ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         2. Kaḷārasuttavaṇṇanā
    [32] Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā
visamasaṇṭhānā, tasmā "kaḷāro"ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa
atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna 1- alattha,
tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na
sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ āvusoti
ahaṃ kho āvuso "assāsampatto"ti 2- na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ
avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā "āyatiṃ paṭisandhi
tumhākaṃ ugghāṭitā, na ugghāṭitā"ti arahattappattiṃ pucchati. Na khvāhaṃ āvuso
vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.
@Footnote: 1 Sī. nahanūna           2 cha.Ma.,i. assāsaṃ patto, na pattoti
    Yena bhagavā tenupasaṅkamīti imaṃ sukāraṇaṃ 1- bhagavato ārocessāmī"ti
upasaṅkami. Aññā byākatāti arahattaṃ byākataṃ. Khīṇā jātīti na therena evaṃ
byākatā, ayaṃ pana thero tuṭṭho pasanno evaṃ padabyañjanāni āropetvā
āha. Aññataraṃ bhikkhuṃ āmantesīti taṃ sutvā satthā cintesi "sāriputto dhīro
gambhīro, na so kenaci kāraṇena evaṃ byākarissati, saṅkhittena pana pañho
byākato bhavissati, pakkosāpetvā naṃ pañhaṃ byākārāpessāmī"ti aññataraṃ
bhikkhuṃ āmantesi.
    Sace taṃ sāriputtāti idaṃ bhagavā "na esa attano dhammatāya aññaṃ
byākarissati, pañhametaṃ pucchissāmi, taṃ kathento ca 2- aññaṃ byākarissatī"ti
aññaṃ byākārāpetuṃ evaṃ pucchi. Yaṃnidānāvuso jātīti āvuso ayaṃ jāti nāma
yaṃpaccayā, tassa paccayassa saṅkhyā 3- khīṇasmiṃ jātiyā paccaye jātisaṅkhātaṃ
phalaṃ khīṇanti viditaṃ. Idhāpica thero pañhe akaṅkhitvā ajjhāsaye kaṅkhati. Evaṃ
kirassa ahosi "aññā nāma taṇhā khīṇā, upādānaṃ khīṇaṃ, bhavo khīṇo. Paccayo
khīṇo, kilesā khīṇātiādīhi bahūhi kāraṇehi sakkā byākātuṃ, kathaṃ kathento
pana satthu ajjhāsayaṃ gahetuṃ sakkhissāmī"ti.
    Kiñcāpi evaṃ ajjhāsaye kaṅkhati, pañhaṃ pana aṭṭhapetvāva paccayākāravasena
byākāsi. Satthāpi paccayākāravaseneva byākārāpetukāmo, tasmā esa
byākarontova ajjhāsayaṃ gaṇhi. Tāvadeva "gahito me satthu ajjhāsayo"ti
aññāsi. Athassa nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Yasmā pana
bhagavā uttaraṃ 4- pañhaṃ pucchati, tasmā tena taṃ 5- byākaraṇaṃ anumoditanti
veditabbaṃ.
@Footnote: 1 cha.Ma. sutakāraṇaṃ
@2 cha.Ma.,i. va                        3 cha.Ma.,i. khyā
@4 cha.Ma. uttari           5 Sī. netaṃ
    Kathaṃ jānato pana teti idaṃ kasmā ārabhi? avisaye sīhanādaṃ nadāpetuṃ.
Thero kira sūkarakhātaleṇadvāre 1- dīghanakhaparibbājakassa vedanāpariggahasutte
kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ vījayamāno ṭhito tisso vedanā
pariggahetvā sāvakapāramīñāṇaṃ adhigato, ayamassa avisayo. Imasmiṃ savisaye ṭhito
sīhanādaṃ nadissatīti naṃ sandhāya satthā imaṃ pañhaṃ pucchi aniccāti hutvā
abhāvaṭṭhena aniccā. Yadaniccaṃ taṃ dukkhanti ettha kiñcāpi sukhā vedanā
ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā
ñāṇasukhā aññāṇadukkhā, vipariṇāmakoṭiyā pana sabbāva dukkhā nāma jātā.
