ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                          4. Anamataggasaṃyutta
                            1. Paṭhamavagga
                        1. Tiṇakaṭṭhasuttavaṇṇanā
    [124] Anamataggasaṃyuttassa. Paṭhame anamataggoti anuamataggo, vassasataṃ vassasahassaṃ
ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā etto vā
aggaṃ jānituṃ, aparicchinnapubbāparakoṭikoti attho. Saṃsāroti khandhādīnaṃ
avicchinnappavattā paṭipāṭi. Pubbā koṭi na paññāyatīti purimamariyādā na dissati.
Yadaggena cassa purimā koṭi na paññāyati, pacchimāpi tadaggeneva na paññāyati,
vemajjheyeva pana sattā saṃsaranti. 1- Pariyādānaṃ gaccheyyāti idaṃ upamāya
khuddakattā vuttaṃ. Bāhirasamayasmiṃ hi attho paritto hoti, upamā mahatī. "hatthī
viya ayaṃ goṇo, goṇo viya sūkaro, samuddo viya taḷākan"ti hi vutte na
tesaṃ tādisaṃ pamāṇaṃ hoti. Buddhasamaye pana upamā parittā, attho mahā.
Pāliyaṃ hi eko jambūdīpo gahito, evarūpānaṃ pana jambūdīpānaṃ satepi sahassepi
satasahassepi tiṇādīni tena upakkamena pariyādānaṃ gaccheyyuṃ, na tveva
purisassa mātu mātaroti. Dukkhaṃ paccanubhūtanti tumhehi dukkhaṃ anubhūtaṃ. Tibbanti
tasseva vevacanaṃ. Byasananti ñātibyasanādianekavidhaṃ. Kaṭasīti susānaṃ, paṭhavīyeva vā.
Sā hi tehi 2- punappunaṃ marantehi sarīranikkhepena vaḍḍhitā. Alamevāti
yuttameva. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 176. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3923              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3923              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=421              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4730              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4266              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4266              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]