ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 12 : PALI ROMAN Sam.A. (sarattha.2)

                    10. Susimaparibbajakasuttavannana 3-
    [70] Dasame garukatoti sabbadevamanussehi pasanacchattam viya cittena
garukato. Manitoti manena piyayito. Pujitoti catupaccayapujaya pujito. Apacitoti
nicavuttikaranena apacito. Sattharam hi disva manussa hatthikkhandhadihi otaranti
maggam denti, amsakutam satakam apanenti, asanato vutthahanti vandantiti. 2-
@Footnote: 1 Si.,i. arahattaphalabhisamayo     2 cha.Ma., i. vandanti  3 cha.Ma. susimasutta...
Evam so tehi apacito nama hoti. Susimoti evamnamako vedangesu kusalo
panditaparibbajako. Ehi tvanti tesam kira etadahosi "samano gotamo na
jatigottadini agamma labhaggappatto jato, kavisettho panesa uttamakavitaya
savakanam gantham bandhitva deti, te tam ugganhitva upatthanam upanisinnakathampi
anumodanampi sarabhannampiti evamadini kathenti, te tesam pasanna labham upasamharanti.
Sace mayam yam samano gotamo janati, tato thokam janeyyama, attano samayam tattha
pakkhipitva mayampi upatthakanam katheyyama, tato etehi labhatara 1- bhaveyyama.
Ko nu kho samanassa gotamassa santike pabbajitva khippameva ugganahitum
sakkhissati"ti. Te evam cintenta 2- "susimo patibalo"ti disva tam upasankamitva
evamahamsu.
    Yenayasma anando tenupasankamiti kasma upasankami? evam kirassa
Ahosi "kassa nu kho santikam gantva aham imam dhammam khippam laddhum sakkhissami"ti
tato cintesi "samano gotamo garu tejussado niyamamanuyutto, na sakka akale
upasankamitum, annepi bahu khattiyadayo samanam gotamam upasankamanti, tasmimpi samaye
na sakka upasankamitum. Savakesupissa sariputto mahapanno vipassanalakkhanamhi
etadagge thapito, mahamoggallano samadhilakkhanamhi etadagge thapito,
mahakassapo dhutangadharesu, anuruddho dibbacakkhukesu, punno mantaniputto
dhammakathikesu, upalitthero vinayadharesu etadagge thapito, ayam pana anando
bahussuto tipitakadharo, satthapissa tattha tattha kathitam dhammam aharitva katheti, pancasu
thanesu etadagge thapito, atthannam varanam labhi, catuhi acchariyabbhutadhammehi
samannagato, tassa samipam gato 3- khippam dhammam laddhum sakkhissami"ti. Tasma
yenayasma anando tenupasankami.
@Footnote: 1 cha.Ma., i. labhitara        2 cha.Ma., i. cintetva
@3 Si. gate
    Yena bhagava tenupasankamiti kasma netva 1- upasankami? evam kirassa ahosi
"ayam titthiyasamaye patiyekko `aham sattha'ti patijananto carati, pabbajetva 2-
sasanassa alabhayapi parisakkeyya. Na kho panassaham ajjhasayam ajanami,
sattha janissati"ti. Tasma tam adaya yena bhagava tenupasankami. Tenahananda
susimam pabbajethati 3- sattha kira cintesi "ayam paribbajako titthiyasamaye `aham
patiyekko sattha'ti patijanamano carati, `idha maggabrahmacariyam caritum icchami'ti
kira vadati, kim nu kho mayi pasanno, udahu mayham savakesu, udahu mayham va mama
savakanam va dhammakathaya pasanno"ti. Athassa ekatthanepi pasadabhavam natva
"ayam mama sasane dhammam thenessamiti pabbajeti, 4- itissa agamanam aparisuddham,
nipphatti nu kho kidisa"ti olokento "kincapi `dhammam thenessami'ti
pabbajeti, 4- katipaheneva pana ghatetva arahattam ganhissati"ti natva "tenahananda
susimam pabbajetha"ti 3- aha.
