ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         7. Dukkarasuttavaṇṇanā
       [17] Sattame duttitikkhanti dukkhamaṃ duadhivāsanaṃ. 1- Abyattenāti bālena.
Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti:- yaṃ paṇḍitā kulaputtā
dasapi vassāni vīsatimpi 2- saṭṭhimhi 2- vassāni dante abhidantamādāyapi 3- jivhāya
tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā
āpāṇakoṭikaṃ 4- brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto
kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge
bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.
       Cittaṃ ce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya,
kati ahāni sāmaññaṃ careyya, ekadivasaṃpi na careyya. Cittavasiko hi samaṇadhammaṃ
kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇamhi idha padanti
adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo
visīdati nāma. Iriyāpathapadaṃpi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati,
tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.
       Kummovāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti
samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā
idaṃ dasseti:- yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto
siṅgālassa otāraṃ na deti, samodahetvāpissa 5- appasayhataṃ āpajjati, evameva
bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na
deti, samodahetvāpissa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi
anissito hutvā. Aheṭhamānoti 6- avihiṃsamāno. Parinibbutoti
kilesaparinibbānena 7- parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci 8- paggalaṃ
avacāravipattiādīsu yāya
@Footnote: 1 cha.Ma. i. duadhivāsiyaṃ 2 cha.Ma. vīsatipi saṭṭhipi
@3 Sī.,i. dantehi dantamādāya, cha.Ma.pisaddo na dissati
@4 āpāṇakoṭikanti pāṇakoṭipariyosānaṃ yāvajīvanti atthoti ṭīkā
@5 cha.Ma., i. samodahitvā cassa  6 cha.Ma., i aheṭhayāno
@7 cha.Ma. kilesanibbānena  8 cha.Ma. yaṃ kiñci
Kāyaci maṅkukattukāmo 1- hutvā na vadeyaya, "kālena vakkhāmi no akālenā"tiādayo
pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena
kāruññataṃ paṭicca vadeyyāti.
                      Dukkarasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 11 page 36-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=934              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=934              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=183              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=183              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]