ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        2. Upādānasuttavaṇṇanā
    [52] Dutiye upādānīyesūti catunnaṃ upādānānaṃ paccayesu tebhūmikadhammesu.
Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe.
Tadāhāroti tappaccayo. 4- Tadupādānoti tasseva vevacanaṃ. Evameva khoti ettha
aggikkhandho viya hi tayo bhavā, tebhūmikavaṭṭantipi etadeva, aggijaggakapuriso
viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino
puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ, tiṇagomayādīsu
khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa
uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.
    Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti taṃ hi koci
atthakāmo evaṃ vadeyya:- "bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā
@Footnote: 1 cha.Ma. parinibbāti         2 cha.Ma. kapallāni
@3 cha.Ma.,i. sanniṭṭhānasaṅkhātaṃ  4 cha.Ma.,i. taṃpaccayo

--------------------------------------------------------------------------------------------- page94.

Sukkhatiṇakaṭṭhānaṃ pacchiyā ca 1- pūtveā sukkhagomayāni pakkhipanto etaṃ aggiṃ jālesi, api nu te atthi itonidānaṃ kācipi vuḍḍhīti. 2- Vaṃsāgatametaṃ bho amhākaṃ, itonidānaṃ pana me avuḍḍhiyeva. Kuto vuḍḍhi. Ahaṃ hi imaṃ aggiṃ jagganto neva nhāyituṃ na bhuñjituṃ na nipajjituṃ labhāmīti. Tenahi bho kinte iminā niratthakena aggijālanena, 4- ehi tvaṃ etāni ābhatāni tiṇādīni ettha pakkhipa, tāni sayameva jhāyissanti, tvaṃ pana asukaṭṭhāne sītodakā pokkharaṇī atthi, tattha nhātvā mālāgandhavilepanehi attānaṃ maṇḍetvā sunivattho supārutova pādukāhi nagaraṃ pavisitvā pāsādavaramāruyha vātapānaṃ vivaritvā mahāvīthiyaṃ virocayamāno nisīda ekaggo sukhasamappito hutvā, tattha te nisinnassa tiṇādīnaṃ khayena sayameva ayaṃ aggi apaññattibhāvaṃ gamissatī"ti. So tathā kareyya. Tatheva nisinnassa so aggi upādānakkhayena apaññattibhāvaṃ gaccheyya. Idaṃ sandhāyetaṃ "na kālena kālan"tiādi vuttaṃ. Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ:- cattāḷīsāya kaṭṭhavāhānaṃ jalamāno mahāaggikkhandho viya hi tebhūmikavaṭṭaṃ daṭṭhabbaṃ, aggijagganakapuriso viya vaṭṭasannissitako yogāvacaro, atthakāmo puriso viya sammāsambuddho, tena purisena tassa dinnaovādo viya tathāgatena "ehi tvaṃ bhikkhu tebhūmikadhammesu nibbinda, evaṃ vaṭṭadukkhā muccissasī"ti tassa tebhūmikadhammesu kammaṭṭhānassa kathitakālo, tassa purisassa yathānusiṭṭhaṃ paṭipajjitvā pāsāde nisinnakālo viya yogino sugatovādaṃ sampaṭicchitvā suññāgāraṃ paviṭṭhassa tebhūmikadhammesu vipassanaṃ paṭṭhapetvā anukkamena yathānurūpaṃ āhārasappāyādiṃ @Footnote: 1 Ma. pacchiyeva 2 cha.Ma.,i. kāci vaḍḍhīti @3 Ma. aggiṃ jalantena

--------------------------------------------------------------------------------------------- page95.

Labhitvā ekāsane nisinnassa aggaphale patiṭṭhitakālo, tassa nhānavilepanādīhi sudhotamaṇḍitakāyattā tasmiṃ nisinnassa ekaggasukhasamappitakālo viya yogino ariyamaggapokkharaṇiyaṃ maggañāṇodakena sudhotakilesamalassa 1- hirottappasāṭake nivāsetvā sīlavilepanānulittassa arahattamaṇḍanena attabhāvaṃ maṇḍetvā vimuttipupphadāmaṃ pilandhitvā iddhipādapādukā āruyha nibbānanagaraṃ pavisitvā dhammapāsādaṃ āruyha satipaṭṭhānamahāvīthiyaṃ virocamānassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo, tassa pana purisassa tasmiṃ nisinnassa tiṇādīnaṃ khayena aggikkhandhassa apaṇṇattiṃ gamanakālo viya khīṇāsavassa yāvatāyukaṃ ṭhatvā upādinnakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa mahāvaṭṭavūpasamo daṭṭhabbo. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 93-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2069&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2069&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2055              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]