ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 12 : PALI ROMAN Sam.A. (sarattha.2)

                            7. Mahavagga
                        1. Assutavasuttavannana
    [61] Mahavaggassa pathame assutavati khandhadhatuayatanapaccayakarasatipatthanadisu
uggahaparipucchavinicchayarahito. Puthujjanoti puthunam nanappakaranam kilesadinam
jananadihi karanehi puthujjano. Vuttam hetam "puthu kilese janentiti puthujjana"ti 2-
sabbam vittharetabbam. Apica puthunam gananapathamatitanam ariyadhammaparammukhanam
nicadhammasamacaranam jananam antogadhattapi puthujjano, puthu va ayam visumyeva
sankhato, 3- visamsattho silasutadigunayuttehi ariyehi janoti puthujjano. Evametehi
"assutava puthujjano"ti dvihipi padehi ye te:-
              "duve puthujjana vutta   buddhenadiccabandhuna
               andho puthujjano eko  kalyaneko puthujjano"ti
dve puthujjana vutta, tesu andhaputhujjano gahito. Imasminti paccuppannam
paccakkhakayam dasseti. Catummahabhutikasminti catumahabhutakaye, catuhi mahabhutehi
nibbatto catumahabhutamayoti 4- attho. Nibbindeyyati ukkantheyya.
Virajjeyyati
@Footnote: 1 cha.Ma., i. vatakkhitta       2 khu.maha. 29/430/298 (sya)
@3 cha.Ma. sankham gato           4 cha. nibbatte catumahabhutamaye
Na rajjeyya. Vimucceyyati muccitukamo bhaveyya. Acayoti vuddhi. Apacayoti
parihani. Adananti nibbatti. Nikkhepananti bhedo.
    Tasmati yasma ime cattaro vuddhihaninibbattibheda pannayanti,
tasma tamkaranati attho. Iti bhagava catummahabhutike kaye rupam pariggahetum
ayuttarupam katva arupam pariggahetum yuttarupam karoti. Kasma? tesam hi bhikkhunam
rupasmim gaho balava adhimatto, tena tesam rupagahassa apariggahetabbarupatam 1-
dassetva nikkaddhanto arupe patitthapanattham evamaha.
    Cittantiadi sabbam manayatanasseva namam. Tam hi cittavatthutaya cittagocarataya
sampayuttadhammacittataya ca cittam, mananatthena mano, vijananatthena vinnananti
vuccati. Nalanti na samattho. Ajjhositanti tanhaya gilitva parinitthapetva
gahitam. Mamayitanti tanhamamattena mama idanti gahitam. Paramatthanti ditthiya
paramasitva gahitam. Etam mamati tanhagaho, tena atthasatatanhavicaritam gahitam
hoti. Esohamasmiti managaho, tena nava mana gahita honti. Eso me attati
ditthigaho, tena dvasatthi ditthiyo gahita honti. Tasmati yasma evam digharattam
gahitam, tasma nibbinditum na samattho.
    Varam bhikkhaveti idam kasma aha? pathamam hinena 2- rupam pariggahetum
Ayuttarupam katam, arupam yuttarupam, atha "tesam bhikkhunam rupato gaho nikkhamitva
arupam gato"ti natva tam nikkaddhitum imam desanam arabhi. Tattha attato
upagaccheyyati attati ganheyya. Bhiyyopiti vassasatato uddhampi. Kasma pana
bhagava evamaha, kim atirekavassasatam titthamanam rupam nama 3- atthi, nanu pathamavaye
@Footnote: 1 cha.Ma.,i. pariggahetabbarupatam
@2 cha.Ma.,i. pathamam hi tena   3 Si.,i. titthamanam nama
Pavattam rupam majjhimavayam na papunati, majjhimavaye pavattam pacchimavayam, purebhatte
pavattam pacchabhattam, pacchabhatte pavattam pathamayamam, pathamayame pavattam majjhimayamam,
majjhimayame pavattam pacchimayamam na papunati, tatha gamane pavattam thanam, thane
pavattam nisajjam, nisajjaya pavattam sayanam na papunati, ekairiyapathepi padassa
uddharane pavattam atiharanam, atiharane pavattam vitiharanam, vitiharane pavattam
vossajjanam, vossajjane pavattam sannikkhepanam, sannikakhepane pavattam sannirujjhanam 1-
na papunati, tattha tattheva odhiodhi pabbapabbam hutva tattakapale pakkhittatila
viya tatatatayanta 2- sankhara bhijjantiti? saccametam. 3- Yatha pana padipassa
jalato 4- jala tantam vattippadesam anatikkamitva tattha tattheva jijjati, atha
ca pana pavenisambandhavasena sabbarattim jalito padipoti vuccati, evamidhapi
pavenivasena ayampi kayo evam ciratthitiko viya katva dassito.
