ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           5. Kassapasaṃyutta
                        1. Santuṭṭhasuttavaṇṇanā
    [144] Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarena
cīvarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, athakho yathāladdhādīnaṃ
itarītarena yena kenaci santuṭṭhoti attho. Cīvarasmiṃ hi tayo santosā
yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo.
    Tesaṃ ayaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ
vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa
cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā,
garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā
lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo
paṇītapaccayalābhī hoti, so pattacīvarādīnaṃ 1- aññataraṃ mahagghacīvaraṃ bahūni vā
cīvarādīni labhitvā "idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ
gilānānaṃ, idaṃ appalābhīnaṃ hotū"ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito
vā pana nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova
hoti. Ayamassa cīvare yathāsāruppasantoso.
    Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti,
aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso.
Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa
paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato
sappāyabhojanaṃ bhuñjitvā 2- samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa
piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ
viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā
@Footnote: 1 cha.Ma. paṭṭa.....        2 cha.Ma.,i. bhutvā
Caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte
yathāsāruppasantoso.
    Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so teneva
somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenapi yathāladdheneva
tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ
vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ
sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova
hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni
paṇītasenāsanāni labhati, so tāni cīvarāni 1- viya cirapabbajitabahussutaappalābhagilānānaṃ
datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane
yathāsāruppasantoso. Yopi "uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha
nisinnassa thīnamiddhaṃ okkamati, niddābhibhūtassa paṭibuddhato 2- pāpavitakkā
pātubhavantī"ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ
paṭikkhipitvā abbhokāsarukkhamūlādīsu vasanto santuṭṭhova hoti. Ayampi senāsane
yathāsāruppasantoso.
    Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati,
teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa
gilānapaccaye yathālābhasantoso. Yo pana telenatthiko phāṇitaṃ labhati, so
taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā vā aññadeva
vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye
yathābalasantoso. Aparo mahāpuñño bahutelamadhuphāṇitādipaṇītabhesajjaṃ labhati,
so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ
ābhatakena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane
muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ "gaṇha bhante yadicchasī"ti vuccamāno
sacassa tesu aññatarenapi rogo vūpasamati, atha "muttaharītakaṃ nāma buddhādīhi
@Footnote: 1 cha.Ma. cīvarādīni          2 cha.Ma.,i. paṭibujjhato
Vaṇṇitan"ti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova
hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Iti ime tayo santose
sandhāya "santuṭṭhāyaṃ bhikkhave kassapo itarītarena cīvarena yathāladdhādīsu
yena kenaci cīvarena santuṭṭho"ti vuttaṃ.
    Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko
na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na
santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ
katheti. Ayaṃ tādisoti dassetuṃ itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti vuttaṃ.
Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Aladdhāti
alabhitvā. Yathā ca ekacco "kathaṃ nu kho cīvaraṃ labhissāmī"ti puññavantehi
bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritasati, ayaṃ
evaṃ aladdhā ca cīvaraṃ na paritasati. Laddhā cāti dhammena samena labhitvā.
Agadhitoti vigatalobhagedho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno.
Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca
gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti "yāvadeva sītassa
paṭighātāyā"ti vuttanissaraṇameva paṭijānanto paribhuñjatīti attho. Itarītarena
piṇḍapātenātiādīsupi yathāladdhādīnaṃ yena kenaci piṇḍapātena, yena kenaci
senāsanena, yena kenaci gilānapaccayabhesajjaparikkhārenāti evamattho daṭṭhabbo.
    Kassapena vā hi vo bhikkhave ovadissāmīti ettha yathā mahākassapatthero
catūsu paccayesu tīhi santosehi santuṭṭho. Tumhepi tathārūpā bhavathāti ovadanto
kassapena ovadati nāma. Yo vā panassa kassapasadisoti etthāpi yo vā
panaññopi kassapasadiso mahākassapatthero viya catūsu paccayesu tīhi santosehi
santuṭṭho bhaveyya, tumhepi tathārūpā bhavathāti ovadanto kassapasadisena
Ovadati nāma. Tathattāya paṭipajjitabbanti  "sammāsambuddhassa imāya imasmiṃ
santuṭṭhisutte vuttasallekhācārapaṭipattiyā kathanaṃ nāma bhāro, amhākampi imaṃ
paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāroyeva, āgato kho pana bhāro gahetabbo"ti
cintetvā yathā mayā kathitaṃ, tathattāya tathābhāvāya tumhehipi paṭipajjitabbanti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 182-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4044              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4044              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=462              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4604              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]