ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Yajamānasuttavaṇṇanā
     [262] Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā
manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ
saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle "mahābrahmāno 5-
yajāmā"ti taṃ sabbaṃ pakkhipanti. "ekavāraṃ pakkhittaṃ satasahassaguṇaṃ phalaṃ 6- detī"ti
kira 7- nesaṃ laddhi. Sakko devarājā "sabbepime sabbaaggāni gahetvā
`mahābrahmāno yajāmā'ti aggimhi jhāpenti, aphalaṃ karonti, mayi passante mā
nassantu, yathā buddhassa ceva saṃghassa ca datvā bahuṃ puññaṃ pasavanta,
evaṃ karissāmī"ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamīdivase 8-
@Footnote: 1 cha.Ma., i. voropito       2 cha.Ma., i. vanacetiyāni      3 cha.Ma., i. cetyaṃ
@4 cha.Ma., i....vasena  5 cha.Ma., i. mahābrahmuno, evamuparipi  6 cha.Ma. sahassaguṇaphalaṃ
@7 cha.Ma., i. ayaṃ saddo na dissati      8 cha.Ma. puṇṇamadivase
Brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā
nikkhanto viya ahosi. Mahājano disvā "imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā
āgacchatī"ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya añjaliṃ paggayha namassamāno aṭṭhāsi.
Brāhmaṇā āhaṃsu "tumhe `mayaṃ takkena kathemā'ti maññatha, idāni passatha,
ayanno 1- brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī"ti. Sakko āgantvā
dārucitakamatthake ākāse ṭhatvā "kassāyaṃ sakkāro"ti pucchi. Tumhākaṃ bhante,
paṭiggaṇhatha no yaññanti. Tenahi āgacchatha, mā tulaṃ 2- chaḍḍetvā hatthena
tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma "kassa dinnaṃ mahapphalaṃ
hotī"ti ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.
     Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ
puññanti upadhivipākaṃ puññaṃ. Saṃghe dinnaṃ mahapphalanti ariyasaṃghe dinnaṃ
vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato
paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṃghassa adaṃsu. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 11 page 333-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8605              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8605              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=922              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6697              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6697              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]