Viditanti yasmā evaṃ vedanāttayaṃ dukkhanti viditaṃ. Tasmāssa yā 2- tattha taṇhā,
sā na upaṭṭhāsīti dasseti.
    Sādhu sādhūti therassa vedanāparicchedane 4- sampahaṃsanaṃ. Thero hi vedanā
ekāti vā dve tisso catassoti vā avutteyeva 4- tāsaṃ tissoti paricchedaṃ
aññāsi, tena taṃ bhagavā sampahaṃsanto evamāha. Dukkhasminti idaṃ bhagavā iminā
adhippāyena āha "sāriputta yaṃ tayā `iminā kāraṇena vedanāsu taṇhā
na upaṭṭhāsī'ti byākataṃ, taṃ subyākataṃ. `tisso Vedanā'ti vibhajantena pana te
atipapañco kato, taṃ `dukkhasmin'ti byākarontenapi hi te subyākatameva
bhaveyya. Yaṅkiñci vedayitaṃ, taṃ dukkhanti ñātamattepi hi vedanāsu taṇhā na
tiṭṭhatī"ti
    kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti
attho. Ajjhattavimokkhāti 5- ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā
@Footnote: 1 cha.Ma. sūkaranikhāta......       2 cha.Ma. tasmā yā, i. tasmā maṃ yā
@3 cha.Ma.,i....paricchedajānane      4 cha.Ma.,i. avuttepi vuttanayena
@5 cha.Ma. ajjhattaṃ vimokkhāti
Pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ:- ajjhattaṃ abhiniveso ajjhattaṃ
vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā
vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattaṃ hi abhinivesitvā
bahiddhā dhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci
bhikkhu ajjhattasaṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti,
bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle
maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci
ajjhattasaṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa
bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso
bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā
ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa
bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso
bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā
ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti
bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero "ajjhattasaṅkhāre
pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattapattosmī"ti
dassento ajjhattavimokkhā khvāhaṃ āvusoti āha.
    Sabbupādānakkhayāti sabbesaṃ catunnampi udādānānaṃ khayena. Tathāsato 1-
viharāmīti tenākārena satiyā samannāgato viharāmi. Yathāsataṃ viharantanti
yenākārena maṃ satiyā samannāgataṃ viharantaṃ. Āsavā nānussavantīti cakkhuto rūpe
savanti āsavanti sandanti pavattantīti evaṃ chahi dvārehi chasu ārammaṇesu
savanadhammā kāmāsavādayo āsavā nānussavanti nānuppabandhanti, 2- yathā me na
@Footnote: 1 cha.Ma. tathā sato          2 cha.Ma. nānuppavaḍḍhanti
Uppajjantīti attho. Attānañca nāvajānāmīti attānañca na avajānāmi. Iminā
omānapahānaṃ 1- kathitaṃ. Evaṃ hi sati pajānanā pasannā 2- hoti.
    Samaṇenāti buddhasamaṇena. Tesvāhaṃ na kaṅkhāmīti tesu ahaṃ "kataro
kāmāsavo, kataro bhavāsavo, kataro diṭṭhāsavo, kataro avijjāsavo"ti evaṃ
sarūpabhedatopi, "cattāro āsavā"ti evaṃ gaṇanaparicchedatopi na kaṅkhāmi. Te me
pahīnāti na vicikicchāmīti te mayhaṃ pahīnāti vicikicchaṃ na uppādesiṃ. 3- Idaṃ
bhagavā "evaṃ byākarontenapi tayā subyākataṃ bhaveyya, `ajjhattavimokkhā khvāhaṃ
āvuso'tiādīni pana te vadantena atipapañco kato"ti dassento āha.
