ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            2. Dutiyavagga
                        1. Sattadhātusuttavaṇṇanā
    [95] Dutayavaggassa paṭhame ābhādhātūti  ālokadhātu. Ālokassapi
ālokakasiṇe parikammaṃ katvā uppannassāpīti sahārammaṇassa jhānassa etannāmaṃ.
Subhadhātūti subhakasiṇe uppannajjhānavasena sahārammaṇajjhānameva. Ākāsānañ
cāyatanameva ākāsānañcāyatanadhātu. Saññāvedayitanirodhova saññāvedayitanirodhadhātu.
Iti bhagavā anusandhikusalassa bhikkhuno tattha nisīditvā pañhaṃ pucchitukāmassa
okāsaṃ dento desanaṃ niṭṭhāpesi.
    Andhakāraṃ paṭiccāti andhakāro hi ālokena paricchinno, ālokopi
andhakārena. Andhakārena hi so pākaṭo hoti, tasmā "andhakāraṃ paṭicca
@Footnote: 1 cha.Ma. sāṇipākārehi
Paññāyatī"ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhaṃ hi subhena
subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha.
Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati
ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha.
Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ
paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhaṃ hi paṭicca nirodhasamāpatti nāma
paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ
nirodhova nirodhasamāpattīti veditabbo.
    Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma
hutvā pattabbā. 1- Saññāsamāpatti pattabbāti saññāya atthibhāvena
saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti
pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā
pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti
nāma hutvā pattabbāti attho. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 151-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3384              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3384              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3621              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]