    Anna byakata hotiti te kira bhikkhu satthu santike kammatthanam
gahetva temasam vassam vasanta tasmimyeva antotemase ghatenta vayamanta
arahattam patilabhimsu. Te "patiladdhagunam satthu arocessama"ti parisuddhapavarana 5-
senasanam samsametva satthu santikam agantva attano patiladdhagunam arocesum.
Tam sandhayetam vuttam. Annati arahattassa namam. Byakatati arocita.
Assositi so kira ohitasotova hutva tesam 6- bhikkhunam thitatthanam gacchati tam tam
katham sunitukamo. Yena te bhikkhu tenupasankamiti kasma upasankami? tam kirassa pavuttim
sutva etadahosi "anna nama imasmim sasane parimanam 7- sarabhuta acariyamutthi
manne bhavissati, pucchitva nam janissami"ti. Tasma upasankamiti. 8-
@Footnote: 1 cha.Ma., i. kasma sayam apabbajetva  2 cha.Ma., i. pabbajitva  3 Si. pabbajehiti
@4 cha.Ma., i. pabbajati   5 cha.Ma., i. pavaritapavarana
@6 cha.Ma., i. tesam tesam  7 cha.Ma. paramappamanam  8 cha.Ma., i. upasankami
    Anekavihitanti anekavidham. Iddhividhanti iddhikotthasam. Avibhavam tirobhavanti
avibhavam gahetva tirobhavam, gahetva avibhavam katum sakkothati pucchati.
Tirokuddanti parakuddam. Tiropabbatepi 1- eseva nayo. Ummujjanimmujjanti
ummujjananca nimmujjananca. Pallankenati pallanakabandhanena. Kamathati nisiditum va
gahetum 2- va sakkothati pucchati. Sakunoti pakkhayutto sakuno. Ayamettha
sankhepo, vittharato pana imassa ceva ito paresanca dibbasotadinam 3-
vannananayo visuddhimagge vuttanayena veditabbo. 4-
    Santa vimokkhati angasantataya ceva arammanasantataya ca santa arappavimokkha.
Kayena phusitvati namakayena phusitva patilabhitva. Pannavimutta kho
mayam avusoti avuso mayam nijjhanaka sukkhavipassaka pannamatteneva vimuttati
dasseti. Ajaneyyasi va tvam avuso susima, na va tvam ajaneyyasiti
kasma evamahamsu? evam kira nesam ahosi "mayam imassa ajjhasayam gahetva
kathetum na sakkhissama, dasabalam pana pucchitva nikkankho bhavissati"ti.
Dhammatthitinananti vipassanananam, tam pathamataram uppajjati. Nibbane nananti
vipassanaya cinnante pavattam maggananam, tam paccha uppajjati. Tasma bhagava
evamaha.
    Ajaneyyasi vatiadi kasma vuttam? vinapi samadhim evam
Nanuppattidassanattham, idam hi vuttam hoti:- susima maggo va phalam va na
samadhinissando, na samadhianisamso, na samadhissa nipphatti, vipassanaya panesa
nittha, 5- vipassanaya anisamso, vipassanaya nipphatti, tasma janeyyasi va tvam,
na va tvam janeyyasi, athakho dhammatthitinanam pubbe, paccha nibbane nananti.
@Footnote: 1 cha.Ma., i. itarapadadvaye       2 cha.Ma., i. gantum
@3 cha.Ma., i. imassa iddhividhassa tato paresam dibbasotadinanca
@4 cha.Ma. veditabboti, i. veditabbati  5 cha.Ma., i. paneso nissando
    Idanissa pativedhabhabbatam natva teparivattam dhammadesanam desento 1- tam kim
mannasi susima, rupam niccam va aniccam vatiadimaha. Teparivattadesanavasane
pana thero arahattam patto. Idanissa anuyogam aropento jatipaccaya
jaramarananti susima passasitiadimaha. Api nu tvam susimati idam kasma arabhi?
nijjhanakanam sukkhavipassakabhikkhunam pakatakaranattham. Ayam hettha adhippayo:-
na kevalam tvameva nijjhanako sukkhavipassako, etepi bhikkhu evarupayevati.
Sesam sabbattha pakatamevati. Dasamam.
                         Mahavaggo sattamo.
                         --------------



             The Pali Atthakatha in Roman Book 12 page 140-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2963              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]