ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         2. Kaḷārasuttavaṇṇanā
    [32] Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā
visamasaṇṭhānā, tasmā "kaḷāro"ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa
atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna 1- alattha,
tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na
sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ āvusoti
ahaṃ kho āvuso "assāsampatto"ti 2- na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ
avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā "āyatiṃ paṭisandhi
tumhākaṃ ugghāṭitā, na ugghāṭitā"ti arahattappattiṃ pucchati. Na khvāhaṃ āvuso
vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.
@Footnote: 1 Sī. nahanūna           2 cha.Ma.,i. assāsaṃ patto, na pattoti

--------------------------------------------------------------------------------------------- page71.

Yena bhagavā tenupasaṅkamīti imaṃ sukāraṇaṃ 1- bhagavato ārocessāmī"ti upasaṅkami. Aññā byākatāti arahattaṃ byākataṃ. Khīṇā jātīti na therena evaṃ byākatā, ayaṃ pana thero tuṭṭho pasanno evaṃ padabyañjanāni āropetvā āha. Aññataraṃ bhikkhuṃ āmantesīti taṃ sutvā satthā cintesi "sāriputto dhīro gambhīro, na so kenaci kāraṇena evaṃ byākarissati, saṅkhittena pana pañho byākato bhavissati, pakkosāpetvā naṃ pañhaṃ byākārāpessāmī"ti aññataraṃ bhikkhuṃ āmantesi. Sace taṃ sāriputtāti idaṃ bhagavā "na esa attano dhammatāya aññaṃ byākarissati, pañhametaṃ pucchissāmi, taṃ kathento ca 2- aññaṃ byākarissatī"ti aññaṃ byākārāpetuṃ evaṃ pucchi. Yaṃnidānāvuso jātīti āvuso ayaṃ jāti nāma yaṃpaccayā, tassa paccayassa saṅkhyā 3- khīṇasmiṃ jātiyā paccaye jātisaṅkhātaṃ phalaṃ khīṇanti viditaṃ. Idhāpica thero pañhe akaṅkhitvā ajjhāsaye kaṅkhati. Evaṃ kirassa ahosi "aññā nāma taṇhā khīṇā, upādānaṃ khīṇaṃ, bhavo khīṇo. Paccayo khīṇo, kilesā khīṇātiādīhi bahūhi kāraṇehi sakkā byākātuṃ, kathaṃ kathento pana satthu ajjhāsayaṃ gahetuṃ sakkhissāmī"ti. Kiñcāpi evaṃ ajjhāsaye kaṅkhati, pañhaṃ pana aṭṭhapetvāva paccayākāravasena byākāsi. Satthāpi paccayākāravaseneva byākārāpetukāmo, tasmā esa byākarontova ajjhāsayaṃ gaṇhi. Tāvadeva "gahito me satthu ajjhāsayo"ti aññāsi. Athassa nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Yasmā pana bhagavā uttaraṃ 4- pañhaṃ pucchati, tasmā tena taṃ 5- byākaraṇaṃ anumoditanti veditabbaṃ. @Footnote: 1 cha.Ma. sutakāraṇaṃ @2 cha.Ma.,i. va 3 cha.Ma.,i. khyā @4 cha.Ma. uttari 5 Sī. netaṃ

--------------------------------------------------------------------------------------------- page72.

Kathaṃ jānato pana teti idaṃ kasmā ārabhi? avisaye sīhanādaṃ nadāpetuṃ. Thero kira sūkarakhātaleṇadvāre 1- dīghanakhaparibbājakassa vedanāpariggahasutte kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ vījayamāno ṭhito tisso vedanā pariggahetvā sāvakapāramīñāṇaṃ adhigato, ayamassa avisayo. Imasmiṃ savisaye ṭhito sīhanādaṃ nadissatīti naṃ sandhāya satthā imaṃ pañhaṃ pucchi aniccāti hutvā abhāvaṭṭhena aniccā. Yadaniccaṃ taṃ dukkhanti ettha kiñcāpi sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā ñāṇasukhā aññāṇadukkhā, vipariṇāmakoṭiyā pana sabbāva dukkhā nāma jātā. Viditanti yasmā evaṃ vedanāttayaṃ dukkhanti viditaṃ. Tasmāssa yā 2- tattha taṇhā, sā na upaṭṭhāsīti dasseti. Sādhu sādhūti therassa vedanāparicchedane 4- sampahaṃsanaṃ. Thero hi vedanā ekāti vā dve tisso catassoti vā avutteyeva 4- tāsaṃ tissoti paricchedaṃ aññāsi, tena taṃ bhagavā sampahaṃsanto evamāha. Dukkhasminti idaṃ bhagavā iminā adhippāyena āha "sāriputta yaṃ tayā `iminā kāraṇena vedanāsu taṇhā na upaṭṭhāsī'ti byākataṃ, taṃ subyākataṃ. `tisso Vedanā'ti vibhajantena pana te atipapañco kato, taṃ `dukkhasmin'ti byākarontenapi hi te subyākatameva bhaveyya. Yaṅkiñci vedayitaṃ, taṃ dukkhanti ñātamattepi hi vedanāsu taṇhā na tiṭṭhatī"ti kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti attho. Ajjhattavimokkhāti 5- ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā @Footnote: 1 cha.Ma. sūkaranikhāta...... 2 cha.Ma. tasmā yā, i. tasmā maṃ yā @3 cha.Ma.,i....paricchedajānane 4 cha.Ma.,i. avuttepi vuttanayena @5 cha.Ma. ajjhattaṃ vimokkhāti

--------------------------------------------------------------------------------------------- page73.

Pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ:- ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattaṃ hi abhinivesitvā bahiddhā dhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci bhikkhu ajjhattasaṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci ajjhattasaṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero "ajjhattasaṅkhāre pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattapattosmī"ti dassento ajjhattavimokkhā khvāhaṃ āvusoti āha. Sabbupādānakkhayāti sabbesaṃ catunnampi udādānānaṃ khayena. Tathāsato 1- viharāmīti tenākārena satiyā samannāgato viharāmi. Yathāsataṃ viharantanti yenākārena maṃ satiyā samannāgataṃ viharantaṃ. Āsavā nānussavantīti cakkhuto rūpe savanti āsavanti sandanti pavattantīti evaṃ chahi dvārehi chasu ārammaṇesu savanadhammā kāmāsavādayo āsavā nānussavanti nānuppabandhanti, 2- yathā me na @Footnote: 1 cha.Ma. tathā sato 2 cha.Ma. nānuppavaḍḍhanti

--------------------------------------------------------------------------------------------- page74.

Uppajjantīti attho. Attānañca nāvajānāmīti attānañca na avajānāmi. Iminā omānapahānaṃ 1- kathitaṃ. Evaṃ hi sati pajānanā pasannā 2- hoti. Samaṇenāti buddhasamaṇena. Tesvāhaṃ na kaṅkhāmīti tesu ahaṃ "kataro kāmāsavo, kataro bhavāsavo, kataro diṭṭhāsavo, kataro avijjāsavo"ti evaṃ sarūpabhedatopi, "cattāro āsavā"ti evaṃ gaṇanaparicchedatopi na kaṅkhāmi. Te me pahīnāti na vicikicchāmīti te mayhaṃ pahīnāti vicikicchaṃ na uppādesiṃ. 3- Idaṃ bhagavā "evaṃ byākarontenapi tayā subyākataṃ bhaveyya, `ajjhattavimokkhā khvāhaṃ āvuso'tiādīni pana te vadantena atipapañco kato"ti dassento āha. Uṭṭhāyāsanā vihāraṃ pāvisīti paññattapavarabuddhāsanato 4- uṭṭhahitvā vihāraṃ antomahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā? buddhā hi aniṭṭhitāya desanāya asambhinnāya parisāya uṭṭhāyāsanā gandhakuṭiṃ pavisantā puggalathomanatthaṃ vā pavisanti dhammathomanatthaṃ vā. Tattha puggalathomanatthaṃ pavisanto satthā evaṃ cintesi "imaṃ mayā saṅkhittena uddesaṃ uddiṭṭhaṃ vitthārena ca avibhattaṃ dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tatopi dhammapaṭiggāhakā puna maṃ pucchissanti, tesamahaṃ `bhikkhave sukathitaṃ ānandena, sukathitaṃ kaccānena, mañcepi tumhe etamatthaṃ puccheyyātha, ahaṃ pana 5- evameva byākareyyan'ti evaṃ te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūretvā dukkhassantaṃ karissantī"ti. Athavā panassa evaṃ hoti "esa mayi pakkante attano ānubhāvaṃ āvīkarissati, 6- atha naṃ ahampi tatheva thomessāmi, taṃ mama thomanaṃ sutvā gāravajātā @Footnote: 1 Sī. osānapahānaṃ 2 Ma. pajānanasamannāgato 3 cha.Ma. na uppādemi @4 cha.Ma.paññattavarabuddhāsanato 5 cha.Ma. ahampi naṃ 6 cha.Ma. karissati

--------------------------------------------------------------------------------------------- page75.

Bhikkhū imaṃ upasaṅkamitabbaṃ vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyā"ti dhammathomanatthaṃ pavisanto evaṃ cintesi yathā dhammadāyādasutte 1- cintesi. Tatra hissa evaṃ ahosi "mayi vihāraṃ paviṭṭhe āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā"ti. Idha pana āyasmantaṃ sāriputtaṃ ukkaṃsetvā 2- pakāsetvā ṭhapetukāmo 3- puggalathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā 4- bhaveyyāti bhagavā adissamānena kāyena cittagatiyā eva pāvisi. Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpameva sīhanādaṃ naditukāmo tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi. Pubbe appaṭisaṃviditanti idaṃ nāma pucchissatīti pubbe mayā aviditaṃ aññātaṃ. Paṭhamaṃ pañhanti "sace taṃ sāriputta evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso sāriputta kathaṃ passatā aññā byākatā khīṇā jātī"ti imaṃ paṭhamaṃ pañhaṃ. Dandhāyitattanti satthu āsayajānanatthaṃ dandhabhāvo asīghatā. Paṭhamaṃ pañhaṃ anumodīti "jāti panāvuso sāriputta kiṃnidānā"ti imaṃ dutiyaṃ pañhaṃ pucchanto "yaṃnidānāvuso jātī"ti evaṃ vissajjitaṃ paṭhamaṃ pañhaṃ anumodi. Etadahosīti bhagavatā anumoditena nayasatena nayasahassena pañhassa ekaṅgaṇikabhāvena pākaṭībhūtattā etaṃ ahosi. Divasampāhaṃ bhagavato etamatthaṃ @Footnote: 1 Ma.mū. 12/29/17 2 Ma. okkametvā 3 Ma. thometukāmo @4 katthaci dussannipātiyāti pāṭho dissati 5 cha.Ma. anumodite

--------------------------------------------------------------------------------------------- page76.

Byākareyyanti sakaladivasampi ahaṃ bhagavatā 1- etaṃ paṭiccasamuppādatthaṃ puṭṭho sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti evaṃ kirassa ahosi "thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa 2- ārocessāmī"ti. Tasmā yena bhagavā tenupasaṅkami. Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa vivaṭaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānaṃ hi sāvakapāramīñāṇaṃ sabbaññutañāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā sabbaññutañāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 70-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1561&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1561&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1263              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1212              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1212              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]