha.Ma. disvā nandatīti "nandati puttehi puttimā"ti, idisvā nandatīti taṃ
@sandhāya nandatiputtehi puttimāti.  6 cha.Ma., i. gosāmikopi  7 cha.Ma. sampannaṃ
Gāvo nissāya pañcagorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa
nandanāti ettha upadhīti cattāro upadhī kāmūpadhi khandhūpadhi kilesūpadhi
abhisaṅkhārūpadhīti. Kāmāpi hi "yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ,
ayaṃ kāmānaṃ assādo"ti 1- evaṃ vuttassa sukhassa adhiṭṭhānabhāvato "upadhiyati ettha
sukhan"ti iminā vacanaṭṭhena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa
adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi
bhavadukkhassaadhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā
tebhūmikādipāsādauḷārasayanavatthālaṅkāranāṭakaparivārādivasena 2- paccupaṭṭhitā
pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi
upadhī hi narassa nandanāti  veditabbā. Na hi so nandati yo nirūpadhīti yo
nirūpadhi 3- kāmaguṇasampattirahito daliddo dullabhaghāsacchādano, na hi so nandati.
Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.
       Idaṃ sutvā satthā cintesi:- "ayaṃ devatā sokavatthumeva nandanāvatthuṃ 4-
karoti, sokavatthubhāvamassā dīpissāmī"ti phalena phalaṃ pātento viya tāyeva upamāya
tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti
videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīta
nāsasaṅkīpi socati, tathā matesupi marantesupi corādirājapurisehi 5-  gahitesu vā
paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati, rukkhapabbatādīhi
patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā
socati. Yathā ca puttehi puttimā, gomikopi 6- tatheva navahākārehi gohi socati.
Upadhī hi narassa socanāti yathā ca puttagāvo, 7- evaṃ pañca kāmaguṇūpadhīpi 8- :-
            "tassa ce kāmayamānassa 9-  chandajātassa jantuno
             te kāmā parihāyanti      sallaviddhova ruppatī"ti 10-
@Footnote: 1 Ma.mū. 12/166/129 mahādukkhakkhandhasutta   2 i., Sī....uḷārasayanaseyYu...
@3 cha.Ma. ayaṃ pāṭho na dissati   4 cha.Ma. nandavatthuṃ, i. nandanavatthuṃ
@5 cha.Ma. corehi rājapurisehi  6 cha.Ma., i. gosāmikopi
@7 Ma. puttagohi, i.puttāgāvo  8 cha.Ma. kāmaguṇopadhīpi, Sī..Ma. pañcakāmaguṇopadhīhi
@9 cha.Ma., kāmayānassa, i. kāmayāmanassa  10 khu. sutta. 25/774/486 kāmasutta
Vuttanayena naraṃ socenti. Tasmā narassa socanā sokavatthukamevāti veditabbā.
Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so
nirūpadhīti 1- mahākhīṇāsavo kiṃ socissati, na socati devateti.
                       Nandatisuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 11 page 30-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=159              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=143              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]