    Rattiya ca divasassa cati rattimhi ca divase ca. Bhummatthe cetam samivacanam.
Annadeva uppajjati, annam nirujjhatiti yam rattim uppajjati ca nirujjhati ca,
tato annameva diva uppajjati ca nirujjhati cati attho. Annam uppajjati,
anuppannameva annam nirujjhatiti evam pana attho na gahetabbo. "rattiya ca
divasassa ca"ti idam purimapavenito parittataram 5- pavenim gahetva pavenivaseneva
vuttam, ekarattim pana ekadivasam va ekameva cittam thatum samattham nama natthi. Ekasmim
hi accharakhane anekani cittakotisatasahassani uppajjanti. Vuttampi cetam
milindapanhe:-
    "vahasatanam 6- kho maharaja vihinam, addhaculanca vaho vihisattambanani
dve ca tumba, ekaccharakhane 7- pavattitassa cittassa sankhampi na upenti,
kalampi na upenti, kalagamampi na upenti"ti. 7-
@Footnote: 1 Si., i. sannirumbhanam     2 cha.Ma. patapatayanta  3 Ma.,i. saccametam evam
@4 Si.,i. padipassujjalato  5 cha.Ma. parittakam   6 cha.Ma. vahasatam  7-7 cha.Ma. pavattassa
@cittassa ettaka vihi lakkham thapiyamana parikkhayam pariyadanam gaccheyyanti
    Brahavaneti 1- mahavane. Tam muncitva annam ganhati, tam muncitva
annam ganhatiti imina na so ganhitabbam sakham alabhitva bhumim otarati,
athakho tasmim mahavane vicaranto tam tam sakham ganhantoyeva vicaratiti ayamattho
dassito.
    Evameva khoti ettha idam opammasamsandanam:- arannamahavanam viya hi
arammanavanam veditabbam. Tasmim vane vicaranakamakkato 2- viya arammanavane
uppajjanakacittam. Sakhagahanam viya arammanalabhanam. 3- Yatha so aranne vicaranto
makkato tam tam sakham  ganhati, 4- evamidam arammanavane vicarantam cittampi kadaci
ruparammanam gahetva uppajjati, kadaci saddadisu annataram, kadaci atitam, kadaci
anagatam va paccuppannam va, tatha kadaci ajjhattam, kadaci bahiram. Yatha ca so
aranne vicaranto makkato sakham alabhitva oruyha bhumiyam nisinnoti na vattabbo,
ekam pana sakham gahetva 5- nisidati, evameva arammanavane vicarantam cittampi ekam
olubbharammanam alabhitva uppannanti na vattabbam, ekajatiyam pana arammanam
gahetvava uppajjatiti veditabbam. Ettavata ca pana bhagavata rupato niharitva
arupe gaho patitthapito, arupato niharitva rupe.
    Idani nam ubhayato nikkaddhitukamo tatra bhikkhave sutava ariyasavakoti
desanam arabhi. Ayam panattho asivisadatthupamaya dipetabbo:- eko kira puriso
asivisena dattho, athassa visam harissamiti cheko bhisakko agantva vamanam
karetva hettha garulo, upari nagoti mantam parivattetva visam upari
aropesi. So yava akkhipadesa arulhabhavam natva "ito param abhiruhitum na
@Footnote: 1 cha.Ma. pavaneti        2 cha.Ma.,i. vicaranamakkato
@3 cha.Ma. arammane lubbhanam  4 cha.Ma. tam tam sakham pahaya tam tam sakham ganhati
@5 cha.Ma.,i. pannasakham gahetvava
Dassami, datthatthaneyeva thapessami"ti upari garulo, hettha nagoti mantam
parivattetva kanne phusitva 1- dandakena paharitva visam otaretva
datthatthaneyeva thapesi. Tatrassa thitabhavam natva agadalepena visam nimmathetva
nhapetva "sukhi hohi"ti vatva yenakamam pakkami.
    Tattha asivisena datthassa kaye patitthanam 2- viya imesam bhikkhunam rupe
adhimattagahakalo, cheko bhisakko viya tathagato, mantam parivattetva upari visassa
aropitakalo viya tathagatena tesam bhikkhunam rupato gaham niharitva arupe
patitthapitakalo, yava akkhipadesa arulhavisassa upari abhiruhitum adatva puna
mantabalena otaretva datthatthane, 3- thapanam viya satthara tesam bhikkhunam arupato
gaham niharitva rupe patitthapitakalo, datthatthane thitassa visassa agadalepena
nimmathanam viya ubhato gaham niharanatthaya imissa desanaya araddhakalo
veditabbo. Tattha nibbindam virajjatiti imina maggo kathito, viraga vimuccatiti
phalam, vimuttasmintiadina paccavekkhana. Pathamam.



             The Pali Atthakatha in Roman Book 12 page 111-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2287              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]