ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           5. Gahapativagga
                       1. Pañcaverabhayasuttavaṇṇanā
    [41] Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo.
Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā ca aṅgaṃ, yaṃ pubbabhāge sotāpattipaṭilābhāya
saṃvattati, "sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro
@Footnote: 1 cha.Ma.,i. āgatimhi

--------------------------------------------------------------------------------------------- page83.

Dhammānudhammapaṭipattī"ti 1- evaṃ āgataṃ, paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ sotāpannassa aṅgantipi vuccati, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidha adhippetaṃ. Ariyoti niddoso nirupārambho. Ñāyoti paṭiccasamuppādaṃ 2- ñatvā ṭhitañāṇampi paṭiccasamuppādopi. Yathāha "ñāyo vuccati paṭiccasamuppādo, ariyopi aṭṭhaṅgiko maggo ñāyo"ti. Paññāyāti aparāparaṃ uppannāya vipassanāpaññāya. Sudiṭṭho hotīti aparāparaṃ uppajjitvā dassanavasena suṭṭhu diṭṭho. Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhanti so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo. Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyanoti uttarimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyano, taṃ sambodhiṃ avassaṃ abhisambujjhanakoti attho. Pāṇātipātapaccayāti pāṇātipātakammakāraṇā. Bhayaṃ veranti atthato ekaṃ. Verañca nāmetaṃ duvidhaṃ hoti bāhiraṃ ajjhattikanti. Ekena hi ekassa pitā mārito hoti, so cintesi "etena kira me pitā mārito, ahampi taṃyeva māressāmī"ti nissitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannā veracetanā, idaṃ bāhiraveraṃ nāma. Yā pana itarassa "ayaṃ kira maṃ māressāmīti carati, ahameva na paṭhamataraṃ māressāmī"ti cetanā uppajjati, idaṃ ajjhattikaveraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā "etaṃ paharissāmī"ti jalitaṃ ayamuggaraṃ gaṇhato nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraveraṃ. Yā tassa "ayaṃ niddosaṃ maṃ paharissāmīti @Footnote: 1 dī.pā. 11/311/202 2 cha.Ma.,i. paṭiccasamuppannaṃ

--------------------------------------------------------------------------------------------- page84.

Āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī"ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāya "puggalaveran"ti vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi "iminā mama bhaṇḍaṃ hataṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma katan"tiādinā nayena veruppatti veditabbā. Aveccappasādenāti adhigatena 1- acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti, tasmā "ariyakantānī"ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ


             The Pali Atthakatha in Roman Book 12 page 82-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1841&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1841&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1661              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]