ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        3. Ñāṇavatthusuttavaṇṇanā
    [33] Tatiye taṃ suṇāthāti taṃ ñāṇavatthudesanaṃ suṇātha. Ñāṇavatthūnīti
cettha ñāṇameva ñāṇavatthūti veditabbaṃ. Jarāmaraṇe ñāṇantiādīsu catūsu paṭhamaṃ
savanamayañāṇaṃ sammasanañāṇaṃ paṭivedhañāṇaṃ paccavekkhaṇañāṇanti catubbidhaṃ vaṭṭati,
tathā dutiyaṃ. Tatiyaṃ pana ṭhapetvā sammasanañāṇaṃ tividhameva hoti, tathā catutthaṃ.
Lokuttaradhamme 3- hi sammasanaṃ nāma natthi. Jātiyā ñāṇantiādīsupi eseva
nayo. Iminā dhammenāti iminā catusaccadhammena vā maggañāṇadhammena vā.
    Diṭṭhenātiādīsu diṭṭhenāti ñāṇacakkhunā diṭṭhena. Viditenāti paññāya viditena.
Akālikenāti kiñci kālaṃ anatikkamitvā paṭivedhānantaraṃyeva phaladāyakena. Pattenāti
adhigatena. Pariyogāḷhenāti pariyogāhitena paññāya anupaviṭṭhena. Atītānāgate
nayaṃ netīti "ye kho kecī"tiādinā nayena atīte ca anāgate ca nayaṃ neti.
Ettha pana 4- catusaccadhammena vā maggañāṇadhammena vā sakkā atītānāgate nayaṃ
@Footnote: 1 cha.Ma. bhagavato               2 cha.Ma.,i. dasabalassa naṃ
@3 cha.Ma.,i. lokuttaradhammesu      4 cha.Ma.,i. ettha ca
Netuṃ, catusacce pana maggañāṇena paṭividdhe parato paccavekkhaṇañāṇaṃ nāma
hoti, tena nayaṃ netīti veditabbo. 1- Abbhaññaṃsūti abhiaññiṃsu 2- jāniṃsu.
Seyyathāpāhaṃ etarahīti yathā ahaṃ etarahi catusaccavasena jānāmi. Anvaye
ñāṇanti anuaye ñāṇaṃ, dhamme ñāṇassa anugamane ñāṇaṃ, paccavekkhaṇañāṇassetaṃ
nāmaṃ. Dhamme ñāṇanti maggañāṇaṃ. Imasmiṃ sutte khīṇāsavassa sekkhabhūmi
kathitāti. 3- Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 76-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1699              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1699              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1378              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1378              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]