ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      5. Avijjāpaccayasuttavaṇṇanā
    [35] Pañcame samudayo hotīti satthā idheva desanaṃ osāpesi.
Kiṃkāraṇāti? diṭṭhigatikassa okāsadānatthaṃ. Tassaṃ hi parisati upārambhacitto
@Footnote: 1 cha.Ma. veditabbā, i. veditabbaṃ
@2 cha.Ma.,i. abhiaññaṃsu   3 cha.Ma.,i. kathitā hoti
@4 cha.Ma. vipassanāpaṭivipassanā
Diṭṭhigatiko atthi, so pañhaṃ pucchissati, athassāhaṃ vissajjessāmīti tassa
okāsadassanatthaṃ desanaṃ osāpesi. No kallo pañhoti ayutto pañho,
duppañho esoti attho. Nanu ca "katamaṃ nu kho bhante jarāmaraṇan"ti idaṃ
supucchitanti? kiñcāpi supucchitaṃ, yathā pana satasahassagghanike 1- suvaṇṇathāle
vaḍḍhitassa subhojanassa matthake āmalakamatte 2- gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ
dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva "kassa ca panidaṃ jarāmaraṇan"ti iminā
sattūpaladdivādasadisena 3- gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi pañho 4-
duppañhova jātoti.
    Brahmacariyavāsoti ariyamaggavāso. Taṃ jīvaṃ taṃ sarīranti yassa hi ayaṃ diṭṭhi,
so "jīve ucchijjante 5- sarīraṃ ucchijjati, sarīre ucchijjante jīvitaṃ
ucchijjatī"ti gaṇhati. 6- Evaṃ gaṇhato sā diṭṭhi "satto ucchijjatī"ti gahitattā
ucchedadiṭṭhi nāma hoti. Sace pana saṅkhārāva uppajjanti ceva nirujjhanti
cāti gaṇheyya, sāsanāvacarā sammādiṭṭhi 7- bhaveyya. Ariyamaggo ca nāmeso
vaṭṭaṃ nirodhento vaṭṭaṃ samucchindanto uppajjati, tadeva taṃ vaṭṭaṃ
ucchedadiṭṭhiyā gahitākārassa sabhāve 8- sati vanāva maggabhāvanāya nirujjhatīti maggabhāvanā
niratthakā hoti. Tena vuttaṃ "brahmacariyavāso na hotī"ti.
    Dutiyanaye aññaṃ jīvaṃ aññaṃ sarīranti yassa ayaṃ diṭṭhi, so "sarīraṃ idheva
ucchijjati, na jīvitaṃ, jīvitaṃ pana pañjarato sakuṇo viya yathāsukhaṃ gacchatī"ti
gaṇhati. 6- Evaṃ gaṇhato sā diṭṭhi "imasmā lokā jīvitaṃ paralokaṃ gatan"ti gahitattā
sassatadiṭṭhi nāma hoti. Ayañca ariyamaggo tebhūmikavaṭṭaṃ vivajjento uppajjati,
@Footnote: 1 Sī.sahassagghanake   2 cha.Ma.,i. āmalakamattepi  3 cha.Ma.,i......vādapadena
@4 cha.Ma.,i. sabbo pañho  5 cha.Ma.,i. ucchijjamāne   6 cha.Ma.,i. gaṇhāti
@7 cha.Ma.,i. sammādiṭṭhi nāma    8 Sī. sabbhāve, cha.Ma. sambhave
So ekasaṅkhārepi nicce dhuve sassate sati uppannopi vaṭṭaṃ vivaṭṭetuṃ na
sakkotīti maggabhāvanā niratthakā hotīti. 1- Tena vuttaṃ "aññaṃ jīvaṃ aññaṃ
sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hotī"ti.
    Visūkāyikānītiādi sabbaṃ micchādiṭṭhivevacanameva. Sā hi sammādiṭṭhiyā
vinivijjhanaṭṭhena sūkamiva 2- attānaṃ ādhāraṇato 3- sūkāyikaṃ, 4- sammādiṭṭhiṃ
ananuvattitvā tassā virodhena pavattanato visevitaṃ, kadāci ucchedassa kadāci
sassatassa gahaṇato virūpaṃ phanditaṃ vipphanditanti vuccati. Tālāvatthukatānīti
tālavatthu viya katāni, puna aviruhanaṭṭhena matthakacchinnatālo viya samūlaṃ tālaṃ
uddharitvā tassa patiṭṭhitaṭṭhānaṃ viya ca katānīti attho. Anabhāvaṅgatānīti anuabhāvaṃ
gatāni. 5- Pañcamaṃ.



             The Pali Atthakatha in Roman Book 12 page 77-79. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1728              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1728              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1480              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]