ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            6. Dukkhavagga
                        1. Parivīmaṃsanasuttavaṇṇanā
    [51] Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti
kasmā jarāmaraṇaṃ ekameva "anekavidhaṃ nānappakārakan"ti vatvā gahitanti ce?
tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so
puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbaṃ dukkhaṃ gahitameva hoti.
Tasmā "yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī"ti
nhātvā 2- ṭhitaṃ purisaṃ viya sabbaṃ dukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya
jarāmaraṇaṃ gaṇhi.
    Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena
nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti
@Footnote: 1 cha.Ma.,i.........dassanaṃ       2 Ma. vatvā, cha. nhatvā
Yathā taṃ paṭipannoti vuccati, evaṃ paṭipanno hoti. Anudhammacārīti nibbānadhammaṃ
anugataṃ paṭipattidhammaṃ carati, pūretīti attho. Dukkhakkhayāya paṭipannoti sīlaṃ
ādiṃ katvā jarāmaraṇadukkhassa nirodhatthāya paṭipanno. Saṅkhāranirodhāyāti
saṅkhāradukkhassa nirodhatthāya. Ettāvatā yāva arahattā 1- desanā kathitā.
    Idāni arahattaphalapaccavekkhaṇaṃ satatavihārañca dassetvā desanā
nivattetabbā siyā, tathā akatvā avijjāgatoti idaṃ kasmā gaṇhatīti?
khīṇāsavassa samatikkantavaṭṭadukkhadassanatthaṃ. Apica puna vaṭṭaṃ ārabhitvā vivaṭṭe
kathiyamāne bujjhanakasatto cettha atthi, tassa ajjhāsayavasenāpi idaṃ gaṇhatīti
veditabbo. Tattha avijjāgatoti avijjāya gato upagato samannāgato.
Purisapuggaloti purisoyeva puggalo. Ubhayenāpi sammatikathaṃ katheti. Buddhānaṃ hi
sammatikathā paramatthakathāti dve kathā honti. Tattha "satto naro puriso
puggalo tisso nāgo"ti evaṃ pavattā sammatikathā nāma. "khandhā dhātuyo
āyatanānī"ti evaṃ pavattā paramatthakathā nāma. Paramatthakathaṃ kathentāpi sammatiṃ
amuñcitvāva kathenti. Te sammatiṃ 5- kathentāpi paramatthaṃ kathentāpi saccameva
kathenti. Teneva vuttaṃ:-
         duve saccāni akkhāsi     sambuddho vadataṃ varo
         sammatiṃ paramatthañca        tatiyaṃ nūpalabbhati.
         Saṅketavacanaṃ saccaṃ        lokasammatikāraṇā 2-
         paramatthavacanaṃ saccaṃ        dhammānaṃ *- bhūtalakkhaṇan"ti. 3-
@Footnote: 1 Sī. arahattaṃ             2 cha.Ma....kāraṇaṃ
@* Sī. bhūtalakkhaṇāti          3 pa.sū. 1/57/150
   Puññañce saṅkhāranti terasacetanābhedaṃ puññābhisaṅkhāraṃ. Abhisaṅkharotīti
karoti. 1- Puññūpagaṃ hoti viññāṇanti kammaviññāṇaṃ kammapuññena upagataṃ
sampayuttaṃ hoti, vipākaviññāṇampi vipākapuññena. Apuññañce saṅkhāranti
dvādasacetanābhedaṃ apuññābhisaṅkhāraṃ. 2- Āneñjañce saṅkhāranti catucetanābhedaṃ
āneñjābhisaṅkhāraṃ. Āneñjūpagaṃ hoti viññāṇanti kammāneñjena kammaviññāṇaṃ,
vipākāneñjena vipākaviññāṇaṃ upagataṃ hoti. Ettha ca tividhassa kammābhisaṅkhārassa
gahitattā dvādasapadiko paccayākāro gahitova hoti. Ettāvatā vaṭṭaṃ dassitaṃ.
