ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         4. Khattiyasuttavaṇṇanā
       [14] Catutthe khattiyo dipadanti 2- dipadānaṃ 2- rājā seṭṭho. Komārīti
kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto
kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto
imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo
seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva
apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho
dvipadesuyeva uppajjati, tasmā sambuddho dipadaṃ seṭṭhoti āha. Dvipadesu
uppannassa cassa sabbattha seṭṭhabhāvo 3- appaṭihatova hoti. Ājānīyoti hatthī
vā hotu assādīsu vā aññataro, yo kāraṇaṃ jānāti, ayaṃ ājānīyova
catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira
pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ 4- sampatto,
asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā
"aho vata tayā asso susikkhāpito 5- udakaṃ otarituṃ na icchatī"ti āha.
Ācariyo "susikkhāpito deva asso, etassa hi cittaṃ `sacāhaṃ udakaṃ otarissāmi,
vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā'ti, evaṃ tumhākaṃ
sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā"ti āha. Rājā tathā
kāresi. Asso vegena otaritvā pāraṃ gato.  sussūsāti sussūsamānā. Kumārikāle
@Footnote: 1 cha.Ma., i. mahāsamuddo   2-2 cha.Ma., i. dvipadanti dvipadānaṃ evamuparipi
@3 cha.Ma. sabbasattaseṭṭhabhāvo     4 Sī. kadambanadītīraṃ    5 cha.Ma. sikkhāpito
Vāpi 1- gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati
paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti asuṇamāno. 2- Jeṭṭho vā hi
hotu  kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikāro 3-
hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho
devateti.
                       Khattiyasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 11 page 33-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=860              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=860              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=180              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=162              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]