ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page157.

5. Caṅkamasuttavaṇṇanā [99] Pañcame passatha noti passatha nu. Sabbe kho eteti sāriputtatthero bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti 1- mahāpaññesu etadagge ṭhapito. Iti naṃ "khandhantaraṃ dhātvantaraṃ āyatanantaraṃ satipaṭṭhānabodhipakkhiyadhammantaraṃ tilakkhaṇāhataṃ gambhīrapañhaṃ pucchissāmā"ti mahāpaññāva parivārenti. Sopi tesaṃ paṭhaviṃ pattharanto viya sinerupādato vālikaṃ uddharanto viya cakkavāḷapabbataṃ bhindanto viya sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya candasuriye uṭṭhāpento viya ca pucchitapucchitaṃ katheti. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū mahāpaññā"ti. Mahāmoggallānopi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti 2- iddhimantesu etadagge ṭhapito. Iti naṃ "parikammaṃ ānisaṃsaṃ adhiṭṭhānaṃ vikubbanaṃ pucchissāmā"ti iddhimantova parivārenti. Sopi tesaṃ vuttanayeneva pucchitapucchitaṃ kathesi. 3- Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū mahiddhikā"ti. Mahākassapopi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhanaṃ dhutavādānaṃ 4- yadidaṃ mahākassapo"ti 5- dhutavādesu etadagge ṭhapito. Iti naṃ "dhutaṅgaparihāraṃ ānisaṃsaṃ samādānaṃ 6- adhiṭṭhānaṃ bhedaṃ pucchissāmā"ti dhutavādāva 7- parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ byākaroti. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū dhutavādā"ti. Anuruddhattheropi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho"ti 8- dibbacakkhukesu etadagge ṭhapito. Iti naṃ "dibbacakkhukassa parikammaṃ ānisaṃsaṃ upakkilesaṃ pucchissāmā"ti dibbacakkhukāva @Footnote: 1 aṅ.ekaka. 20/189/23 2 aṅ. ekaka. 20/190/23 @3 cha.Ma., i. katheti 4 Ma. dhutaṅgadharānaṃ @5 aṅ ekaka. 20/191/23 6 cha.Ma. samodhānaṃ @7 Sī. dhutadharāva 8 aṅ. ekaka. 20/192/23

--------------------------------------------------------------------------------------------- page158.

Parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ katheti. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū dibbacakkhukā"ti. Puṇṇattheropi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇro mantāniputto"ti 1- dhammakathikesu etadagge ṭhapito. Iti na "dhammakathāya saṅkhepavitthāragambhīruttānavicitrakathādīsu taṃ taṃ ākāraṃ pucchissāmā"ti dhammakathikāva parivārenti. Sopi tesaṃ "āvuso dhammakathikena nāma ādito parisaṃ vaṇṇetuṃ vaṭṭati, majjhe suññataṃ pakāsetuṃ, ante catusaccavasena kūṭaṃ gaṇhitun"ti evaṃ taṃ taṃ dhammakathānayaṃ ācikkhati. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū dhammakathikā"ti. Upālittheropi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī"ti 2- vinayadharesu etadagge ṭhapito. Iti naṃ "garukalahukaṃ satekicchaatekicchaṃ āpattānāpattiṃ pucchissāmā"ti vinayadharāva parivārenti. Sopi tesaṃ pucchitapucchitaṃ tatheva katheti. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū vinayadharā"ti. Ānandattheropi bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando"ti 3- bahussutesu etadagge ṭhapito. Iti naṃ "dasavidhaṃ byañjanabuddhiṃ atthuppattiṃ anusandhiṃ pubbāparaṃ pucchissāmā"ti bahussutāva parivārenti. Sopi tesaṃ "idaṃ evaṃ vattabbaṃ, idaṃ evaṃ gahetabban"ti sabbaṃ katheti. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū bahussutā"ti. Devadatto pana pāpiccho icchāpakato, tena naṃ "kulasaṅgaṇhanaparihāraṃ nānappakārakaṃ kohaññataṃ pucchissāmā"ti pāpicchāva parivārenti. Sopi @Footnote: 1 aṅ. ekaka. 20/196/23 2 aṅ. ekaka. 20/228/25 @3 aṅ. ekaka. 20/219-223/25

--------------------------------------------------------------------------------------------- page159.

Tesaṃ taṃ taṃ niyāmaṃ ācikkhati. Tena vuttaṃ "sabbe kho ete bhikkhave bhikkhū pāpicchā"ti. Kasmā panete avidūre caṅkamiṃsūti. "devadatto satthari paduṭṭhacitto anatthampi kātuṃ upakkameyyā"ti ārakkhaghaṇatthaṃ. Atha devadatto kasmā caṅkamīti. "akārako ayaṃ, yadi kārako bhaveyya, na idha āgaccheyyā"ti attanā katadosapaṭicchādanatthaṃ. Kiṃ pana devadatto bhagavato anatthaṃ kātuṃ samattho, bhagavato vā ārakkhakiccaṃ atthīti. Natthi. Tena vuttaṃ "aṭṭhānametaṃ ānanda anavakāso, yaṃ tathāgato parūpakkamena parinibbāyeyyā"ti. 1- Bhikkhū pana satthari gāravena āgatā. Teneva bhagavā evaṃ vatvā "vissajjehi ānanda bhikkhusaṃghan"ti vissajjāpesi. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 157-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3507&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3507&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4087              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3752              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]