    Idāni vivaṭṭaṃ dassento yato kho bhikkhavetiādimāha. Tattha avijjāti
catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggañāṇaṃ. Ettha ca 3- paṭhamameva avijjāya
pahīnāya vijjā uppajjatīti. 4- Yathā pana caturaṅgepi tame rattiṃ padīpujjalanena
andhakāro pahiyyati, evaṃ vijjuppādā avijjāya pahānaṃ veditabbaṃ. Na kiñci
loke upādiyatīti loke kiñci dhammaṃ na gaṇhāti na parāmasati. Anupādiyaṃ na
paritassatīti anupādiyanto aggaṇhanto neva taṇhāparitassanāya. Bhayaparitassanāya
paritassati, na taṇhāyati 5- na bhāyatīti attho. Paccattaṃyevāti sayameva attanāva
parinibbāyati, na aññassa ānubhāvena.
    So sukhañce vedananti idaṃ kasmā ārabhi? khīṇāsavassa paccavekkhaṇaṃ 6-
Dassetvā satatavihāraṃ dassetuṃ ārabhi. Anajjhositāti taṇhāya gilitvā
pariniṭṭhapetvā aggahitā. Atha dukkhavedanā kasmā vuttā, kinātampi abhinandanto
atthīti? āma atthi. Sukhaṃ abhinandantoyeva hi dukkhaṃ abhinandati nāma dukkhaṃ patvā
@Footnote: 1 Sī.,i. pakaroti       2 cha.Ma.,i. apuññābhisaṅkhāraṃ abhisaṅkharoti
@3 Sī.,i. ettha ca pana   4 cha.Ma.,i. uppajjati
@5 ka. na taṇhiyati.      6 cha.Ma.,i. paccavekkhaṇañāṇaṃ
Sukhaṃ patthanato sukhassa ca vipariṇāmadukkhatoti. Kāyapariyantikanti kāyaparicchinnaṃ, 1-
yāva pañcadvārakāyo vattati, 2- tāva pavattaṃ pañcadvārikavedananti attho.
Jīvitapariyantikanti jīvitaparicchinnaṃ, 3- yāva jīvitaṃ pavattati, tāva pavattaṃ
manodvārikavedananti attho.
    Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā
paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatathurūpasmiṃyeva
patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye
vīsativassakāle rajanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle
ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā asītinavutivassakāle mandā
hoti. Tadā hi sattā "cirarattaṃ ekato nisīdimhā nipajjimhā"ti vadantepi
"na sañjānāmā"ti vadanti. Adhimattānipi rūpādiārammaṇāni "na passāma na
suṇāma," "sugandhaṃ duggandhaṃ vā sādhuṃ asādhuṃ vā thaddhaṃ mudukanti vā na
jānāmā"ti vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikāva
pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya vattati.
2- Yāva panesā vattati, 2- tāva satto jīvatīti vuccati. Yadā nappavattati,
tadā mato niruddhoti vuccati.
    Svāyamattho vāpiyā dīpetabbo:- yathā hi puriso pañcaudakamaggasampannaṃ
vāpiṃ kareyya, paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ
āvāṭesu pūreyya, punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamaggaṃ
@Footnote: 1 Sī.,i. kāyantikaṃ kāyaparicchinnaṃ        2 cha.Ma.,i. pavattati
@3 Sī. jīvitantikaṃ jīvitaparicchinnaṃ           4 cha.Ma.,i. āvāṭe
Otaritvā 1- udakaṃ tiṭṭheyya tato tato vissandamānaṃ, atha niddhamanatumbe vivaritvā
khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhamantaṃ, udakaṃ
parihīnaṃ "macche gaṇhāmā"ti vattabbataṃ āpajjeyya, tato tato 2- katipāhena
āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva "mahāvāpiyaṃ
udakaṃ atthī"ti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā "vāpiyaṃ udakaṃ
natthī"ti vuccati, evaṃ sampadamidaṃpi veditabbaṃ.
    Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ 3-
pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe
patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo viya
pavatte pañcadvārikavedanāya pavattikālo, gāvutaḍḍhayojanamaggaṃ 4- ajjhottharaṇaṃ viya
paṭhamavaye vīsativassakāle rajanādivasena tassā adhimattabalavabhāvo, yāva vāpito
udakaṃ na niggacchati, tāva purāṇavāpiyā 5- ṭhitakālo viya paññāsavassakāle
tassā ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kayiramāne udakassa
nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassā parihāni, udake vuṭṭhe 6-
udakamaggesu parittodakassa ṭhitakālo viya asītinavutivassakāle pañcadvārikavedanāya
mandakālo, āvāṭesuyeva udakassa patiṭṭhānakālo viya hadayavatthukoṭiṃ nissāya
manodvārikavedanāya pavattikālo, āvāṭesu parittepi udake sati "vāpiyaṃ udakaṃ
atthī"ti vattabbakālo viya yāva sā pavattati, tāva "satto jīvatī"ti vuccatīti. 7-
Yathā pana āvāṭesu udake chinne "natthi vāpiyaṃ udakan"ti vuccati, evaṃ
@Footnote: 1 cha.Ma.,i. gāvutaḍḍhayojanamattaṃ ottharitvā
@2 cha. tato            3 Sī.,i.,Ma. antoāvāṭānaṃ
@4 cha.Ma.,i....mattaṃ   5 cha.Ma.,i. pūrāya vāpiyā
@6 cha.Ma.i. bhaṭṭhe      7 cha.Ma.,i. vuccati
Manodvārikavedanāya avattamānāya 1- "satto mato"ti vuccati. Idaṃ 2- vedanaṃ sandhāya
vuttaṃ "jīvitapariyantikaṃ vedanaṃ vedayamāno"ti.
    Kāyassa bhedāti kāyassa bhedena. Jīvitapariyādānā uddhanti jīvitakkhayato
uddhaṃ. Idhevāti paṭisandhivasena purato 3- agantvā idheva. Sītībhavissantīti
pavattavipphandaratharahitāni 4- sītāni appavattanadhammāni bhavissanti. Sarīrānīti
dhātusarīrāni. Avasissantīti avasiṭṭhāni bhavissanti.
    Kumbhakārapākāti kumbhakārassa bhājanapacanaṭṭhānato. Patiṭṭhapeyyāti 5-
ṭhapeyya. Kapallānīti saha mukhavaṭṭiyā ekābaddhāni 6- kumbhakapālāni.  7-
avasisseyyunti tiṭṭheyyuṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:-
ādittakumbhakārapāko viya hi tayo bhavā daṭṭhabbā, kumbhakāro viya yogāvacaro,
pākato. Kumbhakārabhājanānaṃ nīharaṇadaṇḍako viya arahattamaggañāṇaṃ, samo
bhūmibhāgo viya asaṅkhataṃ nibbānatalaṃ, 9- daṇḍakena uṇhakumbhaṃ ākaḍḍhitvā same
bhūmibhāge kumbhassa ṭhapitakālo viya āraddhavipassakassa rūpasattakaṃ arūpasattakaṃ
vipassantassa kammaṭṭhāne 9- paguṇe vibhūte upaṭṭhahamāne tathārūpaṃ utusappāyādiṃ
labhitvā ekāsane nisinnassa vipassanaṃ vaḍḍhetvā aggaphalaṃ arahattaṃ patvā
catūhi apāyehi attabhāvaṃ uddharitvā phalasamāpattivasena asaṅkhate amate 10-
nibbānakālo 11- daṭṭhabbo. Khīṇāsavo pana uṇhakumbho viya na arahattapattadivaseyeva
na parinibbāyati, 12- sāsanappaveṇiṃ pana ghaṭayamāno paññāsasaṭṭhivassāni
vicaritvā 13- purimakacittappavattiyā upādinnakakkhandhabhedā anupādisesāya
@Footnote: 1 cha.Ma.,i. appavattamānāya    2 cha.Ma.,i. imaṃ   3 cha.Ma.,i. parato
@4 cha.Ma.,i. pavatti.....  5 Sī. pativiseyya, cha.Ma. paṭisisseyya, i. paṭiviseyya
@6 Ma. ekabandhanāni   7 cha.Ma.,i. kumbhakapallāni  8 Ma. nibbānathalaṃ
@9 cha.Ma. kammaṭaṭhāne ca     10 cha.Ma.,i. ayaṃ pāṭho na dissati
@11 cha.Ma.,i. nibbānatale ṭhitakālo   12 cha.Ma. na parinibbāti
@13 Sī. caritvā, cha.Ma. ṭhatvā
Nibbānadhātuyā parinibbāyati. 1- Athassa kumbhassa viya kapālāni 2-
anupādinnakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana
khīṇāsavassa anuyogāropanatthaṃ vuttaṃ.
    Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti
therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati
paṭisandhiviññāṇassa apaññāṇantiādi, evameva etaṃ. Adhimuñcathāti
niṭṭhānasaṅkhātaṃ 3- adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa
anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 87-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2166              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1953              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]