ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page329.

10. Samuddakasuttavaṇṇanā [256] Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuline vuttappakārāsu paṇṇasālāsu vasanti. Yāpi sinoti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakāle 1- jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā "sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttamatāya putte"ti 2- kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā "idāni tesaṃ saṅgāmo paccupaṭṭhito"ti sutvāva evaṃ cintayiṃsu. Kāmaṃkaroti icchitakkaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti:- sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ. Tikkhattuṃ ubbijjīti sāyamāsaṃ bhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ "kimidaṃ kimidan"ti 3- saṅkhobhaṃ āpajjati. Atha naṃ āgantvā "kimidan"ti pucchanti. So "na kiñcī"ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ "mā bhāyi mahārājā"ti taṃ assāsantānaṃyeva 4- aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. 5- Tenevassa 6- "vepacittī"ti aparaṃ nāmaṃ udapādīti. Dasamaṃ. Paṭhamo vaggo. ----------- @Footnote: 1 cha.Ma. sabbakālaṃ 2 Ma. dhuttahatāya sutteti, cha. puttahatāya putteti, @i. suttahatāya sutteti 3 cha.Ma., i. kimidanti 4 cha.Ma., i. assāsentānaṃyeva @5 ṭīkā. kampati pavedhatīti 6 cha.Ma. teneva cassa


             The Pali Atthakatha in Roman Book 11 page 329. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8489&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8489&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=899              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6514              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]