ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

    Pañcame pāṇaṃ atipātentīti pāṇātipātino, pāṇaghātikāti attho.
Adinnaṃ ādiyantīti adinnādāyino. Parassa hārinoti attho. Vatthukāmesu
Kilesakāmena micchā carantīti kāmesumicchācārino. Musā vadantīti musāvādino,
paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā
etesanti pisuṇavācā. Mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ
niratthakaṃ vacanaṃ palapantīti samphappalāpino. Abhijjhāyantīti abhijjhāluno,
parabhaṇḍe lubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā.
Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhikā, kammapathapariyāpannāya
"natthi dinnan"ti ādivatthukāya micchattapariyāpannāya aniyyānikadiṭṭhiyā
samannāgatāti attho. Sammā sobhanā viññupasatthā etesaṃ diṭṭhīti sammādiṭṭhikā,
kammapathapariyāpannāya "atthi dinnan"tiādikāya kammassakatadiṭṭhiyā
sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho. Idaṃ tāvettha anuttānānaṃ
padānaṃ padavaṇṇanāmattaṃ.
    Yo pana tesaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo
pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti kaṇhapakkhe
dasavidho attho hoti, tattha pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti
vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana
pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ
aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu
pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā?
payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu
appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo.  sarīraguṇānaṃ pana samabhāve sati
kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti
veditabbo.
    Tassa pañca sambhārā honti:- pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo,
tena maraṇanti. Cha payogā:- sāhatthiko, āṇattiko, nissaggiyo, thāvaro,
Vijjāmayo, iddhimayoti, imasmiṃ panatthe vitthāriyamāne atipapañco hoti, tasmā
taṃ na vitthārayāma aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ
oloketvā gahetabbo.
    Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ
hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto
adaṇḍāraho anupavajjo hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino
tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake
appasāvajjaṃ. Paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Vatthusamatte sati
guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, tantaṃ guṇādhikaṃ upādāya tato tato
hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.
    Tassa pañca sambhārā honti:- parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ,
upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ
theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti
imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo, vitthāro pana
samantapāsādikāyaṃ vutto.
    Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti
ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā
agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva
māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā
gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā
chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca
kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati
itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti
dvādasannaṃ itthīnaṃ aññe parisā. 1- Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa
@Footnote: 1 ka. aññapurisānaṃ
Micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne
mahāsāvajjo. Tassa cattāro sambhārā:- agamanīyavatthu, tasmiṃ sevanacittaṃ,
sevanapayogo, maggenamaggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.
    Musā visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo
vā, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā
musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthuṃ. Vādoti tassa bhūtato
tacchato viññāpanaṃ. Lakkhaṇato pana atathavatthuṃ tathato paraṃ viññāpetukāmassa
tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya
appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ
adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ
vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena
"ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo,
adiṭṭhaṃyeva pana "diṭṭhan"tiādinā nayena vadantānaṃ mahāsāvajjo. Tassa
cattāro sambhārā honti:- atathavatthuṃ, visaṃvādanacittaṃ, tajjo vāyāmo,
parassatadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena
vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ
jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.
    Pisuṇavācātiādīsu yāya vācāya, yassa taṃ vācaṃ bhāsati, tassa hadaye
attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana
attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na
hadayaṅgamā 1- vācā, ayaṃ pharusavācā. Yena pana samphaṃ palapanti 2- niratthakaṃ, so
@Footnote: 1 pa. sū. 1/89/213     2 cha.Ma. palapati
SamphappalāPo. Taṃmūlabhūtā 1- cetanāpi pisuṇavācādināmameva labhati. Sā eva ca
idha adhippetāti.
    Tattha saṅkiliṭṭhacittassa paresaṃ vā bhedāya, attano piyakamyatāya vā
kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya
appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā:- bhinditabbo
paro, iti ime nānā bhavissanti, vinā bhavissantīti bhedapurekkhāratā vā, iti
ahaṃ piyo bhavissāmi vissāsikoti piyakamyatā vā, tajjo vāyāmo, tassa
tadatthavijānananti.
    Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā.
Tassā āvībhāvatthamidaṃ vatthuṃ:- eko kira dārako mātuvacanaṃ anādiyitvā
araññaṃ gacchati. Mātā taṃ nivattetuṃ asakkontī "caṇḍā taṃ mahiṃsī anubandhatū"ti
akkosi. Athassa tatheva araññe mahiṃsī upaṭṭhāsi. Dārako "yaṃ mama mātā
mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi, taṃ hotū"ti saccakiriyaṃ
akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi vacīpayogo 2-
cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evaṃ
vadanti "corā vo khaṇḍākhaṇḍikaṃ karontū"ti, uppalapattampi ca nesaṃ
upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti
"kiṃ ime ahirikā anottappino vadanti, 3- niddhamatha ne"ti, atha ca nesaṃ
āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti,
evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa "imaṃ
sukhaṃ sayāpethā"ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva,
@Footnote: 1 cha.Ma., i. tesaṃ mūlabhūtā  2 cha.Ma., i. payogo
@3 cha.Ma., i. caranti
Sā yaṃ sandhāya pavattitā, tassā appaguṇatāya appasāvajjā. Mahāguṇatāya
mahāsāvajjā. Tassā tayo sambhārā:- akkositabbo paro, kupitacittaṃ,
akkosanāti.
    Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāPo.
So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa
dve sambhārā:- bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañcāti.
    Abhijjhāyatīti abhijjhā. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti
attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā.
Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā:-
parabhaṇḍaṃ attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na
tāva kammapathabhedo hoti, yāva na "aho vatidaṃ mamassā"ti attano pariṇāmetīti.
    Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo.
Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā:- parasatto
ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva
kammapathabhedo hoti, yāva na "aho vatāyaṃ ucchijjeyya vinasseyyā"ti tassa
vināsaṃ cinteti.
    Yathābhuccaggahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā "natthi
dinnan"tiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā
mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahasāvajjā. Tassā dve sambhārā:-
vatthuno ca gahitākāraviparītatā, yathā ca naṃ gaṇhāti, tathābhāvena tassā upaṭṭhānanti.
    Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato
vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti
Etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tisso
cetanāsampayuttā. Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha
kammapathā eva honti, no mūlāni, abhijjhābyāpādā kammapathā ceva mūlāni
ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.
    Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti,
adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena
saṅkhārārammaṇova, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā
saṅkhārārammaṇo vā, tathā pisuṇāvācā. Pharusavācā sattārammaṇāva. Samphappalāpo
diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā.
Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmikadhammavasena saṅkhārārammaṇā.
    Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno
coraṃ disvā hasamānāpi "gacchatha naṃ ghātethā"ti vadanti, sanniṭṭhāpakacetanā
pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ, 1- micchācāro
sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti.
Musāvādo tivedano, tathā pisuṇavācā. Pharusavācā dukkhavedanā, samphappalāpo
tivedano, abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo
dukkhavedano.
    Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ
dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena. Musāvādo
dosamohavasena vā lobhamohavasena vā, tathā pisuṇavācā samphappalāpo ca.
Pharusavācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo.
Micchādiṭṭhi lobhamohavasena dvimūlāti.
    Pāṇātipātā paṭiviratātiādīsu pāṇātipātādayo vuttatthā eva. Yāya
pana viratiyā ete 2- paṭiviratā nāma honti, sā bhedato tividhā hoti sampattavirati
@Footnote: 1 ka, dvivedanaṃ    2 Sī. etehi
Samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano
jātivayabāhusaccādīni paccavekkhitvā "ayuttaṃ amhākaṃ evarūpaṃ kātun"ti
sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā
sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātu rogo uppajji.
Vejjena ca "allasasakamaṃsaṃ laddhuṃ vaṭṭatī"ti vuttaṃ. Tato cakkanassa bhātā "gaccha tāta
khettaṃ āhiṇḍāhī"ti cakkanaṃ pesesi. So tattha gato. Tasmiṃ ca samaye eko
saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā
baddho "kiri kirī"ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā
cintesi "mātu bhesajjaṃ karomī"ti. Puna cintesi "na metaṃ paṭirūpaṃ, yvāhaṃ
mātu jīvitakāraṇā paraṃ jīvitā voropeyyan"ti. Atha naṃ "gaccha  araññe sasehi
saddhiṃ tiṇodakaṃ paribhuñjā"ti muñci. 1- Bhātarā ca "kiṃ tāta saso laddho"ti
pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā
"yatohaṃ jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā"ti saccaṃ vatvā
aṭṭhāsi, tāvadeva cassa mātā arogā ahosi.
    Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca taduttariṃ ca attano
jīvitaṃ pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati
samādānaviratīti veditabbā uttaravaḍḍhamānavāsīupāsakassa 2- viya. So kira
ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ
kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ 3- āruhi, tatra naṃ
mahāsappo aggahesi. So cintesi "imāya tikhiṇāya vāsiyā sīsaṃ chindāmī"ti.
Puna cintesi "na metaṃ paṭirūpaṃ, yvāhaṃ bhāvanīyassa guruno santike sikkhāpadaṃ
@Footnote: 1 Sī. paribhuñjāhīti muñcitvā gehamāgato
@2 cha.Ma., i. uttaravaḍḍhamānapabbatavāsīupāsakassa  3 Sī.,Ma. uttaravaḍḍhamānapabbataṃ
Gahetvā bhindeyyan"ti. Evaṃ yāvatatiyaṃ cintetvā "jīvitaṃ pariccajāmi, na
sikkhāpadan"ti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva
mahāvāḷo naṃ muñcitvā agamāsīti. Ariyamaggasampayuttā pana virati samucchedaviratīti
veditabbā, yassā uppattito pabhūti pāṇaṃ ghātessāmīti ariyapuggalānaṃ cittampi
na uppajjatīti.
    Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato
ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha
dhammatoti etesupi 1- paṭipāṭiyā satta cetanāpi vaṭṭati viratiyopi, ante tayo
cetanāsampayuttāva.
    Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni, ante tayo
kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ 2- patvā alobho kusalamūlaṃ
hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.
    Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni.
Vītikkamitabbavatthutoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo
ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇā cete 3- kammapathā
pāṇātipātādīni dussīlāni pajahantīti veditabbā.
    Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ
patvā hi vedanā nāma natthi.
    Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena
timūlā honti, ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā
ñāṇasampayuttacittena viramantassa dvimūlā hoti, ñāṇavippayuttacittena ekamūlāti.
@Footnote: 1 cha.Ma., i. etesu hi      2 ka. kammapathaṃ
@3 cha.Ma.,.....ārammaṇāpete
Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo.
Sammādiṭṭhi alobhaadosavasena dvimūlāvāti. Tatiyādīni.



             The Pali Atthakatha in Roman Book 12 page 161-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3614              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3614              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4039              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]