    Uṭṭhāyāsanā vihāraṃ pāvisīti paññattapavarabuddhāsanato 4- uṭṭhahitvā
vihāraṃ antomahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā? buddhā hi
aniṭṭhitāya desanāya asambhinnāya parisāya uṭṭhāyāsanā gandhakuṭiṃ pavisantā
puggalathomanatthaṃ vā pavisanti dhammathomanatthaṃ vā. Tattha puggalathomanatthaṃ pavisanto
satthā evaṃ cintesi "imaṃ mayā saṅkhittena uddesaṃ uddiṭṭhaṃ vitthārena ca
avibhattaṃ dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā
pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tatopi dhammapaṭiggāhakā
puna maṃ pucchissanti, tesamahaṃ `bhikkhave sukathitaṃ ānandena, sukathitaṃ kaccānena,
mañcepi tumhe etamatthaṃ puccheyyātha, ahaṃ pana 5- evameva byākareyyan'ti evaṃ
te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti,
tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā
paripūretvā dukkhassantaṃ karissantī"ti.
    Athavā panassa evaṃ hoti "esa mayi pakkante attano ānubhāvaṃ
āvīkarissati, 6- atha naṃ ahampi tatheva thomessāmi, taṃ mama thomanaṃ sutvā gāravajātā
@Footnote: 1 Sī. osānapahānaṃ   2 Ma. pajānanasamannāgato   3 cha.Ma. na uppādemi
@4 cha.Ma.paññattavarabuddhāsanato    5 cha.Ma. ahampi naṃ    6 cha.Ma. karissati
Bhikkhū imaṃ upasaṅkamitabbaṃ vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ
tesaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti dhammathomanatthaṃ pavisanto evaṃ cintesi
yathā dhammadāyādasutte 1- cintesi. Tatra hissa evaṃ ahosi "mayi vihāraṃ paviṭṭhe
āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno
sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā
desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā"ti.
    Idha pana āyasmantaṃ sāriputtaṃ ukkaṃsetvā 2- pakāsetvā ṭhapetukāmo 3-
puggalathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ṭhānesu bhagavā
nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi
kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ
bhinnā puna dussannipātā 4- bhaveyyāti bhagavā adissamānena kāyena
cittagatiyā eva pāvisi.
    Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpameva sīhanādaṃ naditukāmo
tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi. Pubbe
appaṭisaṃviditanti idaṃ nāma pucchissatīti pubbe mayā aviditaṃ aññātaṃ. Paṭhamaṃ
pañhanti "sace taṃ sāriputta evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso
sāriputta kathaṃ passatā aññā byākatā khīṇā jātī"ti imaṃ paṭhamaṃ pañhaṃ.
Dandhāyitattanti satthu āsayajānanatthaṃ dandhabhāvo asīghatā. Paṭhamaṃ pañhaṃ anumodīti
"jāti panāvuso sāriputta kiṃnidānā"ti imaṃ dutiyaṃ pañhaṃ pucchanto "yaṃnidānāvuso
jātī"ti evaṃ vissajjitaṃ paṭhamaṃ pañhaṃ anumodi.
     Etadahosīti bhagavatā anumoditena nayasatena nayasahassena pañhassa
ekaṅgaṇikabhāvena pākaṭībhūtattā etaṃ ahosi. Divasampāhaṃ bhagavato etamatthaṃ
@Footnote: 1 Ma.mū. 12/29/17    2 Ma. okkametvā  3 Ma. thometukāmo
@4 katthaci dussannipātiyāti pāṭho dissati  5 cha.Ma. anumodite
Byākareyyanti sakaladivasampi ahaṃ bhagavatā 1- etaṃ paṭiccasamuppādatthaṃ puṭṭho
sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti
evaṃ kirassa ahosi "thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa 2-
ārocessāmī"ti. Tasmā yena bhagavā tenupasaṅkami.
    Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa
vivaṭaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānaṃ hi sāvakapāramīñāṇaṃ
sabbaññutañāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā
sabbaññutañāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi
sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 70-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1561              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1561              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1263              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1212              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1212              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]