ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        2. Sanidānasuttavaṇṇanā
    [96] Dutiye sanidānanti bhāvanapuṃsakametaṃ, sanidāno sappaccayo hutvā
uppajjatīti attho. Kāmadhātuṃ bhikkhave paṭiccāti ettha kāmavitakkopi kāmadhātu
kāmāvacaradhammāpi, visesato sabbākusalampi. Yathāha:-
         "tattha katamā kāmadhātu? kāmapaṭisaṃyutto takko vitakko saṅkappo
    appanā byappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ
    vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito
@Footnote: 1 cha.Ma., i. pattabbāti

--------------------------------------------------------------------------------------------- page153.

Paranimmitavasavattīdeve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū"ti. 1- Ettha sabbasaṅgāhikā asambhinnāti dve kathā honti. Kathaṃ 1- kāmadhātuggahaṇena hi byāpādadhātuvihiṃsādhātuyo gahitāva hontīti ayaṃ sabbasaṅgāhikā. Tāsaṃ pana dvinnaṃ dhātūnaṃ visuṃ āgatattā sesadhammā kāmadhātūti ayaṃ asambhinnakathā. Ayamidha gahetabbā. Imaṃ kāmadhātuṃ ārammaṇavasena vā sampayogavasena vā paṭicca kāmasaññā nāma uppajjati. Kāmasaññaṃ paṭiccāti kāmasaññaṃ pana sampayogavasena vā upanissayavasena vā paṭicca kāmasaṅkappo nāma uppajjati. Iminā nayena sabbapadesu attho veditabbo. Tīhi ṭhānehīti tīhi kāraṇehi. Micchā paṭipajjatīti ayāthāvapaṭipadaṃ aniyyānikapaṭipadaṃ paṭipajjati. Byāpādadhātuṃ bhikkhaveti ettha byāpādavitakkopi byāpādadhātu byāpādopi. Yathāha:- "tattha katamā byāpādadhātu? byāpādapaṭisaṃyutto takko vitakko .pe. Ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭivirodho kopo pakopo .pe. Anattamanatā cittassa, ayaṃ vuccati byāpādadhātū"ti. 1- Imaṃ byāpādadhātuṃ sahajātapaccayādivasena paṭicca byāpādasaññā nāma uppajjati. Sesaṃ purimanayeneva veditabbaṃ. Vihiṃsādhātuṃ bhikkhaveti ettha vihiṃsāvitakkopi vihiṃsādhātu vihiṃsāpi. Yathāha:- "tattha katamā vihiṃsādhātu? vihiṃsāpaṭisaṃyutto takṭo vitakko .pe. Ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā @Footnote: 1 abhi.vi 35/182/100-1

--------------------------------------------------------------------------------------------- page154.

Daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭheti. Yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā parūpaghāto. Ayaṃ vuccati vihiṃsādhātū"ti. 1- Imaṃ vihiṃsādhātuṃ sahajātapaccayādivasena paṭicca vihiṃsāsaññā nāma uppajjati. Sesamidhāpi purimanayeneva veditabbaṃ. Tiṇadāyeti tiṇagahane araññe. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha sukkhatiṇadāyo viya ārammaṇaṃ daṭṭhabbaṃ, tiṇukkā viya akusalasaññā, tiṇakaṭṭhanissitā pāṇā viya ime sattā. Yathā sukkhatiṇadāye ṭhapitaṃ tiṇukkaṃ khippaṃ vāyamitvā anibbāpentassa te pāṇā anayabyasanaṃ pāpuṇanti, evameva ye samaṇā vā brāhmaṇā vā uppannaṃ akusalasaññaṃ vikkhambhanatadaṅgasamucchedappahānehi nappajahanti, te dukkhaṃ viharanti. Visamagatanti rāgavisamādīhi anugataṃ akusalasaññaṃ. Na khippameva pajahatīti vikkhambhanādivasena sīghaṃ na pajahati. Na vīnodetīti na nīharati. Na byantīkarotīti bhaṅgamattampi anavasesanto 2- na vigatantaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ gameti. Evaṃ sabbapadesu nakāro āharitabbo. Pāṭikaṅkhāti pāṭikaṅkhitabbā icchitabbā. Nekkhammadhātuṃ bhikkhaveti ettha nekkhammavitakkopi nekkhammadhātu sabbepi kusalā dhammā. Yathāha:- "tattha katamā nekkhammadhātu? nekkhammapaṭisaṃyutto takko vitakko .pe. Sammāsaṅkappo, ayaṃ vuccati nekkhammadhātū"ti. 1- Idhāpi duvidhā kathā. Nekkhammadhātuggahaṇena hi itarāpi dve dhātuyo gahaṇaṃ gacchanti kusaladhammapariyāpannattā, ayaṃ sabbasaṅgāhikā. Tā pana dhātuyo @Footnote: 1 abhi.vi. 35/182/101 2 cha.Ma., i. anavasesento

--------------------------------------------------------------------------------------------- page155.

Visuṃ dīpetabbāti tā ṭhapetvā sesasabbakusalā nekkhammadhātūti ayaṃ asambhinnā. Imaṃ nekkhammadhātuṃ sahajātādipaccayavasena paṭicca nekkhammasaññā nāma uppajjati, saññādīni paṭicca vitakkādayo yathānurūpaṃ. Abyāpādadhātuṃ bhikkhaveti ettha abyāpādavitakkopi abyāpādadhātu abyāpādopi. Yathāha:- "tattha katamā abyāpādadhātu? abyāpādapaṭisaṃyutto takko .pe. Ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati abyāpādadhātū"ti. 1- Imaṃ abyāpādadhātuṃ paṭicca vuttanayeneva abyāpādasaññā nāma uppajjati. Avihiṃsādhātuṃ bhikkhaveti etthāpi avihiṃsāvitakkopi avihiṃsādhātu karuṇāpi. Yathāha:- "tattha katamā avihiṃsādhātu? avihiṃsāpaṭisaṃyutto takko .pe. Ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsādhātū"ti. 1- Imaṃ avihiṃsādhātuṃ paṭicca vuttanayeneva avihiṃsāsaññā nāma uppajjati. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 152-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3409&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3409&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3653              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]