ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page96.

5. Mahārukkhasuttavaṇṇanā [55] Pañcame vuddhaṃ 1- ojaṃ abhiharantīti paṭhavīrasañca āporasañca upari āropenti. Ojāya āropitattā hatthasatubbedhassa rukkhassa aṅkuraggesu bindūni 2- viya hutvā sineho tiṭṭhati. Idaṃ panettha opammasaṃsandanaṃ:- mahārukkho viya hi tebhūmikavaṭṭaṃ, mūlāni viya āyatanāni, mūlehi ojāya ārohanaṃ viya chahi dvārehi kammārohanaṃ, ojāya abhiruḷhattā mahārukkhassa yāvakappaṭṭhānaṃ 3- viya vaṭṭanissitabālaputhujjanassa chahi dvārehi kammaṃ āyūhantassa aparāparaṃ vaṭṭassa vaḍḍhanavasena dīgharattaṃ ṭhānaṃ. Kuddālapiṭakanti kuddālañceva pacchibhājanañca. Khaṇḍākhaṇḍikaṃ chindeyyāti khuddakamahantāni khaṇḍākhaṇḍāni karonto chindeyya. Idaṃ panettha opammasaṃsandanaṃ:- idhāpi hi mahārukkho viya tebhūmikavaṭṭaṃ, rukkhaṃ nāsetukāmo puriso viya yogāvacaro, kuddālo viya ñāṇaṃ, pacchi viya samādhi, rukkhacchedanapharasu viya ñāṇaṃ, rukkhassa mūle chinnakālo viya yogino ācariyasantike kammaṭṭhānaṃ uggahetvā 4- manasikarontassa paññā, khaṇḍākhaṇḍikachindanakālo viya saṅkhepato catunnaṃ mahābhūtānaṃ manasikārakālo, 5- phālanaṃ viya dvecattāḷīsāya koṭṭhāsesu vitthāramanasikāro, sakalikaṃ sakalikaṃ karaṇakālo viya upādārūpassa ceva rūpakkhandhārammaṇassapi 6- viññāṇassa cāti imesaṃ vasena nāmarūpapariggaho, mūlānaṃ uddharaṇaṃ 7- viya tasseva nāmarūpassa paccayapariyesanaṃ, vātātape visosetvā agginā ḍahanakālo viya anupubbena vipassanaṃ vaḍḍhetvā aññatarasappāyaṃ labhitvā kammaṭṭhāne vibhūte upaṭṭhahamāne ekapallaṅke nisinnassa samaṇadhammaṃ karontassa aggaphalapatti, masikaraṇaṃ viya arahattappattadivaseyeva @Footnote: 1 cha.Ma.,i. uddhaṃ 2 cha.Ma. bindubindūni 3 Sī.,i. yāvatakaṃ ṭhānaṃ @4 cha.Ma.,i. gahetvā 5 cha.Ma.,i. manasikāro @6 cha.Ma.,i. pi-saddo na dissati 7 cha.Ma.,i. upacchedanaṃ

--------------------------------------------------------------------------------------------- page97.

Aparinibbāyantassa yāvatāyukaṃ ṭhitakālo, mahāvāte ophunanaṃ nadiyā pavāhanaṃ viya ca upādinnakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2124&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2124&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2126              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]