ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        2. Upādānasuttavaṇṇanā
    [52] Dutiye upādānīyesūti catunnaṃ upādānānaṃ paccayesu tebhūmikadhammesu.
Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe.
Tadāhāroti tappaccayo. 4- Tadupādānoti tasseva vevacanaṃ. Evameva khoti ettha
aggikkhandho viya hi tayo bhavā, tebhūmikavaṭṭantipi etadeva, aggijaggakapuriso
viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino
puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ, tiṇagomayādīsu
khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa
uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.
    Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti taṃ hi koci
atthakāmo evaṃ vadeyya:- "bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā
@Footnote: 1 cha.Ma. parinibbāti         2 cha.Ma. kapallāni
@3 cha.Ma.,i. sanniṭṭhānasaṅkhātaṃ  4 cha.Ma.,i. taṃpaccayo
Sukkhatiṇakaṭṭhānaṃ pacchiyā ca 1- pūtveā sukkhagomayāni pakkhipanto etaṃ aggiṃ
jālesi, api nu te atthi itonidānaṃ kācipi vuḍḍhīti. 2- Vaṃsāgatametaṃ bho amhākaṃ,
itonidānaṃ pana me avuḍḍhiyeva. Kuto vuḍḍhi. Ahaṃ hi imaṃ aggiṃ jagganto
neva nhāyituṃ na bhuñjituṃ na nipajjituṃ labhāmīti. Tenahi bho kinte iminā
niratthakena aggijālanena, 4- ehi tvaṃ etāni ābhatāni tiṇādīni ettha
pakkhipa, tāni sayameva jhāyissanti, tvaṃ pana asukaṭṭhāne sītodakā pokkharaṇī
atthi, tattha nhātvā mālāgandhavilepanehi attānaṃ maṇḍetvā sunivattho
supārutova pādukāhi nagaraṃ pavisitvā pāsādavaramāruyha vātapānaṃ vivaritvā
mahāvīthiyaṃ virocayamāno nisīda ekaggo sukhasamappito hutvā, tattha te nisinnassa
tiṇādīnaṃ khayena sayameva ayaṃ aggi apaññattibhāvaṃ gamissatī"ti. So tathā kareyya.
Tatheva nisinnassa so aggi upādānakkhayena apaññattibhāvaṃ gaccheyya. Idaṃ
sandhāyetaṃ "na kālena kālan"tiādi vuttaṃ.
    Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ:- cattāḷīsāya
kaṭṭhavāhānaṃ jalamāno mahāaggikkhandho viya hi tebhūmikavaṭṭaṃ daṭṭhabbaṃ,
aggijagganakapuriso viya vaṭṭasannissitako yogāvacaro, atthakāmo puriso viya
sammāsambuddho, tena purisena tassa dinnaovādo viya tathāgatena "ehi tvaṃ
bhikkhu tebhūmikadhammesu nibbinda, evaṃ vaṭṭadukkhā muccissasī"ti tassa
tebhūmikadhammesu kammaṭṭhānassa kathitakālo, tassa purisassa yathānusiṭṭhaṃ paṭipajjitvā
pāsāde nisinnakālo viya yogino sugatovādaṃ sampaṭicchitvā suññāgāraṃ paviṭṭhassa
tebhūmikadhammesu vipassanaṃ paṭṭhapetvā anukkamena yathānurūpaṃ āhārasappāyādiṃ
@Footnote: 1 Ma. pacchiyeva      2 cha.Ma.,i. kāci vaḍḍhīti
@3 Ma. aggiṃ jalantena
Labhitvā ekāsane nisinnassa aggaphale patiṭṭhitakālo, tassa nhānavilepanādīhi
sudhotamaṇḍitakāyattā tasmiṃ nisinnassa ekaggasukhasamappitakālo viya yogino
ariyamaggapokkharaṇiyaṃ maggañāṇodakena sudhotakilesamalassa 1- hirottappasāṭake
nivāsetvā sīlavilepanānulittassa arahattamaṇḍanena attabhāvaṃ maṇḍetvā
vimuttipupphadāmaṃ pilandhitvā iddhipādapādukā āruyha nibbānanagaraṃ pavisitvā
dhammapāsādaṃ āruyha satipaṭṭhānamahāvīthiyaṃ virocamānassa nibbānārammaṇaṃ
phalasamāpattiṃ appetvā nisinnakālo, tassa pana purisassa tasmiṃ nisinnassa
tiṇādīnaṃ khayena aggikkhandhassa apaṇṇattiṃ gamanakālo viya khīṇāsavassa yāvatāyukaṃ
ṭhatvā upādinnakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa
mahāvaṭṭavūpasamo daṭṭhabbo. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 93-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2069              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2069              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2055              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]